Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 36, 22.2 brahmāṇam upatasthe vai kāle kāle susaṃyataḥ /
MBh, 1, 38, 21.1 na hi śaknoti saṃyantuṃ putraṃ kopasamanvitam /
MBh, 1, 87, 2.2 aniketo gṛhastheṣu kāmavṛtteṣu saṃyataḥ /
MBh, 1, 101, 10.2 saṃyamyainaṃ tato rājñe dasyūṃścaiva nyavedayan //
MBh, 1, 110, 4.1 tasya kāmātmanaḥ kṣetre rājñaḥ saṃyatavāg ṛṣiḥ /
MBh, 1, 111, 2.1 śuśrūṣur anahaṃvādī saṃyatātmā jitendriyaḥ /
MBh, 1, 199, 25.41 abhiṣekaṃ tadā cakrur bhadrapīṭhe susaṃyatam /
MBh, 1, 212, 1.80 ayaṃ deśātithir bhadre saṃyato vratavān ṛṣiḥ /
MBh, 2, 50, 10.2 jānan vai mohayasi māṃ nāvi naur iva saṃyatā /
MBh, 2, 56, 8.1 yadā manyuṃ pāṇḍavo 'jātaśatrur na saṃyacched akṣamayābhibhūtaḥ /
MBh, 3, 42, 28.2 daiteyānāṃ sahasrāṇi saṃyatāni mahātmanām //
MBh, 3, 50, 4.1 īpsito varanārīṇām udāraḥ saṃyatendriyaḥ /
MBh, 3, 61, 58.2 niyataiḥ saṃyatāhārair damaśaucasamanvitaiḥ //
MBh, 3, 61, 60.1 valkalājinasaṃvītair munibhiḥ saṃyatendriyaiḥ /
MBh, 3, 70, 30.2 kopaṃ saṃyaccha nṛpate kīrtiṃ dāsyāmi te parām //
MBh, 3, 80, 30.1 yasya hastau ca pādau ca manaś caiva susaṃyatam /
MBh, 3, 110, 2.2 ṛśyaśṛṅgaḥ suto yasya tapasvī saṃyatendriyaḥ //
MBh, 3, 112, 9.1 susaṃyatāś cāpi jaṭā vibhaktā dvaidhīkṛtā bhānti samā lalāṭe /
MBh, 3, 167, 7.3 susaṃyatā mātalinā prāmathnanta diteḥ sutān //
MBh, 3, 185, 38.1 saṃyatas tena pāśena matsyaḥ parapuraṃjaya /
MBh, 3, 197, 15.2 śuśrūṣaṇaparā nityaṃ satataṃ saṃyatendriyā //
MBh, 3, 200, 9.1 saṃyatāś cāpi dakṣāśca matimantaśca mānavāḥ /
MBh, 3, 203, 48.1 taponityena dāntena muninā saṃyatātmanā /
MBh, 3, 222, 25.2 saṃyatā guptadhānyā ca susaṃmṛṣṭaniveśanā //
MBh, 3, 223, 10.1 madaṃ pramādaṃ puruṣeṣu hitvā saṃyaccha bhāvaṃ pratigṛhya maunam /
MBh, 3, 232, 8.2 indrasenādibhiḥ sūtaiḥ saṃyatāḥ kanakadhvajāḥ //
MBh, 3, 265, 25.1 tasyā rudatyā bhāminyā dīrghā veṇī susaṃyatā /
MBh, 3, 281, 33.2 prajāstvayemā niyamena saṃyatā niyamya caitā nayase na kāmayā /
MBh, 3, 281, 100.2 sāvitrī tata utthāya keśān saṃyamya bhāminī /
MBh, 3, 289, 7.2 śiṣyavat putravaccaiva svasṛvacca susaṃyatā //
MBh, 4, 35, 12.1 saṃyaccha māmakān aśvāṃstathaiva tvaṃ bṛhannaḍe /
MBh, 4, 41, 17.3 dṛḍhaṃ ca raśmīn saṃyaccha śaṅkhaṃ dhmāsyāmyahaṃ punaḥ //
MBh, 4, 48, 8.2 iṣupāte ca senāyā hayān saṃyaccha sārathe /
MBh, 4, 48, 13.2 evam uktaḥ sa vairāṭir hayān saṃyamya yatnataḥ /
MBh, 4, 50, 22.2 etena yudhyamānasya yattaḥ saṃyaccha me hayān //
MBh, 5, 38, 7.1 nīvāramūleṅgudaśākavṛttiḥ susaṃyatātmāgnikāryeṣv acodyaḥ /
MBh, 5, 43, 5.3 brāhmaṇānām ime lokā ṛddhe tapasi saṃyatāḥ //
MBh, 5, 47, 46.2 draṣṭā raṇe saṃyataṃ keśavena tadā tapsyatyakṛtātmā sa mandaḥ //
MBh, 5, 108, 5.1 atra paścāt kṛtā daityā vāyunā saṃyatāstadā /
MBh, 6, 2, 14.2 na caiva śakyaṃ saṃyantuṃ yato dharmastato jayaḥ //
MBh, 6, 17, 5.2 bharadvājātmajaścaiva prātar utthāya saṃyatau //
MBh, 6, BhaGī 2, 61.1 tāni sarvāṇi saṃyamya yukta āsīta matparaḥ /
MBh, 6, BhaGī 3, 6.1 karmendriyāṇi saṃyamya ya āste manasā smaran /
MBh, 6, BhaGī 4, 39.1 śraddhāvāṃllabhate jñānaṃ tatparaḥ saṃyatendriyaḥ /
MBh, 6, BhaGī 6, 14.2 manaḥ saṃyamya maccitto yukta āsīta matparaḥ //
MBh, 6, BhaGī 8, 12.1 sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca /
MBh, 6, BhaGī 10, 29.2 pitṝṇāmaryamā cāsmi yamaḥ saṃyamatāmaham //
MBh, 6, 60, 10.2 tasmānmamāśvān saṃgrāme yattaḥ saṃyaccha sārathe //
MBh, 7, 56, 31.2 kalpayitvā yathāśāstram ādāya vratasaṃyataḥ //
MBh, 7, 97, 48.2 na śaknuvanti yantāraḥ saṃyantuṃ tumule hayān //
MBh, 8, 24, 105.3 sārathye tūrṇam āroha saṃyaccha paramān hayān //
MBh, 8, 24, 107.3 saṃyacchāmi hayān eṣa yudhyato vai kapardinaḥ //
MBh, 8, 24, 125.2 saṃyaccha tvaṃ hayān asya rādheyasya mahātmanaḥ //
MBh, 8, 24, 132.2 astrahetoḥ prasannātmā niyataḥ saṃyatendriyaḥ //
MBh, 8, 26, 4.3 uvāca rājan saṃgrāme saṃyacchantaṃ hayottamān //
MBh, 8, 43, 16.1 tasyaivaṃ yudhyamānasya saṃgrāme saṃyatātmanaḥ /
MBh, 9, 16, 75.1 tato rathaṃ yugeṣāṃ ca chittvā bhallaiḥ susaṃyataiḥ /
MBh, 10, 4, 31.1 na cāsmi śakyaḥ saṃyantum asmāt kāryāt kathaṃcana /
MBh, 11, 12, 7.2 tasmāt saṃyaccha kopaṃ tvaṃ svam anusmṛtya duṣkṛtam //
MBh, 11, 13, 11.2 kopaṃ saṃyaccha gāndhāri maivaṃ bhūḥ satyavādini //
MBh, 12, 9, 17.2 prasannavadano nityaṃ sarvendriyasusaṃyataḥ //
MBh, 12, 24, 2.3 śaṅkhaśca likhitaścāstāṃ bhrātarau saṃyatavratau //
MBh, 12, 46, 18.1 ekīkṛtyendriyagrāmaṃ manaḥ saṃyamya medhayā /
MBh, 12, 47, 35.1 yaṃ vinidrā jitaśvāsāḥ sattvasthāḥ saṃyatendriyāḥ /
MBh, 12, 50, 9.1 avaskandyātha vāhebhyaḥ saṃyamya pracalaṃ manaḥ /
MBh, 12, 61, 4.1 sadāro vāpyadāro vā ātmavān saṃyatendriyaḥ /
MBh, 12, 68, 55.1 tasmād bubhūṣur niyato jitātmā saṃyatendriyaḥ /
MBh, 12, 68, 57.1 dṛḍhabhaktiṃ kṛtaprajñaṃ dharmajñaṃ saṃyatendriyam /
MBh, 12, 84, 16.2 saṃyatātmā kṛtaprajño bhūtikāmaśca bhūmipaḥ //
MBh, 12, 92, 38.2 saṃyacchan bhavati prāṇānnasaṃyacchaṃstu pāpakaḥ //
MBh, 12, 92, 38.2 saṃyacchan bhavati prāṇānnasaṃyacchaṃstu pāpakaḥ //
MBh, 12, 105, 46.3 niyaccha yaccha saṃyaccha indriyāṇi mano giram //
MBh, 12, 106, 8.1 vartamānaḥ svaśāstre vai saṃyatātmā jitendriyaḥ /
MBh, 12, 111, 2.3 vartante saṃyatātmāno durgāṇyatitaranti te //
MBh, 12, 124, 33.3 kavyāni vadatāṃ tāta saṃyacchāmi vahāmi ca //
MBh, 12, 124, 34.1 te visrabdhāḥ prabhāṣante saṃyacchanti ca māṃ sadā /
MBh, 12, 124, 35.1 dharmātmānaṃ jitakrodhaṃ saṃyataṃ saṃyatendriyam /
MBh, 12, 124, 35.1 dharmātmānaṃ jitakrodhaṃ saṃyataṃ saṃyatendriyam /
MBh, 12, 161, 25.1 tasmād dharmapradhānena sādhyo 'rthaḥ saṃyatātmanā /
MBh, 12, 161, 29.2 palāśaphalamūlāśā vāyubhakṣāḥ susaṃyatāḥ //
MBh, 12, 182, 14.1 taponityena dāntena muninā saṃyatātmanā /
MBh, 12, 188, 21.2 sukham eṣyati tat tasya yad evaṃ saṃyatātmanaḥ //
MBh, 12, 192, 6.1 so 'ntyaṃ brāhmaṃ tapastepe saṃhitāṃ saṃyato japan /
MBh, 12, 205, 16.2 śāntim icchann adīnātmā saṃyacched indriyāṇi ca //
MBh, 12, 215, 8.1 śakraḥ prahrādam āsīnam ekānte saṃyatendriyam /
MBh, 12, 217, 43.2 saṃyacchāmi niyacchāmi lokeṣu prabhur īśvaraḥ //
MBh, 12, 220, 67.2 saṃyate mayi nūnaṃ tvam ātmānaṃ bahu manyase //
MBh, 12, 232, 16.1 tata etāni saṃyamya manasi sthāpayed yatiḥ /
MBh, 12, 242, 3.1 indriyāṇi pramāthīni buddhyā saṃyamya yatnataḥ /
MBh, 12, 246, 4.2 āyāsaiḥ saṃyataḥ pāśaiḥ phalāni pariveṣṭayan //
MBh, 12, 250, 27.1 adharmo nāsti te mṛtyo saṃyacchemāḥ prajāḥ śubhe /
MBh, 12, 256, 20.1 samānāṃ śraddadhānānāṃ saṃyatānāṃ sucetasām /
MBh, 12, 259, 17.2 yatra yatraiva śakyeran saṃyantuṃ samaye prajāḥ /
MBh, 12, 271, 54.2 tāvat tadā teṣu viśuddhabhāvaḥ saṃyamya pañcendriyarūpam etat //
MBh, 12, 288, 22.2 yasmai vācaṃ supraśastāṃ vadanti sa vai devān gacchati saṃyatātmā //
MBh, 12, 304, 23.1 saṃyatātmā bhayāt teṣāṃ na pātrād bindum utsṛjet /
MBh, 12, 310, 7.2 tad indriyāṇi saṃyamya tapo bhavati nānyathā //
MBh, 12, 313, 39.2 tathendriyāṇi manasā saṃyantavyāni bhikṣuṇā //
MBh, 12, 316, 22.1 taponityena dāntena muninā saṃyatātmanā /
MBh, 12, 318, 10.1 saṃyatāśca hi dakṣāśca matimantaśca mānavāḥ /
MBh, 12, 332, 18.1 samāhitamanaskāśca niyatāḥ saṃyatendriyāḥ /
MBh, 13, 10, 22.2 ṛṣiḥ paramatejasvī dharmātmā saṃyatendriyaḥ //
MBh, 13, 17, 135.2 prītātmā prayatātmā ca saṃyatātmā pradhānadhṛk //
MBh, 13, 26, 48.1 jambūmārge tribhir māsaiḥ saṃyataḥ susamāhitaḥ /
MBh, 13, 36, 6.1 te viśrabdhāḥ prabhāṣante saṃyacchanti ca māṃ sadā /
MBh, 13, 40, 14.2 na śakyā rakṣituṃ nāryastā hi nityam asaṃyatāḥ //
MBh, 13, 65, 12.1 tilahomaparā viprāḥ sarve saṃyatamaithunāḥ /
MBh, 13, 114, 4.2 kāmakrodhau ca saṃyamya tataḥ siddhim avāpnute //
MBh, 13, 128, 39.1 āhitāgnir adhīyāno juhvānaḥ saṃyatendriyaḥ /
MBh, 13, 136, 15.2 śoṣayeyuśca gātrāṇi svādhyāyaiḥ saṃyatendriyāḥ //
MBh, 14, 4, 19.2 yajñaśīlaḥ karmaratir dhṛtimān saṃyatendriyaḥ //
MBh, 14, 16, 21.1 carantaṃ muktavat siddhaṃ praśāntaṃ saṃyatendriyam /
MBh, 14, 19, 19.1 saṃyataḥ satataṃ yukta ātmavān vijitendriyaḥ /
MBh, 14, 25, 13.2 manaḥṣaṣṭhāni saṃyamya havīṃṣyetāni sarvaśaḥ //
MBh, 14, 42, 10.1 tvagghrāṇaśrotracakṣūṃṣi rasanaṃ vāk ca saṃyatā /
MBh, 14, 42, 46.1 kāmān ātmani saṃyamya kṣīṇatṛṣṇaḥ samāhitaḥ /
MBh, 14, 48, 3.1 nimeṣamātram api cet saṃyamyātmānam ātmani /
MBh, 14, 48, 4.1 prāṇāyāmair atha prāṇān saṃyamya sa punaḥ punaḥ /
MBh, 14, 50, 27.1 cittaṃ cittād upāgamya munir āsīta saṃyataḥ /
MBh, 14, 50, 34.1 apohya sarvasaṃkalpān saṃyamyātmānam ātmani /
MBh, 15, 25, 8.2 sānugo nṛpatir vidvānniyataḥ saṃyatendriyaḥ //