Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16292
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athaitat kāleyam // (1) Par.?
vistṛṇann iva vyavasāyayann ivāsaṃrundhann iva gāyet // (2) Par.?
yathā yavācitaṃ vā svācitaṃ yāyān māṣācitaṃ veti ha sma purā kurūṇāṃ brāhmaṇā mīmāṃsanta evam etad yat kāleyam // (3) Par.?
tad vikarṣateva geyam iti // (4) Par.?
taddhaitad eke rathantarasāmna ūrdhvām iḍām upayanti nakāriṇām oyiḍā iti // (5) Par.?
tad u hovāca śāṭyāyanir uddhatevaiṣeḍā pracyuteva // (6) Par.?
nitatām eveḍām antata upayan bṛhatsāmno dvitīyasyai stotriyāyai dhoro ity udgṛhṇīyāt // (7) Par.?
tad eva bṛhato rūpān na yanti // (8) Par.?
atha haike rathantarasāmnaś caiva bṛhatsāmnaś cordhvām eveḍām upayanty anavadhmātaiṣeḍā svargyeti // (9) Par.?
tad u hovāca śāṭyāyanir agnir vai rathantaram // (10) Par.?
vāyur vāmadevyam // (11) Par.?
indro naudhasam // (12) Par.?
viśve devāḥ kāleyam // (13) Par.?
athaiṣa svarga eva loko viśva eva devāḥ // (14) Par.?
svarga eva tal loke viśveṣu deveṣu pratitiṣṭhanti // (15) Par.?
sa ya enāṃs tathā cakruṣo 'nuvyāhared iti veti vā bhaviṣyantīti tathā haiva syuḥ // (16) Par.?
tasmād eṣā nitataiveḍāntata upetyā sarvāyuṣṭāyā asya lokasyānudghātāyeti // (17) Par.?
Duration=0.042262077331543 secs.