Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 77, 3.2 vāsobhir annapānaiśca saṃvibhajya susatkṛtām //
MBh, 1, 196, 2.2 saṃvibhajyāstu kaunteyā dharma eṣa sanātanaḥ //
MBh, 3, 37, 11.2 saṃvibhaktā hi mātrābhir bhogair api ca sarvaśaḥ //
MBh, 3, 38, 6.2 saṃvibhaktāśca tuṣṭāśca guruvat teṣu vartate //
MBh, 3, 183, 5.2 bhṛtyān sutān saṃvibhajya tato vraja yathepsitam /
MBh, 5, 13, 18.1 saṃvibhajya ca bhūteṣu visṛjya ca sureśvaraḥ /
MBh, 5, 33, 40.2 yo 'saṃvibhajya bhṛtyebhyaḥ ko nṛśaṃsatarastataḥ //
MBh, 5, 33, 99.1 mitaṃ bhuṅkte saṃvibhajyāśritebhyo mitaṃ svapityamitaṃ karma kṛtvā /
MBh, 5, 35, 32.2 yaṃ tu rakṣitum icchanti buddhyā saṃvibhajanti tam //
MBh, 5, 40, 25.1 vaiśyo 'dhītya brāhmaṇān kṣatriyāṃśca dhanaiḥ kāle saṃvibhajyāśritāṃśca /
MBh, 5, 144, 11.1 sarvakāmaiḥ saṃvibhaktaḥ pūjitaśca sadā bhṛśam /
MBh, 7, 51, 32.2 asaṃvibhajya kṣudrāṇāṃ yā gatir mṛṣṭam aśnatām /
MBh, 9, 49, 55.2 tato dṛṣṭvā praruruduḥ ko 'smān saṃvibhajiṣyati //
MBh, 12, 11, 19.2 saṃvibhajya guroścaryāṃ tad vai duṣkaram ucyate //
MBh, 12, 60, 11.2 saṃvibhajya hi bhoktavyaṃ dhanaṃ sadbhir itīṣyate //
MBh, 12, 77, 11.2 niyamyāḥ saṃvibhajyāśca dharmānugrahakāmyayā //
MBh, 12, 78, 12.1 pūjitāḥ saṃvibhaktāśca mṛdavaḥ satyavādinaḥ /
MBh, 12, 78, 20.2 saṃvibhaktāśca satkṛtya māmakāntaram āviśaḥ //
MBh, 12, 78, 21.1 nāsaṃvibhajya bhoktāsmi na viśāmi parastriyam /
MBh, 12, 78, 33.2 niyamyāḥ saṃvibhajyāśca prajānugrahakāraṇāt //
MBh, 12, 81, 29.2 pūjitāḥ saṃvibhaktāśca susahāyāḥ svanuṣṭhitāḥ //
MBh, 12, 84, 36.2 satkṛtaḥ saṃvibhakto vā na mantraṃ śrotum arhati //
MBh, 12, 92, 30.1 saṃvibhajya yadā bhuṅkte na cānyān avamanyate /
MBh, 12, 109, 21.1 tasmāt pūjayitavyāśca saṃvibhajyāśca yatnataḥ /
MBh, 12, 221, 56.2 aniṣṭvā saṃvibhajyātha pitṛdevātithīn gurūn //
MBh, 12, 251, 22.1 atiriktaiḥ saṃvibhajed bhogair anyān akiṃcanān /
MBh, 12, 309, 46.1 na tatra saṃvibhajyate svakarmabhiḥ parasparam /
MBh, 12, 309, 57.1 na tatra saṃvibhajyate svakarmaṇā parasparam /
MBh, 12, 322, 20.1 pitṛśeṣeṇa viprāṃśca saṃvibhajyāśritāṃśca saḥ /
MBh, 13, 27, 46.1 te saṃvibhaktā munibhir nūnaṃ devaiḥ savāsavaiḥ /
MBh, 13, 105, 19.3 śiṣṭāśinaḥ saṃvibhajyāśritāṃśca mandākinīṃ te 'pi vibhūṣayanti //
MBh, 13, 120, 4.2 śubhaiḥ saṃvibhajan kāmair aśubhānāṃ ca pāvanaiḥ //
MBh, 14, 46, 22.2 dainyabhāvācca bhūtānāṃ saṃvibhajya sadā budhaḥ //
MBh, 16, 8, 73.2 yathārhaṃ saṃvibhajyainān vajre paryadadajjayaḥ //