Occurrences

Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Kālikāpurāṇa
Rasārṇava
Tantrāloka
Ānandakanda
Śāktavijñāna
Gorakṣaśataka
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Kūrmapurāṇa
KūPur, 1, 11, 11.1 prajāpatiṃ vinindyaiṣā kālena parameśvarī /
KūPur, 1, 11, 62.1 girīndravacanaṃ śrutvā tataḥ sā parameśvarī /
KūPur, 1, 11, 189.1 aindrī trailokyanamitā vaiṣṇavī parameśvarī /
Liṅgapurāṇa
LiPur, 1, 92, 115.2 prakṛtermūrtimāsthāya yogena parameśvarī //
LiPur, 1, 106, 19.1 ājñayā dārukaṃ tasyāḥ pārvatyāḥ parameśvarī /
LiPur, 1, 106, 26.1 pītvā nṛtyāmṛtaṃ śaṃbhor ākaṇṭhaṃ parameśvarī /
LiPur, 2, 11, 7.2 viṣṇurmaheśvaro lakṣmīrbhavānī parameśvarī //
Matsyapurāṇa
MPur, 13, 38.1 devakī mathurāyāṃ tu pātāle parameśvarī /
Kālikāpurāṇa
KālPur, 56, 21.2 mahāmāyā svayaṃ nābhau māṃ pātu parameśvarī //
KālPur, 56, 25.2 ūrdhvaṃ pātu mahāmāyā pātvadhaḥ parameśvarī //
Rasārṇava
RArṇ, 16, 48.1 vimalena ca nāgena kāpālī parameśvarī /
Tantrāloka
TĀ, 4, 172.2 svācchandyamanapekṣaṃ yatsā parā parameśvarī //
TĀ, 6, 180.2 cinmātrameva devī ca sā parā parameśvarī //
TĀ, 8, 195.1 nirbījadīkṣayā mokṣaṃ dadāti parameśvarī /
Ānandakanda
ĀK, 1, 13, 1.2 praṇamya śirasā śambhumastauṣītparameśvarī /
ĀK, 1, 17, 1.1 atha prītamanā devī papraccha parameśvarī /
Śāktavijñāna
ŚāktaVij, 1, 21.2 teṣu teṣu na bhetavyaṃ krīḍati parameśvarī //
Gorakṣaśataka
GorŚ, 1, 47.2 mukhenācchādya tad dvāraṃ prasuptā parameśvarī //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 106.2 mukhenācchādya tad vāraṃ prasuptā parameśvarī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 39, 13.1 kālarātristu bhūtānāṃ kumārī parameśvarī /
SkPur (Rkh), Revākhaṇḍa, 39, 19.1 evamuktvā tato devī brahmāṇaṃ parameśvarī /
SkPur (Rkh), Revākhaṇḍa, 198, 76.2 devakī mathurāyāṃ tu pātāle parameśvarī //