Occurrences

Kūrmapurāṇa
Ratnaṭīkā
Mṛgendraṭīkā
Śivasūtravārtika

Kūrmapurāṇa
KūPur, 1, 11, 314.1 ahaṃ vai yācitā devaiḥ saṃjātā parameśvarāt /
KūPur, 2, 29, 42.1 manyate ye svamātmānaṃ vibhinnaṃ parameśvarāt /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 98.0 ityetat pāśupatayogavidhānaṃ paramottamaṃ surairapi alabhyaṃ paramaguhyam ā parameśvarād gurupāramparyopadeśaikasamadhigamyaṃ svalpaprajñānām anugrahārthaṃ vyaktam evopanyastam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.2 ayam āśayaḥ parameśvarāt prāptavaro 'ham ity anṛtavāditvaṃ tadānīṃ tasya bhavet yadi dugdhodadhivaśīkāraḥ pracuramunijanapratyakṣo na syāt /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 4.0 tatrāditaḥ parameśvarād avabodharūpam eva tāvat kathaṃ prāptaṃ kathaṃ ca śabdarūpatām etya bahubhedabhinnaṃ sampannam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 4.0 ubhayeṣām apy eṣāṃ parameśvarāj jñānakriyāśaktyor uddīpanaṃ jñeyam na punar muktāṇuvan nirmalīkaraṇam adhikāramalenāparatvān mukter asyā iti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 27.2, 1.0 parameśvarāt proktena krameṇa prasṛtam etaj jñānaṃ śāstraṃ skandasya devyās tad anyeṣāṃ ca pṛthak pṛthak śrotṝṇāṃ bahutvād bahubhedatvena vistaram abhimatakāmadatvāt kāmikatvenopadeṣṭṛbhir mantrāṇāṃ mantreśvarāṇāṃ ceśvarair mantramaheśvarair anantādibhir upadiṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 15.0 kīdṛśasyāṇor ity āha pūrvavyatyāsitasyeti pūrvair anādikālīnair malakarmamāyāparameśvaranirodhaśaktyākhyair yathāsaṃbhavaṃ hetutayā sthitair vyatyāsitasya parameśvarād vaisādṛśyaṃ prāpitasya tatpreryasya bandhāntarayoginaś ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 3.0 yeṣāṃ śaktiḥ karmanibandhanā karmapāśo yeṣām uparodhakatvān na nivṛttaḥ sakalānāmevaiṣāṃ parameśvarād anugraho yataḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 2.1, 9.0 ity āśaṅkyāha yady evaṃ prasannāt parameśvarāt //