Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 116.1 yadāśrauṣaṃ satkṛtāṃ matsyarājñā sutāṃ dattām uttarām arjunāya /
MBh, 1, 2, 224.1 sa satkṛtya yaduśreṣṭhaṃ mātulaṃ śaurim ātmanaḥ /
MBh, 1, 53, 14.1 āstīkaṃ preṣayāmāsa gṛhān eva susatkṛtam /
MBh, 1, 54, 17.1 tatastaṃ satkṛtaṃ sarvaiḥ sadasyair janamejayaḥ /
MBh, 1, 68, 2.14 dvijān āhūya munibhiḥ satkṛtya ca mahāyaśāḥ //
MBh, 1, 77, 3.2 vāsobhir annapānaiśca saṃvibhajya susatkṛtām //
MBh, 1, 92, 18.5 nāmakarma ca viprāstu cakruḥ paramasatkṛtam /
MBh, 1, 94, 1.2 sa evaṃ śaṃtanur dhīmān devarājarṣisatkṛtaḥ /
MBh, 1, 100, 24.2 saṃviveśābhyanujñātā satkṛtyopacacāra ha /
MBh, 1, 103, 14.3 tāṃ tadā dhṛtarāṣṭrāya dadau paramasatkṛtām /
MBh, 1, 110, 21.1 satkṛto 'satkṛto vāpi yo 'nyāṃ kṛpaṇacakṣuṣā /
MBh, 1, 110, 21.1 satkṛto 'satkṛto vāpi yo 'nyāṃ kṛpaṇacakṣuṣā /
MBh, 1, 117, 29.9 tasya putrāṃśca dharmajñān sarvān satkartum arhatha //
MBh, 1, 119, 43.45 satkṛtya bhrātṛvat tatra vācā cāmṛtakalpayā /
MBh, 1, 122, 23.1 athainam ānīya tadā svayam eva susatkṛtam /
MBh, 1, 128, 14.3 satkṛtya cainaṃ prītātmā rājyārdhaṃ pratyapādayat //
MBh, 1, 129, 7.4 satkṛtya nityaṃ pūjārhān pāṇḍavaḥ pūjayiṣyati //
MBh, 1, 129, 18.35 te tathā satkṛtāstāta viṣaye pāṇḍunā narāḥ /
MBh, 1, 130, 1.29 satkṛtya nityaṃ pūjārhān pāṇḍavaḥ pūjayiṣyati /
MBh, 1, 130, 8.1 te purā satkṛtāstāta pāṇḍunā pauravā janāḥ /
MBh, 1, 134, 5.1 satkṛtāste tu pauraiśca paurān satkṛtya cānaghāḥ /
MBh, 1, 134, 5.1 satkṛtāste tu pauraiśca paurān satkṛtya cānaghāḥ /
MBh, 1, 134, 10.1 tatra te satkṛtāstena sumahārhaparicchadāḥ /
MBh, 1, 145, 12.2 ajñātā dhārtarāṣṭrāṇāṃ satkṛtā vītamanyavaḥ //
MBh, 1, 150, 13.2 ajñātā dhārtarāṣṭrāṇāṃ satkṛtā vītamanyavaḥ /
MBh, 1, 150, 24.2 prāpnotīha kule janma sadravye rājasatkṛte //
MBh, 1, 151, 25.68 yājopayājau satkṛtya yācitau tu mayānaghāḥ /
MBh, 1, 152, 19.10 iti satkṛtya taṃ paurāḥ parivavruḥ samantataḥ /
MBh, 1, 180, 4.2 ayaṃ hi sarvān āhūya satkṛtya ca narādhipān /
MBh, 1, 192, 21.7 saṃkarṣaṇena kṛṣṇena satkṛtān pāṇḍunandanān /
MBh, 1, 198, 4.1 kṣattar ānaya gacchaitān saha mātrā susatkṛtān /
MBh, 1, 210, 11.2 satkṛtaṃ śayanaṃ divyam abhyagacchan mahādyutiḥ /
MBh, 1, 210, 19.1 sa tathā satkṛtaḥ sarvair bhojavṛṣṇyandhakātmajaiḥ /
MBh, 1, 212, 1.454 bhaktāṃ guṇavatīṃ bhadrāṃ sadā satkartum arhasi /
MBh, 1, 212, 26.1 satkṛtastvatkṛte pārthaḥ sarvair asmābhir acyuta /
MBh, 1, 213, 12.50 tataḥ subhadrāṃ satkṛtya pārtho vacanam abravīt /
MBh, 1, 213, 21.14 satkṛtya pāṇḍavaśreṣṭhaṃ preṣayāmāsa cārjunam /
MBh, 1, 213, 22.4 pūrvaṃ satkṛtya rājānam āhukaṃ madhusūdanaḥ /
MBh, 2, 1, 15.3 sa tu tāṃ pratijagrāha mayaḥ satkṛtya satkṛtaḥ //
MBh, 2, 1, 15.3 sa tu tāṃ pratijagrāha mayaḥ satkṛtya satkṛtaḥ //
MBh, 2, 5, 29.2 anasūyur anupraṣṭā satkṛtaste purohitaḥ //
MBh, 2, 5, 37.2 dṛṣṭāpadānā vikrāntāstvayā satkṛtya mānitāḥ //
MBh, 2, 5, 108.2 satāṃ madhye mahārāja satkaroṣi ca pūjayan //
MBh, 2, 14, 18.1 kṣatriyaḥ śastramaraṇo yadā bhavati satkṛtaḥ /
MBh, 2, 20, 31.2 pūrvaṃ saṃkathite puṃbhir nṛloke lokasatkṛte //
MBh, 2, 22, 42.1 gatvaikatvaṃ ca kṛṣṇena pārthābhyāṃ caiva satkṛtaḥ /
MBh, 2, 22, 49.2 satkṛtya pūjayitvā ca visasarja narādhipān //
MBh, 2, 26, 16.2 satkṛtaḥ śiśupālena yayau sabalavāhanaḥ //
MBh, 2, 29, 14.1 sa tasmin satkṛto rājñā satkārārho viśāṃ pate /
MBh, 2, 30, 16.1 taṃ mudābhisamāgamya satkṛtya ca yathāvidhi /
MBh, 2, 30, 48.1 teṣu te nyavasan rājan brāhmaṇā bhṛśasatkṛtāḥ /
MBh, 2, 31, 6.1 satkṛtyāmantritāḥ sarve ācāryapramukhā nṛpāḥ /
MBh, 2, 31, 19.2 satkṛtāśca yathoddiṣṭāñ jagmur āvasathānnṛpāḥ //
MBh, 2, 46, 23.2 yudhiṣṭhireṇa satkṛtya yukto ratnaparigrahe //
MBh, 2, 49, 4.1 ājahrustatra satkṛtya svayam udyamya bhārata /
MBh, 2, 63, 33.2 tṛtīyaṃ varayāsmatto nāsi dvābhyāṃ susatkṛtā /
MBh, 2, 66, 22.2 sāravad vipulaṃ sainyaṃ satkṛtya ca durāsadam //
MBh, 2, 68, 36.2 duryodhano hi satkṛtya satyam etad bhaviṣyati //
MBh, 2, 69, 6.1 iha vatsyati kalyāṇī satkṛtā mama veśmani /
MBh, 2, 71, 47.1 yadi vā na nivartante satkṛtā yāntu pāṇḍavāḥ /
MBh, 3, 6, 10.2 taiḥ satkṛtaḥ sa ca tān ājamīḍho yathocitaṃ pāṇḍuputrān sameyāt //
MBh, 3, 28, 21.1 satkṛtaṃ vividhair yānair vastrair uccāvacais tathā /
MBh, 3, 58, 10.1 sa tathā nagarābhyāśe satkārārho na satkṛtaḥ /
MBh, 3, 68, 11.1 satkṛtāsatkṛtā vāpi patiṃ dṛṣṭvā tathāgatam /
MBh, 3, 71, 26.1 naitad evaṃ sa nṛpatis taṃ satkṛtya vyasarjayat /
MBh, 3, 71, 27.1 sa satkṛtaḥ prahṛṣṭātmā prītaḥ prītena pārthivaḥ /
MBh, 3, 72, 28.1 satkṛtāsatkṛtā vāpi patiṃ dṛṣṭvā tathāgatam /
MBh, 3, 76, 10.1 sa satkṛto mahīpālo naiṣadhaṃ vismayānvitaḥ /
MBh, 3, 77, 27.1 sa tathā satkṛto rājñā māsam uṣya tadā nṛpaḥ /
MBh, 3, 78, 2.1 damayantīm api pitā satkṛtya paravīrahā /
MBh, 3, 83, 77.1 eṣā yajanabhūmir hi devānām api satkṛtā /
MBh, 3, 85, 6.1 tasyāṃ girivaraḥ puṇyo gayo rājarṣisatkṛtaḥ /
MBh, 3, 91, 18.2 satkṛtās te mahābhāgā yudhiṣṭhiram athābruvan //
MBh, 3, 96, 2.2 viṣayānte sahāmātyaḥ pratyagṛhṇāt susatkṛtam //
MBh, 3, 118, 21.1 te cāpi sarvān pratipūjya pārthāṃs taiḥ satkṛtāḥ pāṇḍusutais tathaiva /
MBh, 3, 124, 3.1 ṛṣiṇā satkṛtas tena sabhāryaḥ pṛthivīpatiḥ /
MBh, 3, 135, 15.2 dṛṣṭvā ca satkṛtaṃ viprai raibhyaṃ putraiḥ sahānagha //
MBh, 3, 155, 21.2 nyāsabhūtān yathākālaṃ bandhūn iva susatkṛtān //
MBh, 3, 185, 12.1 sa tatra vavṛdhe rājan matsyaḥ paramasatkṛtaḥ /
MBh, 3, 198, 75.2 svaiḥ karmabhiḥ satkṛtānāṃ ghoratvaṃ saṃpraṇaśyati //
MBh, 3, 198, 88.2 akāmadveṣasaṃyuktās te santo lokasatkṛtāḥ //
MBh, 3, 222, 58.2 uvāca satyā satkṛtya pāñcālīṃ dharmacāriṇīm //
MBh, 3, 239, 5.1 satkṛtasya hi te śoko viparīte kathaṃ bhavet /
MBh, 3, 239, 6.1 yatra harṣas tvayā kāryaḥ satkartavyāś ca pāṇḍavāḥ /
MBh, 3, 261, 40.1 satkṛtya śarabhaṅgaṃ sa daṇḍakāraṇyam āśritaḥ /
MBh, 3, 273, 12.1 tatheti rāmas tad vāri pratigṛhyātha satkṛtam /
MBh, 3, 278, 24.1 yathā me bhagavān āha nārado devasatkṛtaḥ /
MBh, 4, 6, 2.2 mahānubhāvo nararājasatkṛto durāsadastīkṣṇaviṣo yathoragaḥ //
MBh, 5, 5, 11.2 tataḥ satkṛtya vārṣṇeyaṃ virāṭaḥ pṛthivīpatiḥ /
MBh, 5, 16, 34.2 ādhipatyaṃ dadau śakraḥ satkṛtya varadastadā //
MBh, 5, 20, 1.3 satkṛto dhṛtarāṣṭreṇa bhīṣmeṇa vidureṇa ca //
MBh, 5, 21, 21.1 sa taṃ satkṛtya kauravyaḥ preṣayāmāsa pāṇḍavān /
MBh, 5, 35, 45.2 rājā yadā satkurute manuṣyaṃ sarvān guṇān eṣa guṇo 'tibhāti //
MBh, 5, 36, 40.1 satkṛtāśca kṛtārthāśca mitrāṇāṃ na bhavanti ye /
MBh, 5, 58, 13.1 satkṛtaścānnapānābhyām ācchanno labdhasatkriyaḥ /
MBh, 5, 81, 45.2 tathā putrādhibhir gāḍham ārtā hyānartasatkṛtā //
MBh, 5, 81, 52.1 tacced dadyād asaṅgena satkṛtyānavamanya ca /
MBh, 5, 82, 28.1 tān prabhuḥ kṛtam ityuktvā satkṛtya ca yathārhataḥ /
MBh, 5, 83, 4.1 satkṛtyācakṣate cānye tathaivānye samāgatāḥ /
MBh, 5, 86, 8.1 satkṛto 'satkṛto vāpi na krudhyeta janārdanaḥ /
MBh, 5, 93, 25.1 etān eva purodhāya satkṛtya ca yathā purā /
MBh, 5, 93, 36.1 suvāsasaḥ sragviṇaśca satkṛtya bharatarṣabha /
MBh, 5, 115, 3.2 tam upāgamya sa munir nyāyatastena satkṛtaḥ /
MBh, 5, 126, 38.1 āhukaḥ punar asmābhir jñātibhiścāpi satkṛtaḥ /
MBh, 5, 147, 18.1 paurajānapadānāṃ ca saṃmataḥ sādhusatkṛtaḥ /
MBh, 5, 155, 20.1 sa pūjitaḥ pāṇḍusutair yathānyāyaṃ susatkṛtaḥ /
MBh, 5, 193, 13.2 preṣayāmāsa satkṛtya dūtaṃ brahmavidāṃ varam //
MBh, 5, 193, 16.2 tasmai pāñcālako rājā gām arghyaṃ ca susatkṛtam /
MBh, 6, 72, 11.1 samṛddhajanam āryaṃ ca tuṣṭasatkṛtabāndhavam /
MBh, 7, 5, 15.1 anyonyaspardhināṃ teṣāṃ yadyekaṃ satkariṣyasi /
MBh, 7, 5, 40.2 satkṛtya vidhivad droṇaṃ jitān manyanta pāṇḍavān //
MBh, 7, 11, 3.2 senāpatyena māṃ rājann adya satkṛtavān asi //
MBh, 7, 58, 33.2 satkṛtya satkṛtastena paryapṛcchad yudhiṣṭhiraḥ //
MBh, 7, 58, 33.2 satkṛtya satkṛtastena paryapṛcchad yudhiṣṭhiraḥ //
MBh, 7, 154, 53.1 yāsau rājannihitā varṣapūgān vadhāyājau satkṛtā phalgunasya /
MBh, 7, 167, 45.1 sa prāpya tādṛśīṃ vṛttiṃ satkṛtaḥ satataṃ paraiḥ /
MBh, 8, 5, 37.1 aham eva purā bhūtvā sarvalokasya satkṛtaḥ /
MBh, 8, 6, 35.4 senāpatyena satkartuṃ karṇaṃ skandam ivāmarāḥ //
MBh, 8, 24, 53.2 satkṛtya śaṃkaraṃ prāha brahmā lokahitaṃ vacaḥ //
MBh, 8, 29, 36.2 tat sarvam asmai satkṛtya prayacchāmi na cecchati //
MBh, 8, 61, 7.1 stanyasya mātur madhusarpiṣo vā mādhvīkapānasya ca satkṛtasya /
MBh, 9, 6, 32.2 atipaścād asau vīro dhārtarāṣṭreṇa satkṛtaḥ //
MBh, 11, 1, 26.1 na dharmaḥ satkṛtaḥ kaścinnityaṃ yuddham iti bruvan /
MBh, 12, 25, 16.1 śūrāścāryāśca satkāryā vidvāṃsaśca yudhiṣṭhira /
MBh, 12, 30, 10.3 tatheti kṛtvā tau rājā satkṛtyopacacāra ha //
MBh, 12, 30, 14.2 yathānideśaṃ rājñastau satkṛtyopacacāra ha //
MBh, 12, 55, 8.2 saṃmānayati satkṛtya sa māṃ pṛcchatu pāṇḍavaḥ //
MBh, 12, 57, 38.1 yaḥ satkaroti jñānāni neyaḥ paurahite rataḥ /
MBh, 12, 67, 34.1 satkṛtaṃ svajaneneha paro 'pi bahu manyate /
MBh, 12, 68, 60.2 mahadbhir iṣṭvā kratubhir mahāyaśās triviṣṭape sthānam upaiti satkṛtam //
MBh, 12, 78, 20.2 saṃvibhaktāśca satkṛtya māmakāntaram āviśaḥ //
MBh, 12, 84, 36.2 satkṛtaḥ saṃvibhakto vā na mantraṃ śrotum arhati //
MBh, 12, 87, 16.1 satkṛtāśca prayatnena ācāryartvikpurohitāḥ /
MBh, 12, 87, 25.2 sadaivopahared rājā satkṛtyānavamanya ca //
MBh, 12, 88, 7.1 grāmaṃ grāmaśatādhyakṣo bhoktum arhati satkṛtaḥ /
MBh, 12, 92, 39.1 ṛtvikpurohitācāryān satkṛtyānavamanya ca /
MBh, 12, 112, 40.1 taṃ tathā satkṛtaṃ dṛṣṭvā yujyamānaṃ ca karmaṇi /
MBh, 12, 112, 68.1 tato vijñātacāritraḥ satkṛtya sa vimokṣitaḥ /
MBh, 12, 118, 9.2 satkṛtaṃ yuktamanasaṃ hitaiṣiṇam atandritam //
MBh, 12, 119, 2.1 na śvā svasthānam utkramya pramāṇam abhi satkṛtaḥ /
MBh, 12, 122, 36.2 daṇḍaṃ dharmasya goptāraṃ viṣṇave satkṛtaṃ dadau //
MBh, 12, 130, 9.1 ṛtvikpurohitācāryān satkṛtair abhipūjitān /
MBh, 12, 130, 11.2 na teṣāṃ vacanād rājā satkuryād yātayeta vā //
MBh, 12, 130, 18.1 sarvataḥ satkṛtaḥ sadbhir bhūtiprabhavakāraṇaiḥ /
MBh, 12, 133, 7.2 satkṛtya bhojayāmāsa samyak paricacāra ca //
MBh, 12, 137, 43.1 satkṛtasyārthamānābhyāṃ syāt tu pūrvāpakāriṇaḥ /
MBh, 12, 160, 64.2 asiṃ dharmasya goptāraṃ dadau satkṛtya viṣṇave //
MBh, 12, 165, 15.2 īpsitaṃ bhojanavaraṃ labhante satkṛtaṃ sadā //
MBh, 12, 193, 31.1 te ca sarve mahātmāno dharmaṃ satkṛtya tatra vai /
MBh, 12, 282, 17.1 satkṛtya tu dvijātibhyo yo dadāti narādhipa /
MBh, 12, 297, 4.1 satkṛtya paripṛṣṭaḥ san sumahātmā mahātapāḥ /
MBh, 12, 297, 12.2 prārthitaṃ vrataśaucābhyāṃ satkṛtaṃ deśakālayoḥ //
MBh, 12, 297, 15.1 satkṛtā caikapatnī ca jātyā yonir iheṣyate /
MBh, 12, 326, 93.2 kṛtvā lokān gamiṣyāmi svān ahaṃ brahmasatkṛtān //
MBh, 12, 327, 50.1 te kārtayugadharmāṇo bhāgāḥ paramasatkṛtāḥ /
MBh, 12, 327, 57.1 yāḥ kriyāḥ pracariṣyanti pravṛttiphalasatkṛtāḥ /
MBh, 12, 335, 66.1 tataḥ parivṛto brahmā hatārir vedasatkṛtaḥ /
MBh, 12, 340, 6.2 satkṛtaśca mahendreṇa pratyāsannagato 'bhavat //
MBh, 13, 6, 32.1 aśvamedhādibhir yajñaiḥ satkṛtaḥ kosalādhipaḥ /
MBh, 13, 20, 14.2 satkṛtaḥ kṛtakāryaśca bhavān yāsyatyavighnataḥ //
MBh, 13, 31, 5.3 kṣatriyaḥ san punaḥ prāpto brāhmaṇyaṃ lokasatkṛtam //
MBh, 13, 46, 14.1 śriya etāḥ striyo nāma satkāryā bhūtim icchatā /
MBh, 13, 52, 16.1 satkṛtya sa tathā vipram idaṃ vacanam abravīt /
MBh, 13, 53, 12.1 asatkṛtya tu tat sarvaṃ tatraivāntaradhīyata /
MBh, 13, 62, 23.1 satkṛtāśca nivartante tad atīva pravardhate /
MBh, 13, 62, 24.2 mṛṣṭamṛṣṭānnadāyī tu svarge vasati satkṛtaḥ //
MBh, 13, 125, 12.1 guṇavān viguṇān anyānnūnaṃ paśyasi satkṛtān /
MBh, 13, 129, 14.2 satkṛtyānuvrajed yaśca tasya dharmaḥ sanātanaḥ //
MBh, 13, 131, 34.2 upanīto vrataparo dvijo bhavati satkṛtaḥ //
MBh, 13, 135, 39.2 satkartā satkṛtaḥ sādhur jahnur nārāyaṇo naraḥ //
MBh, 13, 144, 14.1 durvāsasaṃ vāsayet ko brāhmaṇaṃ satkṛtaṃ gṛhe /
MBh, 13, 144, 20.3 bhavantu satkṛtānīti pūrvam eva pracoditaḥ //
MBh, 13, 147, 25.1 brāhmaṇān eva sevasva satkṛtya bahu manya ca /
MBh, 13, 150, 1.3 tatrāśvasīta satkṛtvā asatkṛtvā na viśvaset //
MBh, 13, 150, 1.3 tatrāśvasīta satkṛtvā asatkṛtvā na viśvaset //
MBh, 13, 154, 34.1 satkṛtya te tāṃ saritaṃ tataḥ kṛṣṇamukhā nṛpāḥ /
MBh, 14, 7, 9.1 bhrātā mama samarthaśca vāsavena ca satkṛtaḥ /