Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 14.0 taducyate ekottarotkarṣeṇa vyāpyavyāpakabhāvenāvasthitānāṃ tattvādīnāṃ nāparicchedadoṣaḥ sūtratvād vyāpakaṃ maheśvaratattvaṃ vyāpyaṃ puruṣādipañcaviṃśakam //
PABh zu PāśupSūtra, 2, 5, 15.0 tathā ātmatvād vyāpakaṃ puruṣatattvaṃ vyāpyaṃ pradhānādicaturviṃśakam //
PABh zu PāśupSūtra, 2, 5, 16.0 tathā vyāpakaṃ pradhānaṃ vyāpyaṃ buddhyāditrayoviṃśakam //
PABh zu PāśupSūtra, 2, 5, 17.0 vyāpikā bhavati buddhiḥ vyāpyam ahaṃkārādidvāviṃśakam //
PABh zu PāśupSūtra, 2, 5, 18.0 tathā vyāpako bhavatyahaṃkāraḥ vyāpyānyekādaśendriyāṇi daśavidhaṃ ca kāryam //
PABh zu PāśupSūtra, 2, 5, 19.0 vyāpakānyekādaśendriyāṇi vyāpyāni pañcabhūtasūkṣmāṇi śabdādīni //
PABh zu PāśupSūtra, 2, 5, 20.0 tathā vyāpakāni pañcabhūtasūkṣmāṇi śabdādīni vyāpyāni ākāśādīni pañcamahābhūtāni //
PABh zu PāśupSūtra, 2, 5, 21.0 tathā vyāpakamākāśaṃ vyāpyaṃ vāyvādibhūtacatuṣkam //
PABh zu PāśupSūtra, 2, 5, 22.1 tathā vyāpako bhavati vāyuḥ vyāpyaṃ tejaḥprabhṛti bhūtatrayam //
PABh zu PāśupSūtra, 2, 5, 23.0 tathā vyāpakaṃ bhavati tejaḥ vyāpyam abādidvayam //
PABh zu PāśupSūtra, 2, 5, 24.0 tathā vyāpikā bhavantyāpaḥ vyāpyā pṛthivī //
PABh zu PāśupSūtra, 2, 5, 25.0 vyāpikā pṛthivī vyāpyāni bhūmyudakarasalakṣaṇāni kāryāṇi //
PABh zu PāśupSūtra, 2, 5, 26.0 tathā vyāpakāni bhūmyudakarasalakṣaṇāni kāraṇāni vyāpyaṃ devamanuṣyatiryagyoni tṛṇauṣadhivṛkṣagulmalatāvanaspatyādikāryam anekavidham ato nāparicchedadoṣaḥ //
PABh zu PāśupSūtra, 2, 5, 27.0 āha vṛttyasaṃkaragrahaṇe dṛṣṭāntābhāvād ayuktam taducyate haridrodakavad vyāpyaṃ vyāpakaṃ ca tadyathā haridrodake snigdhatvaśaityādidharmair apāṃ grahaṇaṃ gandhavarṇaghanakṣāratvādibhir haridrāyāḥ //
PABh zu PāśupSūtra, 5, 7, 12.0 tathātitapopadeśāt tvag antarbahiśca śarīraṃ vyāpya saṃniviṣṭā sparśavyañjanasamarthā siddhā //
PABh zu PāśupSūtra, 5, 26, 10.0 vyāptamanena bhagavatā jñānaśaktyā kṛtsnaṃ jñeyamityato vipra iti //