Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Harṣacarita
Kirātārjunīya
Saṃvitsiddhi
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Narmamālā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Sarvadarśanasaṃgraha
Skandapurāṇa
Tantrāloka
Haribhaktivilāsa
Mugdhāvabodhinī

Buddhacarita
BCar, 12, 33.1 ityavidyāṃ hi vidvānsa pañcaparvāṃ samīhate /
Mahābhārata
MBh, 3, 200, 20.1 uparyupari lokasya sarvo gantuṃ samīhate /
MBh, 11, 5, 16.1 bhūyo bhūyaḥ samīhante madhūni bharatarṣabha /
Rāmāyaṇa
Rām, Bā, 12, 8.1 yajñakarma samīhantāṃ bhavanto rājaśāsanāt /
Rām, Ay, 72, 1.1 atra yātrāṃ samīhantaṃ śatrughno lakṣmaṇānujaḥ /
Rām, Yu, 61, 44.2 rāghavārthe paraṃ karma samaihata paraṃtapaḥ //
Harṣacarita
Harṣacarita, 2, 1.2 dadhati samīhitasiddhiṃ guṇavantaḥ pārthivā ghaṭakāḥ //
Kirātārjunīya
Kir, 1, 7.2 durodaracchadmajitāṃ samīhate nayena jetuṃ jagatīṃ suyodhanaḥ //
Kir, 1, 18.2 na saṃhatās tasya na bhedavṛttayaḥ priyāṇi vāñchanty asubhiḥ samīhitum //
Kir, 13, 56.2 arthitas tu na mahān samīhate jīvitaṃ kimu dhanaṃ dhanāyitum //
Saṃvitsiddhi
SaṃSi, 1, 97.1 dvitīye saṃvido 'dvaitaṃ vyāhanyeta samīhitam /
Śatakatraya
ŚTr, 2, 18.2 puṇyaṃ kuruṣva yadi teṣu tavāsti vāñchā puṇyair vinā na hi bhavanti samīhitārthāḥ //
ŚTr, 3, 99.2 sadyaḥ syūtapalāśapatrapuṭikāpātraiḥ pavitrīkṛtairbhikṣāvastubhir eva samprati vayaṃ vṛttiṃ samīhāmahe //
Bhāgavatapurāṇa
BhāgPur, 4, 20, 31.2 yathā caredbālahitaṃ pitā svayaṃ tathā tvamevārhasi naḥ samīhitum //
BhāgPur, 10, 2, 34.2 vedakriyāyogatapaḥsamādhibhistavārhaṇaṃ yena janaḥ samīhate //
BhāgPur, 11, 7, 27.2 hetunaiva samīhanta āyuṣo yaśasaḥ śriyaḥ //
BhāgPur, 11, 18, 34.1 āhārārthaṃ samīheta yuktaṃ tatprāṇadhāraṇam /
Bhāratamañjarī
BhāMañj, 1, 45.2 āha pradīyatāṃ vatsa matpatnyā yatsamīhitam //
BhāMañj, 1, 1063.2 mohātsamīhate kartuṃ tadadhijyamayaṃ baṭuḥ //
BhāMañj, 5, 390.2 guṇakeśīṃ sutāṃ dātuṃ tvatpautrāya samīhate //
BhāMañj, 12, 28.2 sajīva iva vaktuṃ tvaṃ nātha kiṃcitsamīhate //
BhāMañj, 13, 805.1 samīhitamahaṃ tubhyaṃ dadānyevāvilambitam /
BhāMañj, 13, 1260.2 tathetyuktvākarotsarvaṃ brāhmaṇasya samīhitam //
BhāMañj, 13, 1528.2 ānṛśaṃsyena satyena dānena ca samīhitam //
Kathāsaritsāgara
KSS, 5, 1, 126.2 pratiśuśrāva tat tasmai mādhavāya samīhitam //
KSS, 5, 3, 164.2 sā tadainaṃ jagādaivam ādau tāvat samīhitam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 182.2 bhaktyā sampūjito viṣṇuḥ phalaṃ datte samīhitam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 2.0 yo 'yam asmābhir abhihito rudrākhyadevatāprasādanopāyalakṣaṇo dharmaḥ tapasā samīhitasiddhyartham āsevyate sa codanayaivābhihito vyavasthāpitaḥ //
Narmamālā
KṣNarm, 3, 62.2 yo 'sau tasyāstvayā varṣadine yāgaṃ samīhate //
Rasahṛdayatantra
RHT, 1, 33.1 tasmājjīvanmuktiṃ samīhamānena yoginā prathamam /
Rasaratnasamuccaya
RRS, 1, 60.1 tasmājjīvanmuktiṃ samīhamānena yoginā prathamam /
Rasaratnākara
RRĀ, Ras.kh., 8, 89.2 sā vakti bhojanaṃ dehi yadīcchasi samīhitam //
Rasendracūḍāmaṇi
RCūM, 5, 164.2 nāsau samīheta gurūpadeśaṃ rasendravaidye'pi ca dhātuvāde //
RCūM, 16, 3.1 pakṣacchedamakṛtvā yo rasabandhaṃ samīhate /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 9.0 tasmājjīvanmuktiṃ samīhamānena yoginā prathamaṃ divyatanurvidheyā haragaurīsṛṣṭisaṃyogajanitatvaṃ ca rasasya harajatvenābhrakasya gaurīsambhavatvena tattadātmakatvamuktam //
Skandapurāṇa
SkPur, 4, 6.1 āgataṃ pitaraṃ mā tvaṃ yasmātputraṃ samīhase /
Tantrāloka
TĀ, 17, 50.1 tato yadi samīheta dharātattvāntarālagam /
Haribhaktivilāsa
HBhVil, 4, 291.3 ārādhya keśavāt prāptaṃ samīhitaphalaṃ mahat //
HBhVil, 5, 351.3 tam arcya labhate svargaṃ viṣayāṃś ca samīhitān //
Mugdhāvabodhinī
MuA zu RHT, 1, 33.2, 3.1 kiṃviśiṣṭena yoginā jīvanmuktiṃ samīhamānena yoginā divyā tanur vidheyā //