Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 57.1 saṃsthāpya bhūtaṃ bhūteśaḥ paramāpadgataṃ munim /
SkPur (Rkh), Revākhaṇḍa, 49, 14.1 saṃsthāpayāmāsa puṇyaṃ sarvaduḥkhaghnamuttamam /
SkPur (Rkh), Revākhaṇḍa, 103, 194.1 kāṃsyapātre tu saṃsthāpya putrārthī deśikottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 36.3 atra saṃsthāpayiṣyāmi sadā saṃnihito bhava //
SkPur (Rkh), Revākhaṇḍa, 138, 9.1 snātvā sa vimale toye saṃsthāpya tripurāntakam /
SkPur (Rkh), Revākhaṇḍa, 148, 3.2 saṃsthāpyasthaṇḍile devaṃ raktacandanacarcitam //
SkPur (Rkh), Revākhaṇḍa, 186, 38.1 tīrthaṃ tatraiva saṃsthāpya jagāmākāśamuttamam /
SkPur (Rkh), Revākhaṇḍa, 189, 9.3 tāmuddhara hṛṣīkeśa lokānsaṃsthāpaya sthitau //
SkPur (Rkh), Revākhaṇḍa, 194, 70.1 iti saṃsthāpya tān viprān sā sthitā paryapālayat /
SkPur (Rkh), Revākhaṇḍa, 197, 8.2 saṃsthāpya bhāskaraṃ bhaktyā sampūjya ca yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 201, 4.2 devaiḥ saṃsthāpitaṃ devaṃ sampūjya vṛṣabhadhvajam /
SkPur (Rkh), Revākhaṇḍa, 223, 5.2 tataḥ svanāmnā saṃsthāpya vasavastaṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 224, 4.1 snātvā śivaṃ ca saṃsthāpya pūjayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 225, 15.2 alikāpi tato bhaktyā snātvā saṃsthāpya śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 231, 12.1 somasaṃsthāpitānyaṣṭau tāvanto narmadeśvarāḥ /