Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasaratnasamuccaya
Tantrāloka

Carakasaṃhitā
Ca, Sū., 10, 8.2 prāpnuyānniyataṃ vaidyo yo 'sādhyaṃ samupācaret //
Ca, Sū., 14, 27.1 ślaiṣmikān svedayet pūrvairvātikān samupācaret /
Ca, Cik., 5, 21.2 baddhaviṇmārutaṃ snehairāditaḥ samupācaret //
Mahābhārata
MBh, 1, 104, 5.4 sahasrasaṃkhyair yogīndraṃ samupācarad uttamā /
MBh, 11, 14, 7.1 taccāpyapriyam asmākaṃ putraste samupācarat /
MBh, 12, 136, 204.2 śrutvā tvaṃ suhṛdāṃ madhye yathāvat samupācara //
Rāmāyaṇa
Rām, Yu, 79, 11.2 yathā bhavati susvasthastathā tvaṃ samupācara /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 48.1 vyamlaṃ tu pāṭitaṃ śophaṃ pācanaiḥ samupācaret /
AHS, Śār., 1, 20.1 nārīṃ tailena māṣaiśca pittalaiḥ samupācaret /
AHS, Cikitsitasthāna, 8, 9.1 ekaikam iti saptāhāt saptāhāt samupācaret /
AHS, Cikitsitasthāna, 12, 38.2 śarāvikādyāḥ piṭikāḥ śophavat samupācaret //
AHS, Cikitsitasthāna, 13, 1.3 vidradhiṃ sarvam evāmaṃ śophavat samupācaret /
AHS, Cikitsitasthāna, 15, 51.2 susnigdhairamlalavaṇair nirūhaiḥ samupācaret //
AHS, Cikitsitasthāna, 21, 25.2 akhaṭvāghātinaṃ cainaṃ tvaritaṃ samupācaret //
AHS, Utt., 3, 61.3 bālāmayaniṣedhoktabheṣajaiḥ samupācaret //
AHS, Utt., 24, 33.2 nasyavaktraśiro'bhyaṅgapradehaiḥ samupācaret //
Suśrutasaṃhitā
Su, Sū., 14, 38.2 īṣadamlair anamlair vā bhojanaiḥ samupācaret //
Su, Sū., 14, 41.2 saṃdhāne bhraśyamāne tu pācanaiḥ samupācaret //
Su, Sū., 46, 507.1 laghukāyam ataścainaṃ laṅghanaiḥ samupācaret /
Su, Śār., 2, 21.1 raktapittavidhānena yathāvat samupācaret /
Su, Cik., 3, 28.2 tataḥ sthānasthite saṃdhau bastibhiḥ samupācaret //
Su, Cik., 5, 30.2 karoti yasya taṃ vaidyaḥ śothavat samupācaret //
Su, Cik., 19, 53.1 samāpyāyitadehaṃ ca bastibhiḥ samupācaret /
Su, Cik., 20, 6.2 paripākagatān bhittvā vraṇavat samupācaret //
Su, Cik., 20, 17.2 kacchūṃ vicarcikāṃ pāmāṃ kuṣṭhavat samupācaret //
Su, Cik., 37, 45.2 snehapragāḍhair matimānnirūhaiḥ samupācaret //
Su, Ka., 3, 32.1 kīṭair daṣṭānugraviṣaiḥ sarpavat samupācaret /
Su, Ka., 5, 38.2 śītaiḥ saṃvāhanasnānapradehaiḥ samupācaret //
Su, Ka., 5, 41.2 vivarṇaṃ cāpi paśyantamañjanaiḥ samupācaret //
Su, Ka., 5, 43.2 cūrṇaiḥ pradhamanaistīkṣṇair viṣārtaṃ samupācaret //
Su, Ka., 5, 50.1 viṣārtopadravāṃścāpi yathāsvaṃ samupācaret /
Su, Ka., 5, 52.2 tadā pavanamudvṛttaṃ snehādyaiḥ samupācaret //
Su, Ka., 8, 42.1 daṣṭānugraviṣaiḥ kīṭaiḥ sarpavat samupācaret /
Su, Utt., 13, 8.1 prakṣālya haviṣā siktaṃ vraṇavat samupācaret /
Su, Utt., 39, 112.1 kaṣāyaiḥ pācanair hṛdyair jvaraghnaiḥ samupācaret /
Su, Utt., 39, 150.1 jvaraṃ saṃbhojanaiḥ pathyair laghubhiḥ samupācaret /
Su, Utt., 42, 17.2 viriktaṃ madhurair yogair nirūhaiḥ samupācaret //
Su, Utt., 42, 18.2 tīkṣṇair viriktaṃ tadrūpair nirūhaiḥ samupācaret //
Su, Utt., 55, 28.1 snehaiḥ svedairudāvartaṃ jṛmbhājaṃ samupācaret /
Su, Utt., 60, 38.1 na śakyā balibhir jetuṃ yogaistān samupācaret /
Rasaratnasamuccaya
RRS, 12, 85.1 labdhabodhaṃ tamākṛṣya pūrvavat samupācaret /
Tantrāloka
TĀ, 17, 38.1 tatastattattvapāśānāṃ vicchedaṃ samupācaret /