Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4087
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rudhiraklinnagātrastu lakṣmaṇaḥ śubhalakṣaṇaḥ / (1.1) Par.?
babhūva hṛṣṭastaṃ hatvā śakrajetāram āhave // (1.2) Par.?
tataḥ sa jāmbavantaṃ ca hanūmantaṃ ca vīryavān / (2.1) Par.?
saṃnivartya mahātejāstāṃśca sarvān vanaukasaḥ // (2.2) Par.?
ājagāma tataḥ śīghraṃ yatra sugrīvarāghavau / (3.1) Par.?
vibhīṣaṇam avaṣṭabhya hanūmantaṃ ca lakṣmaṇaḥ // (3.2) Par.?
tato rāmam abhikramya saumitrir abhivādya ca / (4.1) Par.?
tasthau bhrātṛsamīpasthaḥ śakrasyendrānujo yathā / (4.2) Par.?
ācacakṣe tadā vīro ghoram indrajito vadham // (4.3) Par.?
rāvaṇestu śiraśchinnaṃ lakṣmaṇena mahātmanā / (5.1) Par.?
nyavedayata rāmāya tadā hṛṣṭo vibhīṣaṇaḥ // (5.2) Par.?
upaveśya tam utsaṅge pariṣvajyāvapīḍitam / (6.1) Par.?
mūrdhni cainam upāghrāya bhūyaḥ saṃspṛśya ca tvaran / (6.2) Par.?
uvāca lakṣmaṇaṃ vākyam āśvāsya puruṣarṣabhaḥ // (6.3) Par.?
kṛtaṃ paramakalyāṇaṃ karma duṣkarakāriṇā / (7.1) Par.?
niramitraḥ kṛto 'smyadya niryāsyati hi rāvaṇaḥ / (7.2) Par.?
balavyūhena mahatā śrutvā putraṃ nipātitam // (7.3) Par.?
taṃ putravadhasaṃtaptaṃ niryāntaṃ rākṣasādhipam / (8.1) Par.?
balenāvṛtya mahatā nihaniṣyāmi durjayam // (8.2) Par.?
tvayā lakṣmaṇa nāthena sītā ca pṛthivī ca me / (9.1) Par.?
na duṣprāpā hate tvadya śakrajetari cāhave // (9.2) Par.?
sa taṃ bhrātaram āśvāsya pariṣvajya ca rāghavaḥ / (10.1) Par.?
rāmaḥ suṣeṇaṃ muditaḥ samābhāṣyedam abravīt // (10.2) Par.?
saśalyo 'yaṃ mahāprājñaḥ saumitrir mitravatsalaḥ / (11.1) Par.?
yathā bhavati susvasthastathā tvaṃ samupācara / (11.2) Par.?
viśalyaḥ kriyatāṃ kṣipraṃ saumitriḥ savibhīṣaṇaḥ // (11.3) Par.?
ṛkṣavānarasainyānāṃ śūrāṇāṃ drumayodhinām / (12.1) Par.?
ye cānye 'tra ca yudhyantaḥ saśalyā vraṇinastathā / (12.2) Par.?
te 'pi sarve prayatnena kriyantāṃ sukhinastvayā // (12.3) Par.?
evam uktaḥ sa rāmeṇa mahātmā hariyūthapaḥ / (13.1) Par.?
lakṣmaṇāya dadau nastaḥ suṣeṇaḥ paramauṣadham // (13.2) Par.?
sa tasya gandham āghrāya viśalyaḥ samapadyata / (14.1) Par.?
tadā nirvedanaścaiva saṃrūḍhavraṇa eva ca // (14.2) Par.?
vibhīṣaṇamukhānāṃ ca suhṛdāṃ rāghavājñayā / (15.1) Par.?
sarvavānaramukhyānāṃ cikitsāṃ sa tadākarot // (15.2) Par.?
tataḥ prakṛtim āpanno hṛtaśalyo gatavyathaḥ / (16.1) Par.?
saumitrir muditastatra kṣaṇena vigatajvaraḥ // (16.2) Par.?
tathaiva rāmaḥ plavagādhipastadā vibhīṣaṇaścarkṣapatiśca jāmbavān / (17.1) Par.?
avekṣya saumitrim arogam utthitaṃ mudā sasainyaḥ suciraṃ jaharṣire // (17.2) Par.?
apūjayat karma sa lakṣmaṇasya suduṣkaraṃ dāśarathir mahātmā / (18.1) Par.?
hṛṣṭā babhūvur yudhi yūthapendrā niśamya taṃ śakrajitaṃ nipātitam // (18.2) Par.?
Duration=0.14707589149475 secs.