Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Suśrutasaṃhitā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 4, 3, 5.1 yo adya stena āyati sa sampiṣṭo apāyati /
AVŚ, 6, 6, 2.2 vajreṇāsya mukhe jahi sa sampiṣṭo apāyati //
AVŚ, 14, 1, 3.1 somaṃ manyate papivān yat sampiṃṣanty oṣadhim /
Kauśikasūtra
KauśS, 6, 2, 32.0 tvaṃ vīrudhām iti mūtrapurīṣaṃ vatsaśepyāyāṃ kakucair apidhāpya sampiṣya nikhanati //
Ṛgveda
ṚV, 4, 30, 10.1 apoṣā anasaḥ sarat sampiṣṭād aha bibhyuṣī /
ṚV, 4, 30, 11.1 etad asyā anaḥ śaye susampiṣṭaṃ vipāśy ā /
ṚV, 4, 30, 13.2 puro yad asya saṃpiṇak //
ṚV, 10, 85, 3.1 somam manyate papivān yat sampiṃṣanty oṣadhim /
Mahābhārata
MBh, 8, 58, 17.1 sampiṣṭadagdhavidhvastaṃ tava sainyaṃ kirīṭinā /
Rāmāyaṇa
Rām, Yu, 46, 11.2 pādapair giriśṛṅgaiśca sampiṣṭā vasudhātale //
Suśrutasaṃhitā
Su, Utt., 15, 27.1 samabhāgāni sampiṣya sārdhaṃ srotoñjanena tu /
Su, Utt., 17, 97.2 ajākṣīreṇa sampiṣya tāmre saptāhamāvapet //
Su, Utt., 40, 87.1 taṇḍulodakasampiṣṭān dīrghavṛntatvaganvitān /
Su, Utt., 60, 45.3 bastamūtreṇa sampiṣṭaṃ matsyapittena pūrvavat //
Rasamañjarī
RMañj, 3, 100.2 lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /
RMañj, 5, 20.2 arkakṣīreṇa sampiṣṭaṃ tārapatraṃ pralipya ca //
RMañj, 5, 34.1 jambīrarasasampiṣṭaṃ rasagandhakalepitam /
RMañj, 8, 15.1 chāgīkṣīreṇa saṃpiṣṭvā vartiṃ kṛtvā yathonmitām /
RMañj, 9, 19.2 sampiṣṭā samamātrāṇi kṣepayennimbuje jale //
Rasaprakāśasudhākara
RPSudh, 5, 95.1 nimbūrasena saṃpiṣṭvā mūṣāmadhye nirudhya ca /
Rasaratnasamuccaya
RRS, 4, 62.1 lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /
RRS, 5, 53.1 jambīrarasasampiṣṭarasagandhakalepitam /
RRS, 14, 7.1 jayantīdravasampiṣṭāṃ śilāṃ tatraiva pācayet /
RRS, 15, 85.1 āranālena sampiṣṭā sabījā kaṭutumbikā /
RRS, 16, 85.2 jayārasenaikadinaṃ vimardya cūrṇena sampiṣya puṭettu bhāṇḍe //
RRS, 16, 127.2 bhṛṅgāmbhoviṣatindukārdrakarasaiḥ sampiṣya guṃjāmitā saṃśuṣkā vaḍavāmukhīti guṭikā nāmnoditā tārayā //
RRS, 16, 134.2 tataḥ saṃśoṣya sampiṣya kūpikājaṭhare kṣipet //
Rasaratnākara
RRĀ, R.kh., 3, 9.1 śikhipittena sampiṣṭaṃ tailaiśca sarṣapodbhavaiḥ /
RRĀ, R.kh., 5, 37.2 nārīstanyena sampiṣya piṣṭvā dhmātaṃ mṛtaṃ bhavet //
RRĀ, R.kh., 9, 49.2 sampiṣya gālayed vastre sadyo vāritaraṃ bhavet //
RRĀ, Ras.kh., 2, 128.2 amlavetasasampiṣṭaṃ tenaiva drutimāpnuyāt //
RRĀ, Ras.kh., 5, 46.1 saṃpiṣṭyāpūpikāṃ kṛtvā tailamadhye vipācayet /
RRĀ, V.kh., 3, 111.0 nārīstanyena sampiṣṭaṃ hiṅgūlaṃ palapañcakam //
RRĀ, V.kh., 4, 32.2 nārīstanyena sampiṣya lepayed gandhapiṣṭikām //
RRĀ, V.kh., 13, 90.1 kaṅguṇītailasampiṣṭamapāmārgasya bhasmakam /
Rasendracintāmaṇi
RCint, 4, 21.1 abhraṃ ṭaṅkaṇasampiṣṭaṃ sthālyāṃ mṛdayasoḥ pacet /
RCint, 7, 24.1 samaṭaṅkaṇasampiṣṭaṃ tadviṣaṃ mṛtamucyate /
RCint, 7, 71.1 lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /
Rasendracūḍāmaṇi
RCūM, 4, 44.2 rūpikādugdhasampiṣṭaśilayā parilepitam //
RCūM, 12, 56.1 lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /
RCūM, 14, 224.1 sampiṣyottaravāruṇyā peṭakāryā dalānyatha /
Rasendrasārasaṃgraha
RSS, 1, 175.2 cūrṇodakena sampiṣṭam apāmārgajaṭodbhavaiḥ //
RSS, 1, 176.1 kṣārodakaiśca sampiṣṭam ūrdhvādho yāvaśūkajam /
RSS, 1, 364.2 samaṭaṅgaṇasampiṣṭaṃ mṛtamityucyate viṣam //
Rasādhyāya
RAdhy, 1, 34.1 vajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ /
RAdhy, 1, 36.1 citrakakvāthasampiṣṭāt kāpālī yāti vaṅgajā /
RAdhy, 1, 37.2 bīyājalena sampiṣṭāt kapālī nāgasambhavā //
RAdhy, 1, 38.2 triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ //
RAdhy, 1, 39.1 citrakakvāthasampiṣṭād agnidoṣaḥ praṇaśyati /
RAdhy, 1, 40.1 nāhyārasena sampiṣṭād darpadoṣo vinaśyati /
RAdhy, 1, 65.2 dvayaṃ tathaiva sampiṣya pīṭhī kāryā ca pūrvavat //
RAdhy, 1, 148.1 thūthāviḍena sampiṣṇan mṛdvagniṃ jvālayedadhaḥ /
RAdhy, 1, 152.1 thūthāviḍena sampiṣya mṛdvagnir jvālayed adhaḥ /
RAdhy, 1, 155.1 thūthāviḍena sampiṣya mṛdvagniṃ jvālayedadhaḥ /
RAdhy, 1, 168.1 thūthāviḍena sampiṣya mṛdvagniṃ jvālayed adhaḥ /
RAdhy, 1, 171.2 thūthāviḍena saṃpiṣyan mṛdvagniṃ jvālayedadhaḥ //
RAdhy, 1, 215.2 khalve kṣiptvā sa sampiṣṭaḥ procyate pratisāraṇam //
RAdhy, 1, 220.2 cūrṇaṃ sampiṣya kartavyaṃ jalenāloḍayettataḥ //
RAdhy, 1, 287.2 thūthāviḍena sampiṣya rase jārayate sudhīḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 46.2, 1.0 pūrvarītyā śodhitaḥ pāradaḥ khalve prathamaṃ trikaṭukvāthena pūrvavat saptadināni sampiṣya śoṣayet //
RAdhyṬ zu RAdhy, 169.2, 1.0 catuṣpāde lohaṣairaleṣāparasūtvaṃ tasmāccatuḥṣaṣṭiguṇaṃ jīrṇamanaḥśilāsattvaṃ pāradaṃ ca kṣiptvā thūthāviḍena saṃpiṣann adho mṛduvahnir jvālayet //
RAdhyṬ zu RAdhy, 223.2, 3.0 tato gālitanāgagadyāṇakaḥ 1 sūtagadyāṇakaḥ 2 gandhakagadyāṇakaḥ 1 evaṃ gadyāṇakacatuṣṭayaṃ melayitvā gāḍhaṃ sampiṣya cūrṇaṃ kṛtvā jalenāloḍayitvā punaḥ śoṣayitvā tataḥ śarāvasampuṭe kṣiptvā sampuṭasaṃdhau ca vastramṛttikāṃ dattvā tato hastapramāṇāyāṃ gartāyāṃ madhye chāṇakāni kṣiptvopari śarāvasampuṭaṃ dattvā muktvā punaḥ pārśveṣūpari chāṇakaiḥ khaṇḍībhūtvāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 287.2, 7.1 thūthāviḍena taṃ hīrakaṃ sampiṣya pūrvokte rase śanaiḥ śanairjāraṇīyo hīrakaḥ /
RAdhyṬ zu RAdhy, 308.2, 3.0 etān caturo'pi samabhāgena melayitvā jalena sampiṣya rābasadṛśān kṛtvā tataḥ puṣpāvalyā bahūni puṣpāṇi nisāhāyāṃ vartayitvā piṇḍaṃ ca kṛtvā tanmadhye hīrakān kṣiptvā golākārapiṇḍaṃ ca vidhāya vajramūṣāmadhye taṃ golakaṃ kṣiptvāgnivarṇaṃ ca dhmātvā pūrvakṛtarābamadhye punaḥ punaḥ kṣiptvā mūṣāṃ vidhmāpayet //
RAdhyṬ zu RAdhy, 334.2, 1.0 amalasārasya gandhakasya gadyāṇāḥ 20 tathā śuddhasūtasya gadyāṇāḥ 20 ekatra kharale mardayitvā sūkṣmāṃ kajjalīṃ kṛtvā vastreṇa gālayitvā tato hemavallyā gadyāṇaṃ kandānāṃ śrīkhaṇḍena vā rasena vā gāḍhaṃ sampiṣya pīṭhī kāryā evaṃ ca prakāradvayena gandhapīṭhī niṣpadyate //
Rasārṇava
RArṇ, 6, 91.2 peṭārībījam athavā saṃpeṣyaṃ taṇḍulāmbhasā //
RArṇ, 17, 6.2 tāpyaṃ strīstanyasampiṣṭaṃ krāmaṇaṃ kṣepalepayoḥ //
Ānandakanda
ĀK, 1, 4, 510.2 strīstanyaraktaṃ sampiṣṭaṃ krāmaṇaṃ kṣepalepayoḥ //
ĀK, 1, 25, 42.2 rūpikādugdhasampiṣṭaśilāyāṃ parilepitam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 23.2 snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet //
ŚdhSaṃh, 2, 11, 25.1 arkakṣīreṇa sampiṣṭo gandhakastena lepayet /
ŚdhSaṃh, 2, 11, 36.0 tāmbūlīrasasampiṣṭaśilālepāt punaḥ punaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 9.0 saṃpradāyastu śaṅkhaśakalāni kṣīre saṃśodhya paścāttenaiva kṣīreṇa saha ślakṣṇāni sampiṣya paścādanenaiva kalkena tān varāṭān lepayedityabhiprāyaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 50.0 snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet //
BhPr, 7, 3, 83.1 tāmbūlarasasampiṣṭaśilālepāt punaḥ punaḥ /
BhPr, 7, 3, 122.1 arkakṣīreṇa sampiṣṭo gandhakastena lepayet /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 2.0 snuhīkṣīreṇa sehuṇḍadugdhena sampiṣṭamākṣikaṃ svarṇamākṣikaṃ mūtrādau śuddhaṃ tālakasya prakāreṇa bhāgaikatārapatrāṇi vibhāgaṃ vilepayet punaḥ mūṣāsaṃpuṭena ruddhvā caturdaśapuṭaiḥ puṭet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 37.1, 5.0 śilā manaḥśilā tāmbūlarasasampiṣṭanāgapatralepaḥ triṃśadbhiḥ puṭairbhogī nirutthaṃ bhasmatāṃ yāti //
ŚGDīp zu ŚdhSaṃh, 2, 11, 73.1, 2.2 jayantīrasasampiṣṭā śilā śudhyati gharmaṇā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 12.2 āyāmo rakṣasāṃ bhīmaḥ sampiṣṭo vānareṇa tu //
Yogaratnākara
YRā, Dh., 112.1 tāmbūlīrasasampiṣṭaśilālepāt punaḥ punaḥ /
YRā, Dh., 226.1 nimbūrasena sampiṣṭaṃ praharaṃ daradaṃ dṛḍham /
YRā, Dh., 317.1 lakucadrāvasampiṣṭaiḥ śilātālakagandhakaiḥ /
YRā, Dh., 336.2 samudraphenaḥ sampiṣṭo nimbutoyena śudhyati //