Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 11.1 śrutvāhaṃ tā vicitrārthā mahābhāratasaṃśritāḥ /
MBh, 1, 1, 15.1 purāṇasaṃśritāḥ puṇyāḥ kathā vā dharmasaṃśritāḥ /
MBh, 1, 1, 15.1 purāṇasaṃśritāḥ puṇyāḥ kathā vā dharmasaṃśritāḥ /
MBh, 1, 1, 63.28 iti naikāśrayaṃ janma divyamānuṣasaṃśritam /
MBh, 1, 2, 151.2 udyogaparva nirdiṣṭaṃ saṃdhivigrahasaṃśritam //
MBh, 1, 56, 32.8 svadharmanityān vaiśyāṃśca śrāvayet kṣatrasaṃśritān /
MBh, 1, 65, 23.3 tapastasya mahāghoraṃ brahmacaryaṃ ca saṃśritam //
MBh, 1, 81, 2.1 uṣitvā ca vane vāsaṃ brāhmaṇaiḥ saha saṃśritaḥ /
MBh, 1, 138, 26.1 yeṣāṃ ca bahavaḥ śūrā jñātayo dharmasaṃśritāḥ /
MBh, 1, 192, 7.17 yam ete saṃśritā vastuṃ kāmayante ca bhūmipam /
MBh, 1, 197, 10.1 na cārthahetor dharmajñau vakṣyataḥ pakṣasaṃśritam /
MBh, 2, 4, 29.1 arjunaṃ cāpi saṃśritya rājaputrā mahābalāḥ /
MBh, 2, 5, 69.2 vārttāyāṃ saṃśritastāta loko 'yaṃ sukham edhate //
MBh, 2, 13, 9.1 taṃ sa rājā mahāprājña saṃśritya kila sarvaśaḥ /
MBh, 2, 15, 11.2 jayasya hetuḥ siddhir hi karma daivaṃ ca saṃśritam //
MBh, 3, 37, 9.2 saṃśritāḥ kauravaṃ pakṣaṃ jātasnehāś ca sāmpratam //
MBh, 3, 83, 101.1 idaṃ devarṣicaritaṃ sarvatīrthārthasaṃśritam /
MBh, 3, 141, 2.2 tato balaṃ ca dākṣyaṃ ca saṃśrayasva kurūdvaha //
MBh, 3, 187, 13.1 brahma vaktraṃ bhujau kṣatram ūrū me saṃśritā viśaḥ /
MBh, 3, 188, 43.2 tān deśān saṃśrayiṣyanti yugānte paryupasthite //
MBh, 3, 188, 83.2 kramaśaḥ saṃśrayiṣyanti yugānte paryupasthite //
MBh, 3, 189, 2.2 vanaṃ puṇyayaśaḥkarmā jarāvān saṃśrayiṣyati //
MBh, 3, 197, 6.2 ityuktvā bahuśo vidvān grāmaṃ bhaikṣāya saṃśritaḥ //
MBh, 3, 198, 55.1 teṣāṃ damaḥ pavitrāṇi pralāpā dharmasaṃśritāḥ /
MBh, 3, 199, 25.1 caṅkramyamāṇā jīvāṃś ca dharaṇīsaṃśritān bahūn /
MBh, 3, 214, 29.1 ye tu taṃ saṃśritā devaṃ nānāvarṇās tadā janāḥ /
MBh, 4, 27, 3.1 yudhiṣṭhire samāsaktāṃ dharmajñe dharmasaṃśritām /
MBh, 4, 50, 12.1 yasya nāgo dhvajāgre vai hemaketanasaṃśritaḥ /
MBh, 5, 9, 48.3 tataḥ prabhṛti lokeṣu jṛmbhikā prāṇisaṃśritā //
MBh, 5, 22, 20.2 śūrān ahaṃ bhaktimataḥ śṛṇomi prītyā yuktān saṃśritān dharmarājam //
MBh, 5, 27, 18.2 rājānaśca ye vijitāḥ purastāt tvām eva te saṃśrayeyuḥ samastāḥ //
MBh, 5, 30, 43.1 ye cāpyanye saṃśritā dhārtarāṣṭrān nānādigbhyo 'bhyāgatāḥ sūtaputra /
MBh, 5, 35, 45.1 etān guṇāṃstāta mahānubhāvān eko guṇaḥ saṃśrayate prasahya /
MBh, 5, 57, 23.2 taṃ sarve saṃśrayiṣyanti prākāram akutobhayam //
MBh, 5, 70, 3.1 tvāṃ hi mādhava saṃśritya nirbhayā mohadarpitam /
MBh, 5, 90, 24.2 tavodvegāt saṃśritā dhārtarāṣṭrān susaṃhatāḥ saha karṇena vīrāḥ //
MBh, 5, 133, 7.2 avidyā vai mahatyasti yām imāṃ saṃśritāḥ prajāḥ //
MBh, 5, 147, 26.2 mamāra taṃ mṛtaṃ dṛṣṭvā devāpiḥ saṃśrito vanam //
MBh, 6, 19, 11.1 taṃ sarve saṃśrayiṣyāmaḥ prākāram akutobhayam /
MBh, 6, BhaGī 16, 18.1 ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ /
MBh, 7, 51, 33.1 saṃśritaṃ vāpi yastyaktvā sādhuṃ tadvacane ratam /
MBh, 7, 156, 3.2 te 'smābhir nityasaṃduṣṭāḥ saṃśrayeyuśca kauravān //
MBh, 8, 49, 35.1 so 'ndhau ca mātāpitarau bibharty anyāṃś ca saṃśritān /
MBh, 10, 3, 22.1 kṣatradharmaṃ viditvāhaṃ yadi brāhmaṇyasaṃśritam /
MBh, 12, 7, 7.1 vayaṃ tu lobhānmohācca stambhaṃ mānaṃ ca saṃśritāḥ /
MBh, 12, 18, 28.1 gṛhasthebhyo 'bhinirvṛttā gṛhasthān eva saṃśritāḥ /
MBh, 12, 34, 16.2 saṃśritā dānavānāṃ vai sāhyārthe darpamohitāḥ //
MBh, 12, 45, 6.1 tathānujīvino bhṛtyān saṃśritān atithīn api /
MBh, 12, 45, 9.2 sarvān saṃtoṣayāmāsa saṃśritān dadatāṃ varaḥ //
MBh, 12, 51, 5.1 matsaṃśritaṃ yad āttha tvaṃ vacaḥ puruṣasattama /
MBh, 12, 55, 8.1 saṃbandhino 'tithīn bhṛtyān saṃśritopāśritāṃśca yaḥ /
MBh, 12, 63, 9.1 śūdraṃ vaiśyaṃ rājaputraṃ ca rājaṃl lokāḥ sarve saṃśritā dharmakāmāḥ /
MBh, 12, 68, 55.2 medhāvī smṛtimān dakṣaḥ saṃśrayeta mahīpatim //
MBh, 12, 88, 22.1 paurajānapadān sarvān saṃśritopāśritāṃstathā /
MBh, 12, 111, 27.1 ya enaṃ saṃśrayantīha bhaktyā nārāyaṇaṃ harim /
MBh, 12, 114, 14.2 saṃśrayed vaitasīṃ vṛttim evaṃ prajñānalakṣaṇam //
MBh, 12, 132, 7.1 anīśvare balaṃ dharmo drumaṃ vallīva saṃśritā /
MBh, 12, 136, 22.1 śākhāśca tasya saṃśritya vasati sma sukhaṃ puraḥ /
MBh, 12, 136, 41.2 tasmād imam ahaṃ śatruṃ mārjāraṃ saṃśrayāmi vai //
MBh, 12, 138, 27.2 andhaḥ syād andhavelāyāṃ bādhiryam api saṃśrayet //
MBh, 12, 161, 33.2 etat sāraṃ mahārāja dharmārthāvatra saṃśritau //
MBh, 12, 180, 23.2 tasmin yaḥ saṃśrito dehe hyabbindur iva puṣkare //
MBh, 12, 187, 27.2 sattvaṃ rajastamaścaiva prāṇināṃ saṃśritāḥ sadā //
MBh, 12, 189, 7.3 mārgau tāvapyubhāvetau saṃśritau na ca saṃśritau //
MBh, 12, 189, 7.3 mārgau tāvapyubhāvetau saṃśritau na ca saṃśritau //
MBh, 12, 189, 19.2 nirīhastyajati prāṇān brāhmīṃ saṃśrayate tanum //
MBh, 12, 205, 33.1 sattvasthaḥ sāttvikān bhāvāñ śuddhān paśyati saṃśritaḥ /
MBh, 12, 224, 40.2 pṛthivyām eva taṃ vidyād āpo vāyuṃ ca saṃśritam //
MBh, 12, 228, 17.1 śaiśirastu yathā dhūmaḥ sūkṣmaḥ saṃśrayate nabhaḥ /
MBh, 12, 233, 18.1 devo yaḥ saṃśritastasminn abbindur iva puṣkare /
MBh, 12, 235, 12.2 ṛtvikpurohitācāryair mātulātithisaṃśritaiḥ //
MBh, 12, 255, 19.1 akhilaṃ daivataṃ sarvaṃ brahma brāhmaṇasaṃśritam /
MBh, 12, 261, 20.1 anārambhāḥ sudhṛtayaḥ śucayo brahmasaṃśritāḥ /
MBh, 12, 267, 26.2 sāttvikasya nimittāni bhāvān saṃśrayate smṛtiḥ //
MBh, 12, 267, 29.2 saṃśritāstadviyoge hi saśarīrā na santi te //
MBh, 12, 271, 45.2 saṃśritya saṃdhāvati śuklam etam aṣṭāparān arcyatamān sa lokān //
MBh, 12, 290, 19.2 mohaṃ tamasi saṃsaktaṃ lobham artheṣu saṃśritam //
MBh, 12, 290, 21.2 nabho mahati saṃyuktaṃ mahad buddhau ca saṃśritam //
MBh, 12, 290, 26.1 indriyāṇīndriyārthāṃśca sarvān ātmani saṃśritān /
MBh, 12, 290, 51.1 ātmadoṣāṃśca vijñāya sarvān ātmani saṃśritān /
MBh, 12, 290, 60.2 puṇyāṃśca sāttvikān gandhān sparśajān dehasaṃśritān /
MBh, 12, 295, 37.2 apetyāham imāṃ hitvā saṃśrayiṣye nirāmayam //
MBh, 12, 306, 82.2 tatraiva tad darśanaṃ darśayan vai samyak kṣemyaṃ ye pathaṃ saṃśritā vai //
MBh, 12, 309, 5.2 devatātithiśeṣeṇa yātrāṃ prāṇasya saṃśraya //
MBh, 13, 2, 73.1 nityam ete hi paśyanti dehināṃ dehasaṃśritāḥ /
MBh, 13, 6, 45.2 sunihitam api cārthaṃ daivatai rakṣyamāṇaṃ vyayaguṇam api sādhuṃ karmaṇā saṃśrayante //
MBh, 13, 15, 43.1 tvayi buddhir matir lokāḥ prapannāḥ saṃśritāśca ye /
MBh, 13, 27, 45.2 patato narake gaṅgā saṃśritān pretya tārayet //
MBh, 13, 27, 83.2 trilokagoptrīṃ ye gaṅgāṃ saṃśritāste divaṃ gatāḥ //
MBh, 13, 48, 43.2 saṃśrayatyeva tacchīlaṃ naro 'lpam api vā bahu //
MBh, 13, 61, 33.1 ya imāṃ vyāhṛtiṃ veda brāhmaṇo brahmasaṃśritaḥ /
MBh, 13, 70, 54.2 vidhijñānāṃ sumahān eṣa dharmo vidhiṃ hyādyaṃ vidhayaḥ saṃśrayanti //
MBh, 13, 99, 8.2 sthāvarāṇi ca bhūtāni saṃśrayanti jalāśayam //
MBh, 13, 99, 29.2 tathā ṛṣigaṇāścaiva saṃśrayanti mahīruhān //
MBh, 13, 116, 57.1 kriyā hyevaṃ na hīyante pitṛdaivatasaṃśritāḥ /
MBh, 13, 134, 20.1 ayaṃ bhagavatā dattaḥ praśnaḥ strīdharmasaṃśritaḥ /
MBh, 13, 137, 15.1 brāhmaṇāḥ saṃśritāḥ kṣatraṃ na kṣatraṃ brāhmaṇāśritam /
MBh, 14, 17, 20.2 yathā pañcasu bhūteṣu saṃśritatvaṃ nigacchati /
MBh, 14, 26, 13.2 gurur boddhā ca śatruśca dveṣṭā ca hṛdi saṃśritaḥ //
MBh, 15, 5, 20.1 anujñātastvayā vīra saṃśrayeyaṃ vanānyaham /
MBh, 15, 45, 20.2 varāhāṇāṃ ca yūtheṣu saṃśrayatsu jalāśayān //