Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 71, 23.3 tataḥ sahasraṃ gurugāḥ saṃrakṣan vanyam āharat //
MBh, 1, 132, 5.1 saṃrakṣa tāta mantraṃ ca sapatnāṃśca mamoddhara /
MBh, 1, 199, 25.2 saṃrakṣyamāṇān pārthena tridaśān iva vajriṇā /
MBh, 3, 106, 8.2 dharmaṃ saṃrakṣamāṇena paurāṇāṃ hitam icchatā //
MBh, 3, 189, 20.1 kasmin dharme mayā stheyaṃ prajāḥ saṃrakṣatā mune /
MBh, 5, 39, 17.2 viguṇā hyapi saṃrakṣyā jñātayo bharatarṣabha //
MBh, 6, 16, 20.1 saṃrakṣyamāṇaḥ pārthena bhīṣmeṇa ca vivarjitaḥ /
MBh, 6, 65, 23.2 saṃrakṣan sātyakiṃ rājan droṇācchastrabhṛtāṃ varāt //
MBh, 6, 108, 28.1 nāyaṃ saṃrakṣituṃ kālaḥ prāṇān putropajīvibhiḥ /
MBh, 7, 38, 19.1 saṃrakṣyamāṇo droṇena manyate vīryam ātmanaḥ /
MBh, 7, 120, 4.2 kāryaṃ saṃrakṣyate caiṣa kurusenāmahārathaiḥ //
MBh, 9, 16, 9.1 saṃrakṣito bhīmasenena rājā mādrīsutābhyām atha mādhavena /
MBh, 10, 15, 25.1 pāṇḍavāstvaṃ ca rāṣṭraṃ ca sadā saṃrakṣyam eva naḥ /
MBh, 11, 22, 10.1 saṃrakṣyamāṇaṃ bhāryābhir anuraktābhir acyuta /
MBh, 12, 15, 3.1 dharmaṃ saṃrakṣate daṇḍastathaivārthaṃ narādhipa /
MBh, 12, 15, 3.2 kāmaṃ saṃrakṣate daṇḍastrivargo daṇḍa ucyate //
MBh, 12, 49, 66.2 haihayānāṃ kule jātāste saṃrakṣantu māṃ mune //
MBh, 12, 49, 70.2 vane saṃrakṣito gobhiḥ so 'bhirakṣatu māṃ mune //
MBh, 12, 68, 52.2 ātmasvam iva saṃrakṣed rājasvam iha buddhimān //
MBh, 12, 70, 24.2 prajāḥ saṃrakṣituṃ samyag daṇḍanītisamāhitaḥ //
MBh, 12, 90, 10.1 saṃrakṣyān pālayed rājā yaḥ sa rājāryakṛttamaḥ /
MBh, 12, 128, 27.2 tasmāt saṃrakṣatā kāryam ādānaṃ kṣatrabandhunā //
MBh, 12, 150, 13.1 tvāṃ saṃrakṣeta pavanaḥ sakhitvena na saṃśayaḥ /
MBh, 12, 217, 43.1 saṃrakṣāmi vilumpāmi dadāmyaham athādade /
MBh, 12, 281, 4.2 saṃrakṣyaṃ yatnam āsthāya dharmārtham iti niścayaḥ //
MBh, 13, 39, 8.2 iti yāstāḥ kathaṃ vīra saṃrakṣyāḥ puruṣair iha //
MBh, 13, 60, 17.2 ātmanaśca pareṣāṃ ca vṛttiṃ saṃrakṣa bhārata //
MBh, 14, 78, 4.1 saṃrakṣyamāṇaṃ turagaṃ yaudhiṣṭhiram upāgatam /
MBh, 14, 83, 14.1 saṃrakṣyamāṇaḥ pārthena śarīre phalgunasya ha /