Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 10, 5.3 nāvadhīd bhayasaṃvigna ṛṣiṃ matvātha ḍuṇḍubham //
MBh, 1, 38, 27.2 mantribhir mantrayāmāsa saha saṃvignamānasaḥ //
MBh, 1, 43, 9.1 tataḥ paramasaṃvignā svasā nāgapatestu sā /
MBh, 1, 48, 14.2 jagāma bhayasaṃvignaḥ śaraṇārthī surarṣabham /
MBh, 1, 55, 21.14 prādravan bhayasaṃvignā mātrā saha paraṃtapāḥ /
MBh, 1, 78, 34.2 adharmabhayasaṃvignaḥ śarmiṣṭhām upajagmivān //
MBh, 1, 167, 18.2 bhayasaṃvignayā vācā vasiṣṭham idam abravīt //
MBh, 1, 220, 18.2 apatyasnehasaṃvignā jaritā bahvacintayat //
MBh, 2, 70, 24.2 taṃ paryapṛcchat saṃvigno dhṛtarāṣṭro narādhipaḥ //
MBh, 3, 11, 39.3 kirmīravadhasaṃvigno bahir duryodhano 'gamat //
MBh, 3, 69, 6.3 mama śokena saṃvignā nairāśyāt tanumadhyamā //
MBh, 3, 166, 8.2 manvānā devarājaṃ māṃ saṃvignā dānavābhavan //
MBh, 5, 181, 24.2 jagad bhārata saṃvignaṃ yathārkapatane 'bhavat //
MBh, 5, 181, 25.1 tata enaṃ susaṃvignāḥ sarva evābhidudruvuḥ /
MBh, 5, 181, 28.2 yenāhaṃ bhṛśasaṃvigno vyāghūrṇita iva drumaḥ //
MBh, 6, BhaGī 1, 47.2 visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ //
MBh, 6, 58, 48.2 vimūtrān bhagnasaṃvignāṃstathā viśakṛto 'parān //
MBh, 6, 70, 36.2 te sene bhṛśasaṃvigne yayatuḥ svaṃ niveśanam //
MBh, 7, 83, 31.2 pāṇḍavā bhṛśasaṃvignāḥ prāpaśyaṃstasya vikramam //
MBh, 7, 167, 23.1 prahṛṣṭalomakūpāḥ sma saṃvignarathakuñjarāḥ /
MBh, 8, 20, 30.2 bhṛśaṃ saṃvignahṛdayaḥ papāta ca mumoha ca //
MBh, 8, 35, 50.1 te sene bhṛśasaṃvigne dṛṣṭvānyonyaṃ mahāraṇe /
MBh, 9, 24, 56.2 rājño 'darśanasaṃvignā vartamāne janakṣaye //
MBh, 9, 64, 49.2 śokasaṃvignamanasaś cintādhyānaparābhavan //
MBh, 10, 11, 3.2 suhṛdo bhṛśasaṃvignāḥ sāntvayāṃcakrire tadā //
MBh, 10, 18, 10.2 vyabhramac cāpi saṃvignaṃ divi nakṣatramaṇḍalam //
MBh, 11, 25, 46.2 babhūvur bhṛśasaṃvignā nirāśāścāpi jīvite //
MBh, 12, 278, 10.2 āpannamanyuḥ saṃvignaḥ so 'bhyagāt surasattamam //
MBh, 12, 311, 4.1 sā ca kṛtvā tadā vyāsaṃ kāmasaṃvignamānasam /
MBh, 12, 348, 16.2 dharṣaṇād roṣasaṃvignāḥ kārtavīryasutā hatāḥ //
MBh, 14, 6, 10.3 pratyāgacchacca saṃvigno dadarśa pathi nāradam //
MBh, 14, 17, 18.1 jātīmaraṇasaṃvignāḥ satataṃ sarvajantavaḥ /