Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 118, 21.1 athainaṃ deśajaiḥ śuklair vāsobhiḥ samayojayan /
MBh, 1, 143, 10.2 bhartrānena mahābhāge saṃyojaya sutena te //
MBh, 1, 148, 5.10 athainaṃ brāhmaṇāḥ sarve samaye samayojayan /
MBh, 1, 158, 39.2 yo 'riṃ saṃyojayet prāṇaiḥ kalyāṇaṃ kiṃ na so 'rhati //
MBh, 3, 21, 37.2 tato 'haṃ moham āpannaḥ prajñāstraṃ samayojayam /
MBh, 3, 90, 3.2 tena saṃyojayethās tvaṃ tīrthapuṇyena pāṇḍavam //
MBh, 3, 133, 4.2 na vai krodhād vyādhinaivottamena saṃyojaya dvārapāla kṣaṇena //
MBh, 3, 158, 23.2 hayaiḥ saṃyojayāmāsur gāndharvair uttamaṃ ratham //
MBh, 3, 165, 14.2 ajarāṃ jyām imāṃ cāpi gāṇḍīve samayojayat //
MBh, 3, 170, 38.2 svasti bhūtebhya ityuktvā mahāstraṃ samayojayam /
MBh, 4, 30, 8.1 tacchrutvā nṛpatiḥ senāṃ matsyānāṃ samayojayat /
MBh, 4, 30, 18.2 yathāsvaṃ kṣatriyāḥ śūrā ratheṣu samayojayan //
MBh, 4, 58, 8.2 astram ādityasaṃkāśaṃ gāṇḍīve samayojayat //
MBh, 5, 55, 3.2 mantraṃ jijñāsamānaḥ san bībhatsuḥ samayojayat //
MBh, 5, 117, 18.2 saṃyojyārthaistathā dharmair aśvaistaiḥ samayojayat //
MBh, 5, 117, 18.2 saṃyojyārthaistathā dharmair aśvaistaiḥ samayojayat //
MBh, 5, 184, 13.1 tat smarasva mahābāho bhṛśaṃ saṃyojayasva ca /
MBh, 6, 116, 22.2 parjanyāstreṇa saṃyojya sarvalokasya paśyataḥ /
MBh, 8, 34, 37.2 girīṇām api bhettāraṃ sāyakaṃ samayojayat //
MBh, 8, 57, 52.1 nirundhatābhidravatācyutārjunau śrameṇa saṃyojayatāśu sarvataḥ /
MBh, 12, 25, 8.1 bhrātṝṃśca sarvān kratubhiḥ saṃyojya bahudakṣiṇaiḥ /
MBh, 12, 229, 9.1 prajñā saṃyojayatyarthaiḥ prajñā śreyo 'dhigacchati /
MBh, 12, 250, 35.2 tasmāt kāmaṃ rocayābhyāgataṃ tvaṃ saṃyojyātho saṃharasveha jantūn //
MBh, 12, 308, 17.1 netrābhyāṃ netrayor asya raśmīn saṃyojya raśmibhiḥ /
MBh, 12, 313, 35.1 saṃyojya tapasātmānam īrṣyām utsṛjya mohinīm /
MBh, 12, 315, 40.1 yo 'dbhiḥ saṃyojya jīmūtān parjanyāya prayacchati /
MBh, 12, 329, 14.4 kratuvadhaprāptamanyunā ca dakṣeṇa bhūyastapasā cātmānaṃ saṃyojya netrākṛtir anyā lalāṭe rudrasyotpāditā //
MBh, 13, 40, 56.1 netrābhyāṃ netrayor asyā raśmīn saṃyojya raśmibhiḥ /
MBh, 13, 125, 38.2 sakhāyam akaroccainaṃ saṃyojyārthair mumoca ha //
MBh, 15, 21, 5.2 saṃyojyārthair bhṛtyajanaṃ ca sarvaṃ tataḥ samutsṛjya yayau narendraḥ //
MBh, 15, 33, 24.2 saṃyojya vidurastasmin dṛṣṭiṃ dṛṣṭyā samāhitaḥ //
MBh, 15, 47, 23.2 kulyāni teṣāṃ saṃyojya tadācakhyur mahīpateḥ //