Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 53, 9.1 tato halahalāśabdaḥ prītijaḥ samavartata /
MBh, 1, 119, 38.10 sasaṃjñaścāpi saṃvṛttaśchittvā bandhanam āśu naḥ /
MBh, 1, 119, 43.75 sasaṃjñaścāpi saṃvṛttaśchittvā bandhanam āśu naḥ /
MBh, 1, 137, 6.2 saṃvṛttaste paraḥ kāmaḥ pāṇḍavān dagdhavān asi //
MBh, 1, 179, 14.3 samavartata tān sarvāñ śṛṇvan devendranandanaḥ /
MBh, 1, 187, 8.3 īpsitaste dhruvaḥ kāmaḥ saṃvṛtto 'yam asaṃśayam //
MBh, 1, 189, 6.2 martyā hyamartyāḥ saṃvṛttā na viśeṣo 'sti kaścana /
MBh, 1, 212, 1.162 kanyāpure ca saṃvṛttaṃ jñātvā divyena cakṣuṣā /
MBh, 3, 40, 35.1 kṣaṇena kṣīṇabāṇo 'tha saṃvṛttaḥ phalgunas tadā /
MBh, 3, 67, 14.2 saṃvṛtto niranukrośaḥ śaṅke madbhāgyasaṃkṣayāt //
MBh, 3, 70, 36.3 vibhītakaścāpraśastaḥ saṃvṛttaḥ kalisaṃśrayāt //
MBh, 3, 181, 19.2 sarvātiśaṅkinaś caiva saṃvṛttāḥ kleśabhāginaḥ /
MBh, 3, 183, 16.3 ye tasya yajñe saṃvṛttāste 'pṛcchanta kathaṃ tvimau //
MBh, 5, 19, 26.2 tisro 'nyāḥ samavartanta vāhinyo bharatarṣabha //
MBh, 5, 32, 25.1 na tveva manye puruṣasya karma saṃvartate suprayuktaṃ yathāvat /
MBh, 5, 92, 24.1 puraṃ kurūṇāṃ saṃvṛttaṃ draṣṭukāmaṃ janārdanam /
MBh, 6, BhaGī 11, 51.3 idānīmasmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ //
MBh, 6, 68, 6.2 samavartata saṃgrāme putreṇa nikṛtastava //
MBh, 6, 73, 35.2 abhītāḥ samavartanta śastravṛṣṭyā samantataḥ //
MBh, 6, 83, 25.2 yuddhāya samavartanta samāhūyetaretaram //
MBh, 6, 90, 12.2 tāvakāḥ samavartanta pāṇḍavānām anīkinīm //
MBh, 6, 104, 33.2 pāṇḍavāḥ samavartanta vajrapāṇim ivāsurāḥ //
MBh, 6, 117, 6.1 tacchrutvā kuruvṛddhaḥ sa balāt saṃvṛttalocanaḥ /
MBh, 7, 19, 34.2 anumānena saṃjñābhir yuddhaṃ tat samavartata //
MBh, 7, 19, 38.2 kṣaṇena tumulo ghoraḥ saṃgrāmaḥ samavartata //
MBh, 7, 19, 60.2 saṃvṛttāḥ punar āvṛttā bahudhā rathanemibhiḥ //
MBh, 9, 21, 42.1 muhūrtād iva saṃvṛttaṃ nīrajaskaṃ samantataḥ /
MBh, 9, 43, 15.2 ataśca sarve saṃvṛttā girayaḥ kāñcanākarāḥ //
MBh, 12, 54, 3.1 kāḥ kathāḥ samavartanta tasmin vīrasamāgame /
MBh, 12, 54, 23.1 yuveva cāsmi saṃvṛttastvadanudhyānabṛṃhitaḥ /
MBh, 12, 75, 9.2 na caivaṃ samavartaṃste yathā tvam iha vartase //
MBh, 12, 104, 19.1 prāpte ca praharet kāle na sa saṃvartate punaḥ /
MBh, 12, 160, 59.1 tasminmahati saṃvṛtte samare bhṛśadāruṇe /
MBh, 12, 161, 22.1 asmiṃstu vai susaṃvṛtte durlabhe paramapriye /
MBh, 12, 224, 11.2 apratarkyam avijñeyaṃ brahmāgre samavartata //
MBh, 12, 329, 16.4 tadāprabhṛtyāpo yādobhiḥ saṃkīrṇāḥ saṃvṛttāḥ //
MBh, 12, 329, 24.3 vayam abhāgāḥ saṃvṛttāḥ /
MBh, 12, 329, 42.2 sa bharadvājena sasalilena pāṇinorasi tāḍitaḥ salakṣaṇoraskaḥ saṃvṛttaḥ //
MBh, 12, 334, 4.2 pāvitātmādya saṃvṛttaḥ śrutvemām āditaḥ kathām //
MBh, 13, 20, 18.2 saṃvartatām ityuvāca munir madhurayā girā //
MBh, 13, 53, 59.2 saṃvṛttau yauvanasthau svo vapuṣmantau balānvitau //
MBh, 13, 53, 62.1 tava prasādāt saṃvṛttam idaṃ sarvaṃ mahāmune /
MBh, 13, 76, 17.2 dadarśodgārasaṃvṛttāṃ surabhiṃ mukhajāṃ sutām //
MBh, 13, 128, 4.2 caturmukhaśca saṃvṛtto darśayan yogam ātmanaḥ //