Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8099
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ sūryānniścaritāṃ karṇaḥ śuśrāva bhāratīm / (1.2) Par.?
duratyayāṃ praṇayinīṃ pitṛvad bhāskareritām // (1.3) Par.?
satyam āha pṛthā vākyaṃ karṇa mātṛvacaḥ kuru / (2.1) Par.?
śreyaste syānnaravyāghra sarvam ācaratastathā // (2.2) Par.?
evam uktasya mātrā ca svayaṃ pitrā ca bhānunā / (3.1) Par.?
cacāla naiva karṇasya matiḥ satyadhṛtestadā // (3.2) Par.?
karṇa uvāca / (4.1) Par.?
na te na śraddadhe vākyaṃ kṣatriye bhāṣitaṃ tvayā / (4.2) Par.?
dharmadvāraṃ mamaitat syānniyogakaraṇaṃ tava // (4.3) Par.?
akaronmayi yat pāpaṃ bhavatī sumahātyayam / (5.1) Par.?
avakīrṇo 'smi te tena tad yaśaḥkīrtināśanam // (5.2) Par.?
ahaṃ ca kṣatriyo jāto na prāptaḥ kṣatrasatkriyām / (6.1) Par.?
tvatkṛte kiṃ nu pāpīyaḥ śatruḥ kuryānmamāhitam // (6.2) Par.?
kriyākāle tvanukrośam akṛtvā tvam imaṃ mama / (7.1) Par.?
hīnasaṃskārasamayam adya māṃ samacūcudaḥ // (7.2) Par.?
na vai mama hitaṃ pūrvaṃ mātṛvacceṣṭitaṃ tvayā / (8.1) Par.?
sā māṃ saṃbodhayasyadya kevalātmahitaiṣiṇī // (8.2) Par.?
kṛṣṇena sahitāt ko vai na vyatheta dhanaṃjayāt / (9.1) Par.?
ko 'dya bhītaṃ na māṃ vidyāt pārthānāṃ samitiṃ gatam // (9.2) Par.?
abhrātā viditaḥ pūrvaṃ yuddhakāle prakāśitaḥ / (10.1) Par.?
pāṇḍavān yadi gacchāmi kiṃ māṃ kṣatraṃ vadiṣyati // (10.2) Par.?
sarvakāmaiḥ saṃvibhaktaḥ pūjitaśca sadā bhṛśam / (11.1) Par.?
ahaṃ vai dhārtarāṣṭrāṇāṃ kuryāṃ tad aphalaṃ katham // (11.2) Par.?
upanahya parair vairaṃ ye māṃ nityam upāsate / (12.1) Par.?
namaskurvanti ca sadā vasavo vāsavaṃ yathā // (12.2) Par.?
mama prāṇena ye śatrūñ śaktāḥ pratisamāsitum / (13.1) Par.?
manyante 'dya kathaṃ teṣām ahaṃ bhindyāṃ manoratham // (13.2) Par.?
mayā plavena saṃgrāmaṃ titīrṣanti duratyayam / (14.1) Par.?
apāre pārakāmā ye tyajeyaṃ tān ahaṃ katham // (14.2) Par.?
ayaṃ hi kālaḥ samprāpto dhārtarāṣṭropajīvinām / (15.1) Par.?
nirveṣṭavyaṃ mayā tatra prāṇān aparirakṣatā // (15.2) Par.?
kṛtārthāḥ subhṛtā ye hi kṛtyakāla upasthite / (16.1) Par.?
anavekṣya kṛtaṃ pāpā vikurvantyanavasthitāḥ // (16.2) Par.?
rājakilbiṣiṇāṃ teṣāṃ bhartṛpiṇḍāpahāriṇām / (17.1) Par.?
naivāyaṃ na paro loko vidyate pāpakarmaṇām // (17.2) Par.?
dhṛtarāṣṭrasya putrāṇām arthe yotsyāmi te sutaiḥ / (18.1) Par.?
balaṃ ca śaktiṃ cāsthāya na vai tvayyanṛtaṃ vade // (18.2) Par.?
ānṛśaṃsyam atho vṛttaṃ rakṣan satpuruṣocitam / (19.1) Par.?
ato 'rthakaram apyetanna karomyadya te vacaḥ // (19.2) Par.?
na tu te 'yaṃ samārambho mayi mogho bhaviṣyati / (20.1) Par.?
vadhyān viṣahyān saṃgrāme na haniṣyāmi te sutān / (20.2) Par.?
yudhiṣṭhiraṃ ca bhīmaṃ ca yamau caivārjunād ṛte // (20.3) Par.?
arjunena samaṃ yuddhaṃ mama yaudhiṣṭhire bale / (21.1) Par.?
arjunaṃ hi nihatyājau samprāptaṃ syāt phalaṃ mayā / (21.2) Par.?
yaśasā cāpi yujyeyaṃ nihataḥ savyasācinā // (21.3) Par.?
na te jātu naśiṣyanti putrāḥ pañca yaśasvini / (22.1) Par.?
nirarjunāḥ sakarṇā vā sārjunā vā hate mayi // (22.2) Par.?
vaiśaṃpāyana uvāca / (23.1) Par.?
iti karṇavacaḥ śrutvā kuntī duḥkhāt pravepatī / (23.2) Par.?
uvāca putram āśliṣya karṇaṃ dhairyād akampitam // (23.3) Par.?
evaṃ vai bhāvyam etena kṣayaṃ yāsyanti kauravāḥ / (24.1) Par.?
yathā tvaṃ bhāṣase karṇa daivaṃ tu balavattaram // (24.2) Par.?
tvayā caturṇāṃ bhrātṝṇām abhayaṃ śatrukarśana / (25.1) Par.?
dattaṃ tat pratijānīhi saṃgarapratimocanam // (25.2) Par.?
anāmayaṃ svasti ceti pṛthātho karṇam abravīt / (26.1) Par.?
tāṃ karṇo 'bhyavadat prītastatastau jagmatuḥ pṛthak // (26.2) Par.?
Duration=0.093264102935791 secs.