Occurrences

Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Arthaśāstra
ArthaŚ, 2, 10, 42.2 anugraho yo nṛpater nideśāt tajjñaḥ parīhāra iti vyavasyet //
ArthaŚ, 2, 10, 44.2 dvividhāṃ tāṃ vyavasyanti pravṛttiṃ śāsanaṃ prati //
Buddhacarita
BCar, 5, 85.2 pramuditamanasaśca devasaṅghā vyavasitapāraṇamāśaśaṃsire 'smai //
BCar, 11, 40.1 yaḥ pittadāhena vidahyamānaḥ śītakriyāṃ bhoga iti vyavasyet /
BCar, 11, 52.1 yo dandaśūkaṃ kupitaṃ bhujaṅgaṃ muktvā vyavasyeddhi punargrahītum /
BCar, 12, 57.1 tatra kecidvyavasyanti mokṣa ityabhimāninaḥ /
Carakasaṃhitā
Ca, Sū., 6, 4.2 tatrādityasyodagayanamādānaṃ ca trīnṛtūñchiśirādīngrīṣmāntān vyavasyet varṣādīn punar hemantāntān dakṣiṇāyanaṃ visargaṃ ca //
Ca, Sū., 11, 22.1 evaṃ vyavasyantyatītaṃ bījāt phalamanāgatam /
Ca, Sū., 11, 29.0 dharmadvārāvahitaiśca vyapagatabhayarāgadveṣalobhamohamānair brahmāgrairāptaiḥ karmavidbhiranupahatasattvabuddhipracāraiḥ pūrvaiḥ pūrvatarair maharṣibhir divyacakṣurbhir dṛṣṭopadiṣṭaḥ punarbhava iti vyavasyedevam //
Ca, Sū., 11, 41.0 iti trividhavikalpaṃ trividhameva karma prajñāparādha iti vyavasyet //
Ca, Vim., 1, 9.0 tatra khalvanekaraseṣu dravyeṣvanekadoṣātmakeṣu ca vikāreṣu rasadoṣaprabhāvam ekaikaśyenābhisamīkṣya tato dravyavikārayoḥ prabhāvatattvaṃ vyavasyet //
Ca, Vim., 1, 11.0 tathāyukte hi samudaye samudāyaprabhāvatattvamevam evopalabhya tato dravyavikāraprabhāvatattvaṃ vyavasyet //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Śār., 1, 23.2 vyavasyati tayā vaktuṃ kartuṃ vā buddhipūrvakam //
Ca, Śār., 2, 8.1 asṛṅniruddhaṃ pavanena nāryā garbhaṃ vyavasyantyabudhāḥ kadācit /
Ca, Śār., 2, 27.2 tāni vyavasyet sadṛśatvahetuṃ sattvaṃ yathāmūlamapi vyavasyet //
Ca, Śār., 2, 27.2 tāni vyavasyet sadṛśatvahetuṃ sattvaṃ yathāmūlamapi vyavasyet //
Ca, Śār., 4, 37.8 ityenaṃ śuddhasya sattvasya saptavidhaṃ bhedāṃśaṃ vidyāt kalyāṇāṃśatvāt tatsaṃyogāttu brāhmamatyantaśuddhaṃ vyavasyet //
Ca, Cik., 3, 93.2 mandavāte vyavasyanti liṅgaṃ pittakapholbaṇe //
Mahābhārata
MBh, 1, 94, 50.2 śrutvā tava varaṃ dāśa vyavasyeyam ahaṃ na vā /
MBh, 1, 97, 18.2 na tvahaṃ satyam utsraṣṭuṃ vyavaseyaṃ kathaṃcana /
MBh, 1, 99, 19.4 yo vicintya dhiyā samyag vyavasyati sa buddhimān /
MBh, 1, 99, 19.5 punaḥ punar yo vicintya dhiyā samyag vyavasyati /
MBh, 1, 110, 6.1 mokṣam eva vyavasyāmi bandho hi vyasanaṃ mahat /
MBh, 1, 110, 29.2 yadi vyavasitaṃ hyetad yuvayor dharmasaṃhitam /
MBh, 1, 120, 15.2 vyavasya brāhmaṇāpatyaṃ dhanurvedāntagasya tat /
MBh, 1, 135, 5.2 iti vyavasitaṃ pārtha dhārtarāṣṭrasya me śrutam //
MBh, 1, 138, 31.2 iti bhīmo vyavasyaiva jajāgāra svayaṃ tadā //
MBh, 1, 145, 16.3 vidite vyavasiṣyāmi yadyapi syāt suduṣkaram //
MBh, 1, 147, 18.5 tad vyavasya tathāmbāyā hitaṃ svasya sutasya ca /
MBh, 1, 150, 11.1 tasya vyavasitastyāgo buddhim āsthāya kāṃ tvayā /
MBh, 1, 151, 1.14 vyavasyeyaṃ mama prāṇair yuṣmān rakṣitum adya vai /
MBh, 1, 192, 7.24 tāvad eva vyavasyāmaḥ pāṇḍavānāṃ vadhaṃ prati /
MBh, 1, 210, 2.37 evaṃ vyavasitaḥ pārtho yatiliṅgena pāṇḍavaḥ /
MBh, 2, 35, 29.1 athemāṃ duṣkṛtāṃ pūjāṃ śiśupālo vyavasyati /
MBh, 2, 54, 7.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 54, 15.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 54, 18.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 54, 23.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 54, 27.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 54, 29.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 58, 4.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 58, 6.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 58, 8.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 58, 10.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 58, 15.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 58, 21.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 58, 25.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 58, 28.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 68, 30.2 naiva vācā vyavasitaṃ bhīma vijñāyate satām /
MBh, 3, 19, 5.1 saute kiṃ te vyavasitaṃ kasmād yāsi parāṅmukhaḥ /
MBh, 3, 32, 38.2 vyavasya sarvam astīti nāstikyaṃ bhāvam utsṛja //
MBh, 3, 34, 71.2 iti loko vyavasito dṛṣṭvemāṃ bhavato vyathām //
MBh, 3, 186, 50.2 hartuṃ vyavasitā rājan māyācārasamanvitāḥ //
MBh, 3, 198, 54.2 lubdhāḥ pāpaṃ vyavasyanti narā nātibahuśrutāḥ /
MBh, 3, 235, 2.1 kiṃ te vyavasitaṃ vīra kauravāṇāṃ vinigrahe /
MBh, 3, 238, 10.1 yat tvadya me vyavasitaṃ tacchṛṇudhvaṃ nararṣabhāḥ /
MBh, 3, 257, 9.3 jñātibhir vipravāsaśca mithyā vyavasitairayam //
MBh, 3, 267, 26.1 kecin naubhir vyavasyanti kecic ca vividhaiḥ plavaiḥ /
MBh, 4, 36, 36.2 na ca vyavasituṃ kiṃcid uttaraṃ śaknuvanti te /
MBh, 4, 44, 4.2 bhāraṃ hi rathakārasya na vyavasyanti paṇḍitāḥ //
MBh, 4, 44, 21.1 vayaṃ vyavasitaṃ pārthaṃ vajrapāṇim ivodyatam /
MBh, 5, 3, 12.2 na vyavasyanti pāṇḍūnāṃ pradātuṃ paitṛkaṃ vasu //
MBh, 5, 3, 14.1 atha te na vyavasyanti praṇipātāya dhīmataḥ /
MBh, 5, 59, 15.1 yaṃ cātimānuṣaṃ vīrye kṛtsno loko vyavasyati /
MBh, 5, 75, 5.2 paryāyaṃ na vyavasyanti daivamānuṣayor janāḥ //
MBh, 5, 85, 3.2 dharmastvayi mahān rājann iti vyavasitāḥ prajāḥ //
MBh, 5, 90, 1.3 nedaṃ samyag vyavasitaṃ keśavāgamanaṃ tava //
MBh, 5, 90, 11.2 iti vyavasitāsteṣu vacanaṃ syānnirarthakam //
MBh, 5, 90, 19.2 iti vyavasitāḥ sarve dhārtarāṣṭrā janārdana //
MBh, 5, 128, 35.2 yathā tvādṛśako mūḍho vyavasyet kulapāṃsanaḥ //
MBh, 5, 132, 5.1 sahāyopacayaṃ kṛtvā vyavasāya tatastataḥ /
MBh, 5, 146, 12.1 kathaṃ tasya kule jātaḥ kulabhedaṃ vyavasyasi /
MBh, 5, 174, 3.2 neti kecid vyavasyanti pratyākhyātā hi tena sā //
MBh, 6, 3, 43.1 etacchrutvā bhavān atra prāptakālaṃ vyavasyatām /
MBh, 6, BhaGī 1, 45.1 aho bata mahatpāpaṃ kartuṃ vyavasitā vayam /
MBh, 6, BhaGī 9, 30.2 sādhureva sa mantavyaḥ samyagvyavasito hi saḥ //
MBh, 6, 41, 11.2 kiṃ te vyavasitaṃ rājan yad asmān apahāya vai /
MBh, 7, 56, 10.1 kaṣṭaṃ hīdaṃ vyavasitaṃ pāṇḍavena mahātmanā /
MBh, 7, 133, 27.1 yaṃ bhāraṃ puruṣo voḍhuṃ manasā hi vyavasyati /
MBh, 7, 148, 26.2 bhavān vyavasyatāṃ kṣipraṃ dravate hi varūthinī //
MBh, 7, 169, 13.1 kastvetad vyavased āryastvad anyaḥ puruṣādhamaḥ /
MBh, 8, 49, 23.2 tasmād adharmasaṃyuktaṃ mauḍhyāt karma vyavasyasi //
MBh, 8, 49, 48.1 duṣkaraṃ paramajñānaṃ tarkeṇātra vyavasyati /
MBh, 8, 66, 18.2 tathaiva śabdo bhuvaneṣv abhūt tadā janā vyavasyan vyathitāś ca caskhaluḥ //
MBh, 9, 30, 61.2 ko hi mūḍho vyavasyeta śatror dātuṃ vasuṃdharām //
MBh, 9, 54, 39.1 idaṃ vyavasitaṃ yuddhaṃ mama bhīmasya cobhayoḥ /
MBh, 10, 7, 13.1 iti tasya vyavasitaṃ jñātvā tyāgātmakaṃ manaḥ /
MBh, 10, 8, 23.2 bhūtam eva vyavasyanto na sma pravyāharan bhayāt //
MBh, 12, 8, 28.2 iti devā vyavasitā vedavādāśca śāśvatāḥ //
MBh, 12, 38, 29.2 vyavasya manasaḥ śāntim agacchat pāṇḍunandanaḥ //
MBh, 12, 84, 23.1 hīnatejā hyasaṃhṛṣṭo naiva jātu vyavasyati /
MBh, 12, 110, 9.2 duṣkaraḥ pratisaṃkhyātuṃ tarkeṇātra vyavasyati //
MBh, 12, 129, 13.2 viśvāsād vinayaṃ kuryād vyavasyed vāpyupānahau //
MBh, 12, 130, 18.2 hṛdayenābhyanujñāto yo dharmastaṃ vyavasyati //
MBh, 12, 131, 13.1 nāyaṃ loko 'sti na para iti vyavasito janaḥ /
MBh, 12, 139, 54.1 nedaṃ samyag vyavasitaṃ maharṣe karma vaikṛtam /
MBh, 12, 139, 62.2 vyavasye buddhipūrvaṃ vai tad bhavān anumanyatām //
MBh, 12, 140, 18.1 svavinītena śāstreṇa vyavasyanti tathāpare /
MBh, 12, 148, 2.2 kṛtsne nūnaṃ sadasatī iti loko vyavasyati /
MBh, 12, 168, 5.1 evaṃ vyavasite loke bahudoṣe yudhiṣṭhira /
MBh, 12, 187, 50.1 evam eke vyavasyanti nivṛttir iti cāpare /
MBh, 12, 241, 3.2 evam eke vyavasyanti nivṛttir iti cāpare //
MBh, 12, 251, 4.1 api hyuktāni karmāṇi vyavasyantyuttarāvare /
MBh, 12, 255, 21.1 dharmārāmā dharmasukhāḥ kṛtsnavyavasitāstathā /
MBh, 12, 258, 60.2 vinītaṃ praśnayitvā ca vyavasyed ātmakarmasu //
MBh, 12, 267, 17.2 vicārya manasā paścād atha buddhyā vyavasyati /
MBh, 12, 276, 7.2 yat kāryaṃ na vyavasyāmastad bhavān vaktum arhati //
MBh, 12, 284, 13.2 yo vai priyasukhe kṣīṇe tapaḥ kartuṃ vyavasyati //
MBh, 12, 287, 24.2 yastu bhogāṃstyajed ātmā sa vai bhoktuṃ vyavasyati //
MBh, 12, 287, 30.1 na hyanyat tīram āsādya punastartuṃ vyavasyati /
MBh, 12, 308, 63.1 sā tvam etānyakāryāṇi kāryāpekṣā vyavasyasi /
MBh, 12, 308, 103.2 yena saṃśayapūrveṣu boddhavyeṣu vyavasyati //
MBh, 12, 324, 19.1 iti buddhyā vyavasyāśu gatvā niścayam īśvarāḥ /
MBh, 13, 19, 6.1 anṛtāḥ striya ityevaṃ sūtrakāro vyavasyati /
MBh, 13, 147, 5.2 nāstītyevaṃ vyavasyanti satyaṃ saṃśayam eva ca /
MBh, 13, 147, 5.3 tad ayuktaṃ vyavasyanti bālāḥ paṇḍitamāninaḥ //
MBh, 14, 17, 13.2 atha codbandhanādīni parītāni vyavasyati //
MBh, 14, 20, 6.2 etad eva vyavasyanti karma karmeti karmiṇaḥ //
MBh, 14, 20, 17.2 tasmāt tapo vyavasyanti tadbhavaṃ brahmavādinaḥ //
MBh, 14, 24, 19.2 tṛtīyaṃ tu samānena punar eva vyavasyate //
MBh, 14, 26, 10.2 dānaṃ devā vyavasitā damam eva maharṣayaḥ //
MBh, 14, 26, 11.2 nānā vyavasitāḥ sarve sarpadevarṣidānavāḥ //
MBh, 14, 43, 23.1 manasā cintayāno 'rthān buddhyā caiva vyavasyati /
MBh, 14, 57, 9.3 praśnaṃ tu kaṃcit praṣṭuṃ tvāṃ vyavasiṣye paraṃtapa //
MBh, 14, 94, 1.3 śāntivyavasitā viprāḥ śamo dama iti prabho //
MBh, 15, 22, 19.1 kim idaṃ te vyavasitaṃ naivaṃ tvaṃ vaktum arhasi /
MBh, 16, 8, 18.2 anvāroḍhuṃ vyavasitā bhartāraṃ yoṣitāṃ varāḥ //
Manusmṛti
ManuS, 7, 13.1 tasmād dharmaṃ yam iṣṭeṣu sa vyavasyen narādhipaḥ /
ManuS, 12, 113.1 eko 'pi vedavid dharmaṃ yaṃ vyavasyed dvijottamaḥ /
Rāmāyaṇa
Rām, Bā, 51, 21.2 sabalasyāsya rājarṣeḥ kartuṃ vyavasito 'smy aham /
Rām, Bā, 69, 11.2 sa tvāṃ draṣṭuṃ vyavasitaḥ sopādhyāyapurohitam //
Rām, Ay, 70, 6.1 kiṃ te vyavasitaṃ rājan proṣite mayy anāgate /
Rām, Ār, 48, 8.2 vyavasyanty anu rājānaṃ dharmaṃ paulastyanandana //
Rām, Ki, 20, 25.2 vyavasyata prāyam anindyavarṇā upopaveṣṭuṃ bhuvi yatra vālī //
Rām, Ki, 26, 11.1 na hy avyavasitaḥ śatruṃ rākṣasaṃ taṃ viśeṣataḥ /
Rām, Ki, 43, 10.1 taṃ samīkṣya mahātejā vyavasāyottaraṃ harim /
Rām, Ki, 54, 18.2 parivāryāṅgadaṃ sarve vyavasyan prāyam āsitum //
Rām, Su, 35, 24.2 vyavasāya samāyuktaṃ viṣṇuṃ daityavadhe yathā //
Rām, Su, 46, 45.2 kautūhalānmāṃ yadi rākṣasendro draṣṭuṃ vyavasyed iti niścitārthaḥ //
Rām, Yu, 45, 14.1 pradānena tu sītāyāḥ śreyo vyavasitaṃ mayā /
Rām, Yu, 47, 132.2 tasmāt pariśrānta iti vyavasya na tvāṃ śarair mṛtyuvaśaṃ nayāmi //
Rām, Yu, 68, 6.2 hantuṃ sītāṃ vyavasito vānarābhimukho yayau //
Rām, Yu, 80, 29.2 samīkṣya rāvaṇo buddhyā sītāṃ hantuṃ vyavasyata //
Rām, Yu, 113, 31.2 parimoktuṃ vyavasyanti paurā vai dharmavatsalāḥ //
Rām, Utt, 4, 19.2 tato dārakriyāṃ tasya kartuṃ vyavasitaḥ pitā //
Saundarānanda
SaundĀ, 9, 10.2 samucchrayaṃ tadvadasāram udvahan balaṃ vyavasyed viṣayārthamudyataḥ //
SaundĀ, 9, 12.2 bhavantyanarthāya śarīramāśritāḥ kathaṃ balaṃ rogavidho vyavasyasi //
SaundĀ, 9, 40.2 sukhaṃ hi duḥkhapratikārasevayā sthite ca duḥkhe tanuni vyavasyati //
Amaruśataka
AmaruŚ, 1, 31.1 prasthānaṃ valayaiḥ kṛtaṃ priyasakhairajasraṃ gataṃ dhṛtyā na kṣaṇamāsitaṃ vyavasitaṃ cittena gantuṃ puraḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 10.7 sarvabhāvānāṃ bhāvābhāvau nāntareṇa yogātiyogādīn vyavasyet /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 25.1 yoṣin madhukarī yāsāv upabhoktuṃ vyavasyati /
BKŚS, 15, 75.2 svasyāḥ susadṛśaṃ jāteḥ karma vyavasitaṃ tvayā //
Divyāvadāna
Divyāv, 18, 9.1 evamukte ca punaḥ sarva eva sattvāḥ saṃpattikāmā vipattipratikūlāstaṃ śrutvā tasmin mahāsamudre vyavasitāḥ samavataritum //
Harivaṃśa
HV, 10, 38.2 pahlavāṃś caiva niḥśeṣān kartuṃ vyavasito nṛpaḥ //
Kirātārjunīya
Kir, 2, 15.1 tad alaṃ pratipakṣam unnater avalambya vyavasāyavandhyatām /
Kir, 12, 37.2 pāpaniratir aviśaṅkitayā vijayaṃ vyavasyati varāhamāyayā //
Kāmasūtra
KāSū, 1, 5, 6.1 anyato 'pi bahuśo vyavasitacāritrā tasyāṃ veśyāyām iva gamanam uttamavarṇinyām api na dharmapīḍāṃ kariṣyati /
Kūrmapurāṇa
KūPur, 2, 30, 4.2 sa eva syāt paro dharmo yameko 'pi vyavasyati //
Liṅgapurāṇa
LiPur, 1, 71, 72.4 kartuṃ vyavasitaścābhūddharmavighnaṃ surāriṇām //
LiPur, 1, 107, 48.1 evaṃ vyavasite vipre bhagavānbhaganetrahā /
Matsyapurāṇa
MPur, 129, 28.1 durgaṃ vyavasitaḥ kartumiti cācintayattadā /
MPur, 148, 70.1 bhavāditi vyavasyanti krūrāḥ sāma mahātmanām /
MPur, 148, 73.2 evaṃ me budhyate buddhiryūyamatra vyavasyata //
MPur, 150, 104.1 iti vyavasya durdharṣā nānāśastrāstrapāṇayaḥ /
MPur, 154, 314.2 putri kiṃ te vyavasitaḥ kāmaḥ kamalalocane //
MPur, 157, 6.2 tasyāśu vartituṃ devī vyavasyata satī tadā /
Meghadūta
Megh, Pūrvameghaḥ, 24.2 śuklāpāṅgaiḥ sajalanayanaiḥ svāgatīkṛtya kekāḥ pratudyātaḥ katham api bhavān gantum āśu vyavasyet //
Megh, Uttarameghaḥ, 55.1 kaccit saumya vyavasitam idaṃ bandhukṛtyaṃ tvayā me pratyādeśān na khalu bhavato dhīratāṃ kalpayāmi /
Suśrutasaṃhitā
Su, Sū., 12, 12.3 vyādhiṃ tathartuṃ ca samīkṣya samyak tato vyavasyedbhiṣagagnikarma //
Su, Sū., 25, 37.2 cirādvraṇo rohati yasya cāpi taṃ snāyuviddhaṃ manujaṃ vyavasyet //
Su, Sū., 25, 39.2 tṛṣṇāṅgasādau śvayathuś ca rukca tamasthividdhaṃ manujaṃ vyavasyet //
Su, Cik., 33, 9.2 laghau ca dehe kaphasaṃsrave ca sthite suvāntaṃ puruṣaṃ vyavasyet //
Su, Cik., 33, 25.2 gate 'nile cāpyanulomabhāvaṃ samyagviriktaṃ manujaṃ vyavasyet //
Su, Ka., 5, 58.1 tṛṣṇā mūrcchā bhrāntidāhau jvaraśca yasya syustaṃ digdhaviddhaṃ vyavasyet /
Su, Utt., 5, 10.3 vidārya kṛṣṇaṃ pracayo 'bhyupaiti taṃ cājakājātamiti vyavasyet //
Su, Utt., 22, 6.2 na vetti yo gandharasāṃśca janturjuṣṭaṃ vyavasyettamapīnasena //
Su, Utt., 22, 9.1 taṃ nāsikāpākamiti vyavasyedvikledakothāvapi yatra dṛṣṭau /
Su, Utt., 22, 17.1 rātrau viśeṣeṇa hi taṃ vikāraṃ nāsāparisrāvamiti vyavasyet /
Su, Utt., 25, 16.1 pakṣād daśāhād athavāpyakasmāt tasyārdhabhedaṃ tritayādvyavasyet /
Su, Utt., 44, 7.2 vātena pāṇḍuṃ manujaṃ vyavasyedyuktaṃ tathānyaistadupadravaiśca //
Su, Utt., 44, 8.2 pittena pāṇḍuṃ manujaṃ vyavasyedyuktaṃ tathānyaistadupadravaiśca //
Su, Utt., 44, 9.2 kaphena pāṇḍuṃ manujaṃ vyavasyedyuktaṃ tathānyaistadupadravaiśca //
Su, Utt., 44, 10.1 sarvātmake sarvamidaṃ vyavasyed vakṣyāmi liṅgānyatha kāmalāyāḥ /
Su, Utt., 48, 14.1 rasakṣayoktāni ca lakṣaṇāni tasyāmaśeṣeṇa bhiṣagvyavasyet /
Viṣṇupurāṇa
ViPur, 1, 11, 38.2 kartuṃ vyavasitaṃ tan naḥ kathyatāṃ yadi rocate //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 49.1, 2.1 sarvātmāno guṇā vyavasāyavyavaseyātmakāḥ svāminaṃ kṣetrajñaṃ praty aśeṣadṛśyātmatvenopasthitā ity arthaḥ //
Śatakatraya
ŚTr, 3, 5.1 amīṣāṃ prāṇānāṃ tulitavisinīpatrapayasāṃ kṛte kiṃ nāsmābhir vigalitavivekair vyavasitam /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 17.1 tasmādidaṃ daivatantraṃ vyavasya bharatarṣabha /
BhāgPur, 4, 12, 33.1 iti vyavasitaṃ tasya vyavasāya surottamau /
BhāgPur, 4, 12, 33.1 iti vyavasitaṃ tasya vyavasāya surottamau /
BhāgPur, 4, 13, 35.1 iti vyavasitā viprāstasya rājñaḥ prajātaye /
BhāgPur, 4, 14, 34.1 itthaṃ vyavasitā hantumṛṣayo rūḍhamanyavaḥ /
BhāgPur, 4, 17, 13.1 iti vyavasito buddhyā pragṛhītaśarāsanaḥ /
BhāgPur, 4, 26, 17.2 naranātha na jānīmastvatpriyā yadvyavasyati /
BhāgPur, 10, 1, 15.2 samyagvyavasitā buddhistava rājarṣisattama /
BhāgPur, 10, 3, 18.1 ya ātmano dṛśyaguṇeṣu sanniti vyavasyate svavyatirekato 'budhaḥ /
BhāgPur, 11, 1, 5.1 evaṃ vyavasito rājan satyasaṃkalpa īśvaraḥ /
BhāgPur, 11, 2, 11.2 samyag etad vyavasitaṃ bhavatā sātvatarṣabha /
BhāgPur, 11, 8, 43.2 evaṃ vyavasitamatir durāśāṃ kāntatarṣajām /
Bhāratamañjarī
BhāMañj, 1, 176.1 tasya vyavasitaṃ sarvaṃ śrutvovāca bhujaṃgamaḥ /
BhāMañj, 13, 292.1 samyagvyavasite trātuṃ rājñi dharmapare prajāḥ /
Kathāsaritsāgara
KSS, 3, 1, 86.2 dvīpāntaraṃ vaṇikputro gantuṃ vyavasito 'bhavat //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 23.2, 8.0 vyavasyatīti anuṣṭhānaṃ karoti udyukto bhavatītyarthaḥ buddhyadhyavasitamarthaṃ vaktuṃ kartuṃ vānutiṣṭhatīti yāvat //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 176, 9.2 tapasyugre vyavasitaṃ dhyāyamānaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 191, 5.1 tapasyugre vyavasitā ādityāḥ kena hetunā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 22.0 vyavasyann āvāhayati devatāḥ //