Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa
Saddharmapuṇḍarīkasūtra

Atharvaveda (Śaunaka)
AVŚ, 5, 21, 4.1 yathā mṛgāḥ saṃvijanta āraṇyāḥ puruṣād adhi /
AVŚ, 5, 21, 6.1 yathā śyenāt patatriṇaḥ saṃvijante ahardivi siṃhasya stanathor yathā /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 5, 3.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe mā bher mā saṃvikthā mā tvā hiṃsiṣam iti //
BaudhŚS, 1, 5, 8.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe mā bher mā saṃvikthā mā tvā hiṃsiṣam iti //
BaudhŚS, 1, 16, 12.0 athainam upatiṣṭhate mā bher mā saṃvikthā mā tvā hiṃsiṣam mā te tejo 'pakramīd iti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 3, 5.4 mā saṃvikthāḥ /
Taittirīyasaṃhitā
TS, 1, 3, 13, 1.4 mā bher mā saṃvikthāḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 23.1 mā bher mā saṃvikthāḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 2, 15.2 mā bhermā saṃvikthā iti mā tvam bheṣīr mā saṃvikthā yattvāham amānuṣaṃ santam mānuṣo 'bhimṛśāmītyevaitadāha //
ŚBM, 1, 2, 2, 15.2 mā bhermā saṃvikthā iti mā tvam bheṣīr mā saṃvikthā yattvāham amānuṣaṃ santam mānuṣo 'bhimṛśāmītyevaitadāha //
Buddhacarita
BCar, 3, 4.2 mā bhūtkumāraḥ sukumāracittaḥ saṃvignacetā iti manyamānaḥ //
BCar, 3, 34.2 śrutvā jarāṃ saṃvivije mahātmā mahāśanerghoṣamivāntike gauḥ //
BCar, 3, 35.2 tāṃ caiva dṛṣṭvā janatāṃ saharṣāṃ vākyaṃ sa saṃvigna idaṃ jagāda //
Lalitavistara
LalVis, 11, 1.4 saṃvignamanāstatra bodhisattva ekākī advitīyo 'nucaṅkramyamāṇo 'nuvicaran jambuvṛkṣamapaśyat prāsādikaṃ darśanīyam /
LalVis, 11, 2.3 te saṃvignaromakūpajātā imāṃ gāthāmabhāṣanta //
Mahābhārata
MBh, 1, 10, 5.3 nāvadhīd bhayasaṃvigna ṛṣiṃ matvātha ḍuṇḍubham //
MBh, 1, 38, 27.2 mantribhir mantrayāmāsa saha saṃvignamānasaḥ //
MBh, 1, 43, 9.1 tataḥ paramasaṃvignā svasā nāgapatestu sā /
MBh, 1, 48, 14.2 jagāma bhayasaṃvignaḥ śaraṇārthī surarṣabham /
MBh, 1, 55, 21.14 prādravan bhayasaṃvignā mātrā saha paraṃtapāḥ /
MBh, 1, 78, 34.2 adharmabhayasaṃvignaḥ śarmiṣṭhām upajagmivān //
MBh, 1, 167, 18.2 bhayasaṃvignayā vācā vasiṣṭham idam abravīt //
MBh, 1, 220, 18.2 apatyasnehasaṃvignā jaritā bahvacintayat //
MBh, 2, 70, 24.2 taṃ paryapṛcchat saṃvigno dhṛtarāṣṭro narādhipaḥ //
MBh, 3, 11, 39.3 kirmīravadhasaṃvigno bahir duryodhano 'gamat //
MBh, 3, 69, 6.3 mama śokena saṃvignā nairāśyāt tanumadhyamā //
MBh, 3, 166, 8.2 manvānā devarājaṃ māṃ saṃvignā dānavābhavan //
MBh, 5, 181, 24.2 jagad bhārata saṃvignaṃ yathārkapatane 'bhavat //
MBh, 5, 181, 25.1 tata enaṃ susaṃvignāḥ sarva evābhidudruvuḥ /
MBh, 5, 181, 28.2 yenāhaṃ bhṛśasaṃvigno vyāghūrṇita iva drumaḥ //
MBh, 6, BhaGī 1, 47.2 visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ //
MBh, 6, 58, 48.2 vimūtrān bhagnasaṃvignāṃstathā viśakṛto 'parān //
MBh, 6, 70, 36.2 te sene bhṛśasaṃvigne yayatuḥ svaṃ niveśanam //
MBh, 7, 83, 31.2 pāṇḍavā bhṛśasaṃvignāḥ prāpaśyaṃstasya vikramam //
MBh, 7, 167, 23.1 prahṛṣṭalomakūpāḥ sma saṃvignarathakuñjarāḥ /
MBh, 8, 20, 30.2 bhṛśaṃ saṃvignahṛdayaḥ papāta ca mumoha ca //
MBh, 8, 35, 50.1 te sene bhṛśasaṃvigne dṛṣṭvānyonyaṃ mahāraṇe /
MBh, 9, 24, 56.2 rājño 'darśanasaṃvignā vartamāne janakṣaye //
MBh, 9, 64, 49.2 śokasaṃvignamanasaś cintādhyānaparābhavan //
MBh, 10, 11, 3.2 suhṛdo bhṛśasaṃvignāḥ sāntvayāṃcakrire tadā //
MBh, 10, 18, 10.2 vyabhramac cāpi saṃvignaṃ divi nakṣatramaṇḍalam //
MBh, 11, 25, 46.2 babhūvur bhṛśasaṃvignā nirāśāścāpi jīvite //
MBh, 12, 278, 10.2 āpannamanyuḥ saṃvignaḥ so 'bhyagāt surasattamam //
MBh, 12, 311, 4.1 sā ca kṛtvā tadā vyāsaṃ kāmasaṃvignamānasam /
MBh, 12, 348, 16.2 dharṣaṇād roṣasaṃvignāḥ kārtavīryasutā hatāḥ //
MBh, 14, 6, 10.3 pratyāgacchacca saṃvigno dadarśa pathi nāradam //
MBh, 14, 17, 18.1 jātīmaraṇasaṃvignāḥ satataṃ sarvajantavaḥ /
Rāmāyaṇa
Rām, Ay, 27, 2.1 sā tam uttamasaṃvignā sītā vipulavakṣasam /
Rām, Ay, 108, 10.2 rakṣobhyas tena saṃvignāḥ kathayanti mithaḥ kathāḥ //
Rām, Ār, 3, 16.1 sa bhagnabāhuḥ saṃvigno nipapātāśu rākṣasaḥ /
Rām, Yu, 17, 28.2 na ca saṃvijate mṛtyor na ca yūthād vidhāvati //
Rām, Yu, 28, 13.1 yuktaḥ paramasaṃvigno rākṣasair bahubhir vṛtaḥ /
Rām, Yu, 55, 33.2 vānarā bhayasaṃvignā vinedur visvaraṃ bhṛśam //
Rām, Utt, 2, 15.1 dṛṣṭvā paramasaṃvignā sā tu tadrūpam ātmanaḥ /
Rām, Utt, 46, 7.2 maithilī bhṛśasaṃvignā lakṣmaṇaṃ vākyam abravīt //
Rām, Utt, 71, 5.2 abhigamya susaṃvignaḥ kanyāṃ vacanam abravīt //
Bodhicaryāvatāra
BoCA, 10, 45.1 duḥśīlāḥ santu saṃvignāḥ pāpakṣayaratāḥ sadā /
Divyāvadāna
Divyāv, 2, 434.0 kiṃ manyadhvamiti tataste vaṇijo bhītāstrastāḥ saṃvignā āhṛṣṭaromakūpā devatāyācanaṃ kartumārabdhāḥ //
Divyāv, 11, 7.1 tato vṛṣa īdṛśamanāryaṃ vaco duruktaṃ śrutvā bhītastrastaḥ saṃvigna āhṛṣṭaromakūpa itaścāmutaśca saṃbhrānto nirīkṣate cintayati ca ko māṃ kṛcchrasaṃkaṭasambādhaprāptamatrāṇamaśaraṇamiṣṭena jīvitenācchādayediti //
Divyāv, 18, 114.1 yato 'sau brāhmaṇaḥ saṃvignamanāḥ khedamāpannaḥ //
Divyāv, 18, 245.1 tathāvidhamupaśrutya atīva saṃvignaḥ //
Harivaṃśa
HV, 16, 22.2 trāsodvegena saṃvignā ramye kālaṃjare girau //
Kūrmapurāṇa
KūPur, 2, 31, 12.2 procuḥ saṃvignahṛdayā yāthātmyaṃ parameṣṭhinaḥ //
Liṅgapurāṇa
LiPur, 1, 17, 47.2 māyayā mohitaḥ śaṃbhostasthau saṃvignamānasaḥ //
LiPur, 1, 29, 37.1 te'pi dāruvanāttasmātprātaḥ saṃvignamānasāḥ /
LiPur, 1, 92, 73.2 brahmaṇāpi tato viṣṇuḥ proktaḥ saṃvignacetasā //
LiPur, 1, 98, 4.2 praṇemustaṃ sureśānaṃ śokasaṃvignamānasāḥ //
LiPur, 1, 102, 40.1 brahmā paramasaṃvigno dhyānamāsthāya śaṅkaram /
Matsyapurāṇa
MPur, 32, 34.2 adharmabhayasaṃvignaḥ śarmiṣṭhām upajagmivān //
Viṣṇupurāṇa
ViPur, 5, 16, 3.2 gopyaśca bhayasaṃvignā govindaṃ śaraṇaṃ yayuḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 15, 3.2 tama etad vibho vettha saṃvignā yad vayaṃ bhṛśam /
BhāgPur, 3, 20, 21.1 devas tān āha saṃvigno mā māṃ jakṣata rakṣata /
BhāgPur, 4, 24, 50.1 pūrarecakasaṃvignavalivalgudalodaram /
BhāgPur, 10, 2, 7.3 anyāśca kaṃsasaṃvignā vivareṣu vasanti hi //
Bhāratamañjarī
BhāMañj, 1, 480.2 babhūva pāṇḍaramukhī bhagnasaṃvignamānasā //
Skandapurāṇa
SkPur, 5, 31.1 athāgāttatra saṃvigno vedaḥ paramadīptimān /
SkPur, 13, 39.2 brahmā paramasaṃvigno dhyānamāsthāya sādaram /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 38.1 dṛṣṭvā ca punarbhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānasaḥ evam anuvicintayāmāsa /
SDhPS, 4, 51.1 atha khalu daridrapuruṣastasyāṃ velāyāṃ bhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānaso dāruṇamārtasvaraṃ muñced āraved viravet //
SDhPS, 4, 54.1 atha khalu sa daridrapuruṣo bhītastrastaḥ saṃvigna udvignamānasa evaṃ ca cintayet /