Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 14, 5.2 āstāṃ bhaginyau rūpeṇa samupete 'dbhute 'naghe //
MBh, 1, 25, 20.2 tayor ekataraḥ śrīmān samupaiti mahāgajaḥ //
MBh, 1, 64, 25.1 tat sa caitrarathaprakhyaṃ samupetya nareśvaraḥ /
MBh, 1, 67, 20.7 śaṅkhadundubhinirghoṣair vanaṃ ca samupaiṣyati /
MBh, 1, 85, 10.3 sa vai tasyā raja āpadyate vai sa garbhabhūtaḥ samupaiti tatra //
MBh, 1, 175, 13.2 mahārathāḥ kṛtāstrāśca samupaiṣyanti bhūmipāḥ //
MBh, 1, 220, 16.2 śārṅgikāṃ śārṅgako bhūtvā jaritāṃ samupeyivān //
MBh, 2, 30, 15.2 kṛṣṇena samupetena jahṛṣe bhārataṃ puram //
MBh, 2, 56, 5.2 atinarmājjāyate saṃprahāro yato vināśaḥ samupaiti puṃsām //
MBh, 3, 105, 13.1 tatas te sāgarāḥ sarve samupetya parasparam /
MBh, 3, 161, 23.2 tam indravāhaṃ samupetya pārthāḥ pradakṣiṇaṃ cakrur adīnasattvāḥ //
MBh, 3, 174, 16.2 viśākhayūpaṃ samupetya cakrus tadā nivāsaṃ puruṣapravīrāḥ //
MBh, 3, 287, 27.2 tena tenāsi sampannā samupetā ca bhāminī //
MBh, 4, 7, 2.2 sukṛṣṇavāsā girirājasāravān sa matsyarājaṃ samupetya tasthivān //
MBh, 4, 7, 5.1 tato virāṭaṃ samupetya pāṇḍavaḥ sudīnarūpo vacanaṃ mahāmanāḥ /
MBh, 4, 35, 2.1 tam abravīd rājaputrī samupetya nararṣabham /
MBh, 5, 25, 5.1 sarvair dharmaiḥ samupetāḥ stha pārthāḥ prasthānena mārdavenārjavena /
MBh, 5, 36, 28.1 kulāni samupetāni gobhiḥ puruṣato 'śvataḥ /
MBh, 5, 40, 1.3 kṣipraṃ yaśastaṃ samupaiti santam alaṃ prasannā hi sukhāya santaḥ //
MBh, 5, 77, 8.1 sa hi tyāgena rājyasya na śamaṃ samupeṣyati /
MBh, 6, 16, 45.2 yugānte samupetau dvau dṛśyete sāgarāviva //
MBh, 7, 131, 13.2 sakarṇasaubalaḥ saṃkhye vināśaṃ samupeṣyasi //
MBh, 7, 164, 98.2 satyaṃ bravīmi te senā vināśaṃ samupaiṣyati //
MBh, 9, 28, 53.2 apaśyaṃ sahitān ekastaṃ deśaṃ samupeyuṣaḥ //
MBh, 10, 11, 8.2 bāhubhyāṃ parijagrāha samupetya vṛkodaraḥ //
MBh, 12, 39, 9.2 ūcuḥ kathāḥ karṇasukhāḥ samupetya tatastataḥ //
MBh, 12, 44, 16.1 tatra bhakṣānnapānaiste samupetāḥ sukhoṣitāḥ /
MBh, 12, 116, 5.2 asuhṛt samupeto vā sa kathaṃ rañjayet prajāḥ //
MBh, 12, 192, 16.1 niyato japa caikāgro dharmastvāṃ samupaiṣyati /
MBh, 12, 284, 5.2 mohajātā ratir nāma samupaiti narādhipa //
MBh, 13, 102, 14.2 agastyam āśramasthaṃ vai samupetyedam abravīt //
MBh, 13, 113, 10.2 svādhyāyasamupetebhyaḥ prahṛṣṭenāntarātmanā //
MBh, 13, 133, 8.1 tatra kāmaguṇaiḥ sarvaiḥ samupeto mudā yutaḥ /
MBh, 15, 40, 14.2 tena tena vyadṛśyanta samupetā narādhipāḥ //