Occurrences

Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Spandakārikā
Spandakārikānirṇaya
Tantrāloka
Śivasūtravārtika
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Yogaratnākara

Gopathabrāhmaṇa
GB, 2, 5, 10, 18.0 yatra hatas tat prajā aśanāyantīḥ pipāsantīḥ saṃruddhā sthitā āsan //
GB, 2, 5, 10, 23.0 yatra hatas tat prajā aśanāyantīḥ pipāsantīḥ saṃruddhā sthitā babhūvuḥ //
Jaiminīyabrāhmaṇa
JB, 1, 335, 2.0 vistṛṇann iva vyavasāyayann ivāsaṃrundhann iva gāyet //
Kauṣītakibrāhmaṇa
KauṣB, 7, 11, 13.0 asurā vā asyāṃ diśi devānt samarundhan yeyaṃ prācy udīcī //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 8, 12.0 tad enaṃ saṃruṇaddhi //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 11.2 ahamuttarataḥ paryeṣyāmy atha yūyamita upasaṃrotsyatha tānt saṃrudhyaibhiśca lokairabhinidhāsyāmo yad u cemāṃllokānati caturthaṃ tataḥ punarna saṃhāsyanta iti //
ŚBM, 1, 2, 4, 12.2 athema ita upasamarundhaṃs tānt saṃrudhyaibhiśca lokair abhinyadadhur yad u cemāṃllokān ati caturthaṃ tataḥ punar na samajihata tad etannidānena yat stambayajuḥ //
ŚBM, 1, 2, 4, 13.2 agnir evaiṣa nidānena tānadhvaryureveta upasaṃruṇaddhi tānt saṃrudhyaibhiśca lokair abhinidadhāti yad u cemāṃllokānati caturthaṃ tataḥ punar na saṃjihate tasmād apyetarhyasurā na saṃjihate yena hyevaināndevā avābādhanta tenaivainānapyetarhi brahmaṇā yajñe 'vabādhante //
ŚBM, 1, 2, 4, 13.2 agnir evaiṣa nidānena tānadhvaryureveta upasaṃruṇaddhi tānt saṃrudhyaibhiśca lokair abhinidadhāti yad u cemāṃllokānati caturthaṃ tataḥ punar na saṃjihate tasmād apyetarhyasurā na saṃjihate yena hyevaināndevā avābādhanta tenaivainānapyetarhi brahmaṇā yajñe 'vabādhante //
Arthaśāstra
ArthaŚ, 1, 18, 15.2 ekastham atha saṃrundhyāt putravāṃstu pravāsayet //
ArthaŚ, 4, 9, 25.1 saṃruddhasya vā tatraiva ghātaḥ //
Carakasaṃhitā
Ca, Sū., 6, 9.1 śīte śītānilasparśasaṃruddho balināṃ balī /
Ca, Sū., 17, 48.2 saṃruṇaddhi tadā dāhaḥ śūlaṃ cāsyopajāyate //
Ca, Śār., 5, 15.1 jvalatyātmani saṃruddhaṃ tat sattvaṃ saṃvṛtāyane /
Mahābhārata
MBh, 1, 3, 27.3 ayam asmy atra kedārakhaṇḍe niḥsaramāṇam udakam avāraṇīyaṃ saṃroddhuṃ saṃviṣṭo bhagavacchabdaṃ śrutvaiva sahasā vidārya kedārakhaṇḍaṃ bhavantam upasthitaḥ /
MBh, 1, 26, 17.1 tato niṣpuruṣaṃ śailaṃ himasaṃruddhakandaram /
MBh, 2, 5, 82.2 āśritānāṃ manuṣyāṇāṃ vṛttiṃ tvaṃ saṃruṇatsi ca /
MBh, 3, 40, 50.2 phalguno gātrasaṃruddho devadevena bhārata //
MBh, 3, 62, 7.1 mārgaṃ saṃrudhya saṃsuptaṃ padminyāḥ sārtham uttamam /
MBh, 3, 176, 39.2 bhujaṃgabhogasaṃruddho nāśakacca viceṣṭitum //
MBh, 3, 196, 6.2 nirudhya cendriyagrāmaṃ manaḥ saṃrudhya cānagha /
MBh, 6, 73, 19.1 apṛcchad bāṣpasaṃruddho nisvanāṃ vācam īrayan /
MBh, 7, 13, 59.2 cichedāthāsinā kārṣṇiścarmaṇā saṃrurodha ca //
MBh, 7, 43, 5.1 rathavrajena saṃruddhastair amitrair athārjuniḥ /
MBh, 7, 127, 10.2 mayānāryeṇa saṃruddho droṇāt prāpyābhayaṃ raṇe //
MBh, 7, 146, 29.1 punaścaiva śatenāsya saṃrurodha mahāratham /
MBh, 8, 59, 7.2 putrāṇāṃ te mahat sainyaṃ samarautsīd dhanaṃjayaḥ //
MBh, 12, 88, 16.2 īhādvārāṇi saṃrudhya rājā saṃprītidarśanaḥ //
MBh, 12, 176, 12.1 tathā salilasaṃruddhe nabhaso 'nte nirantare /
MBh, 12, 188, 11.1 tasya tat pūrvasaṃruddhaṃ manaḥṣaṣṭham anantaram /
MBh, 12, 263, 45.2 svargadvāraṃ hi saṃruddhaṃ mānuṣeṣu viśeṣataḥ //
MBh, 12, 263, 47.2 etair lokāḥ susaṃruddhā devānāṃ mānuṣād bhayam /
MBh, 13, 146, 25.2 grahair bahuvidhaiḥ prāṇān saṃruddhān utsṛjatyapi //
MBh, 15, 46, 20.2 prāsādābhogasaṃruddho anvarautsīt sa rodasī //
Manusmṛti
ManuS, 8, 235.1 ajāvike tu saṃruddhe vṛkaiḥ pāle tv anāyati /
ManuS, 8, 295.1 sa cet tu pathi saṃruddhaḥ paśubhir vā rathena vā /
Rāmāyaṇa
Rām, Ay, 21, 1.2 kausalyā bāṣpasaṃruddhā vaco dharmiṣṭham abravīt //
Rām, Ār, 29, 16.1 evam uktvā tato rāmaṃ saṃrudhya bhrukuṭiṃ tataḥ /
Rām, Ki, 6, 14.2 abhavad bāṣpasaṃruddho nīhāreṇeva candramāḥ //
Rām, Ki, 10, 20.1 tatrānenāsmi saṃruddho rājyaṃ mārgayatātmanaḥ /
Rām, Ki, 18, 45.1 bāṣpasaṃruddhakaṇṭhas tu vālī sārtaravaḥ śanaiḥ /
Rām, Ki, 23, 18.2 astamastakasaṃruddho raśmir dinakarād iva //
Rām, Su, 15, 21.2 rākṣasādhipasaṃruddhāṃ bandhubhiśca vinākṛtām //
Rām, Su, 15, 22.1 viyūthāṃ siṃhasaṃruddhāṃ baddhāṃ gajavadhūm iva /
Rām, Yu, 43, 15.2 uddhūtaṃ harirakṣobhiḥ saṃrurodha diśo daśa //
Rām, Yu, 98, 22.1 tvayā punar nṛśaṃsena sītāṃ saṃrundhatā balāt /
Rām, Yu, 102, 34.1 sā vastrasaṃruddhamukhī lajjayā janasaṃsadi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 7, 47.1 adhovahāni srotāṃsi saṃrudhyādhaḥ praśoṣayan /
AHS, Cikitsitasthāna, 4, 8.1 ete hi kaphasaṃruddhagatiprāṇaprakopajāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 84.1 tataḥ saṃrudhyamāno 'pi yatnena janasaṃsadā /
Matsyapurāṇa
MPur, 47, 181.1 bṛhaspatistu saṃruddhaṃ kāvyaṃ jñātvā vareṇa tu /
MPur, 117, 20.2 śabdalabhyāmbuviṣamaṃ himasaṃruddhakandaram //
MPur, 118, 72.1 tadāśramaṃ samantācca himasaṃruddhakandaraiḥ /
MPur, 121, 31.1 bhavottamāṅge patitā saṃruddhā yogamāyayā /
MPur, 138, 43.2 rudrāntike susaṃruddho nandinā kulanandinā //
Suśrutasaṃhitā
Su, Nid., 1, 43.1 kṣipraṃ raktaṃ duṣṭimāyāti tacca vāyor mārgaṃ saṃruṇaddhyāśu yātaḥ /
Su, Utt., 42, 118.1 sa saṃruddhaḥ karotyāśu sādhmānaṃ guḍguḍāyanam /
Śatakatraya
ŚTr, 1, 17.1 adhigataparamārthān paṇḍitān māvamaṃsthāstṛṇam iva laghu lakṣmīr naiva tān saṃruṇaddhi /
Bhāgavatapurāṇa
BhāgPur, 3, 30, 16.1 vāyunotkramatottāraḥ kaphasaṃruddhanāḍikaḥ /
BhāgPur, 4, 6, 21.2 kadalīkhaṇḍasaṃruddhanalinīpulinaśriyam //
Bhāratamañjarī
BhāMañj, 13, 1475.1 vaktuṃ vipulasaṃruddhā na śaśāka sulocanā /
Garuḍapurāṇa
GarPur, 1, 156, 47.2 adhovahāni srotāṃsi saṃrudhyādhaḥ praśoṣayan //
GarPur, 1, 161, 30.2 apāno jaṭhare tena saṃruddho jvararukkaraḥ //
GarPur, 1, 161, 42.1 svede caiva tu saṃruddhe mūrchitāścāntarasthitāḥ /
Kathāsaritsāgara
KSS, 3, 4, 296.1 yo mocayati saṃruddhamidaṃ pravahaṇaṃ mama /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 1.0 tat granthitattvam ekaṃ paramakāraṇatvād anekatve pramāṇābhāvācca aśivaṃ mohakatvāt bījaṃ jagata ityupādānakāraṇaṃ vividhaśaktiyuktaṃ ca sahakāriṇāṃ karmaṇām adhikārāntaṃ yāvat saṃruṇaddhi aṇūn badhnāti tacchīlamiti sahakāryadhikārāntasaṃrodhi karmābhāve granthitattvasyāpravṛtteḥ //
Rasamañjarī
RMañj, 6, 154.1 golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham /
RMañj, 6, 186.2 mukhaṃ saṃrudhya saṃśoṣya sthāpayetsikatāhvaye //
Rasaratnasamuccaya
RRS, 15, 41.2 saṃrudhyātiprayatnena dadyādgajapuṭaṃ khalu //
Rasaratnākara
RRĀ, V.kh., 8, 142.2 dattvā dalasya saṃrudhya samyaggajapuṭe pacet //
Rasendracintāmaṇi
RCint, 3, 87.1 saṃruddho lohapātryātha dhmāto grasati kāñcanam /
Rasendrasārasaṃgraha
RSS, 1, 63.1 saṃrudhya mṛtkarpaṭakair ghaṭīṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca dattvā /
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 17.2 puryaṣṭakena saṃruddhas tadutthaṃ pratyayodbhavam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 3.0 yataś caivam ato 'sya puryaṣṭakasaṃruddhasya yā saṃsṛtis tasyā yaḥ prakṛṣṭo layaḥ puryaṣṭakātmakamalocchedena vināśaḥ tasya kāraṇaṃ samyak sukhopāyaṃ pracakṣmahe samanantaram eva brūmaḥ tathā sampracakṣmahe prakaraṇe 'smin svayaṃ pratipāditavantaḥ //
Tantrāloka
TĀ, 7, 21.2 evaṃ prayatnasaṃruddhaprāṇacārasya yoginaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 25.1, 8.0 bhaviṣyad api saṃruddhaṃ yenedaṃ taddhi bhogataḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 19.1 vivikte bandhanaṃ kāryaṃ jālasaṃruddhamakṣike /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 9.0 tataḥ paścāt vaikrāntaṃ meṣadugdhaṃ tasya pañcāṅgaṃ tasya golakaṃ kṛtvā tatra vaikrāntaṃ melayitvā paścānmūṣāpuṭe saṃrudhyāgnau pacet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 79.2 saṃrudhya bhāṇḍadvayagarbhamadhye piṣṭiṃ tataḥ sampuṭamavraṇaṃ tam /
Mugdhāvabodhinī
MuA zu RHT, 2, 6.2, 22.2 lavaṇena ca sampūrya dvāraṃ saṃrudhya yatnataḥ //
MuA zu RHT, 6, 18.2, 3.0 kutra kuḍye mṛdā vinirmite viśālamukhe laghulohakaṭorikayā atilaghvī yā lohasya muṇḍādeḥ kaṭorikā pātraviśeṣaḥ tayā viḍāvṛtaṃ sūtaṃ ācchādya ā samantāt saṃrudhya //
Rasakāmadhenu
RKDh, 1, 1, 34.2 lavaṇena ca sampūrya dvāraṃ saṃrudhya yatnataḥ //
RKDh, 1, 1, 36.2 anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 12.2, 10.0 kiṃcaitadghaṭakaśarāve chidrasaṃsthitāṃ pakvamūṣāṃ kṛtvā tasyāmaṣṭāṃśabiḍāvṛtaṃ pāradaṃ dhṛtvā lohapātryāṃ saṃruddhaṃ mudritaṃ ca kṛtvā taduparyaṣṭāṅgulamānāṃ vālukāṃ vinikṣipya haṭhāttadupari dhmānena dhmātaṃ tadgarbhasambhūtaṃ rasaṃ māyūrapittaliptaṃ kāñcanaṃ grāsayantīti //
Yogaratnākara
YRā, Dh., 259.1 saṃrudhya mṛtkarpaṭakairvaṭīnāṃ mukhe sacūrṇāṃ guṭikāṃ ca dattvā /