Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 230.6 dadau sampūjya tad divyaṃ gāṇḍīvaṃ dhanur uttamam /
MBh, 1, 54, 15.1 tathā sampūjayitvā taṃ yatnena prapitāmaham /
MBh, 1, 55, 1.7 sampūjya ca dvijān sarvāṃstathānyān viduṣo janān //
MBh, 1, 57, 27.1 sampūjito maghavatā vasuścedipatistadā /
MBh, 1, 76, 34.2 saṃpūjyā satataṃ rājan mā caināṃ śayane hvayeḥ /
MBh, 1, 76, 35.7 sampūjitaśca śukreṇa daityaiśca nṛpasattamaḥ /
MBh, 1, 82, 13.2 pūjyān sampūjayed dadyān na ca yācet kadācana //
MBh, 1, 84, 16.2 sampūjyamānastridaśaiḥ samastais tulyaprabhāvadyutir īśvarāṇām //
MBh, 1, 122, 38.19 tataḥ sampūjito droṇo bhīṣmeṇa dvipadāṃ varaḥ /
MBh, 1, 149, 19.3 hṛṣṭaḥ saṃpūjayāmāsa tad vākyam amṛtopamam //
MBh, 1, 154, 24.4 sampūjya drupadaṃ droṇaḥ preṣayāmāsa tattvavit /
MBh, 1, 155, 51.2 droṇaḥ saṃpūjayāmāsa sakhyuḥ putram udāradhīḥ /
MBh, 1, 155, 51.3 droṇaṃ sampūjya vidhivad gurur ityeva dharmataḥ /
MBh, 1, 192, 7.222 pitṛṣvasāraṃ sampūjya drupadaṃ ca yathāvidhi /
MBh, 1, 199, 49.8 dvaipāyanaṃ ca sampūjya visṛjya ca narādhipa /
MBh, 1, 207, 13.4 snātvā sampūjya devāṃśca pitṝṃśca ṛṣibhiḥ saha /
MBh, 1, 213, 35.1 sampūjyamānaḥ pauraiśca brāhmaṇaiśca sahasraśaḥ /
MBh, 1, 213, 56.2 rāmaḥ subhadrāṃ sampūjya pariṣvajya svasāṃ tadā /
MBh, 2, 2, 6.2 sampūjitaścāpyasakṛcchirasā cābhivāditaḥ //
MBh, 2, 6, 1.2 sampūjyāthābhyanujñāto maharṣervacanāt param /
MBh, 2, 42, 44.2 evaṃ sampūjitāste vai jagmur viprāśca sarvaśaḥ //
MBh, 2, 60, 38.1 karṇastu tad vākyam atīva hṛṣṭaḥ saṃpūjayāmāsa hasan saśabdam /
MBh, 2, 66, 9.1 te vayaṃ pāṇḍavadhanaiḥ sarvān sampūjya pārthivān /
MBh, 3, 30, 6.1 hiṃsyāt krodhād avadhyāṃś ca vadhyān sampūjayed api /
MBh, 3, 30, 45.1 pitāmahaḥ śāṃtanavaḥ śamaṃ saṃpūjayiṣyati /
MBh, 3, 44, 10.2 hṛṣṭāḥ saṃpūjayāmāsuḥ pārtham akliṣṭakāriṇam //
MBh, 3, 45, 3.1 evaṃ sampūjito jiṣṇur uvāsa bhavane pituḥ /
MBh, 3, 103, 6.1 sampūjyamānas tridaśair mahātmā gandharvatūryeṣu nadatsu sarvaśaḥ /
MBh, 3, 106, 32.2 aṃśumantaṃ ca sampūjya samāpayata taṃ kratum //
MBh, 3, 113, 19.1 sampūjitas tena nararṣabheṇa dadarśa putraṃ divi devaṃ yathendram /
MBh, 3, 118, 5.2 sampūjyamānaḥ paramarṣisaṃghaiḥ parāṃ mudaṃ pāṇḍusutaḥ sa lebhe //
MBh, 3, 118, 6.2 sampūjayan vikramam arjunasya reme mahīpālapatiḥ pṛthivyām //
MBh, 3, 134, 37.1 aṣṭāvakraḥ pitaraṃ pūjayitvā sampūjito brāhmaṇais tair yathāvat /
MBh, 3, 171, 7.1 evaṃ sampūjitastatra sukham asmyuṣito nṛpa /
MBh, 3, 204, 18.2 saṃpūjyāḥ sarvalokasya tathā vṛddhāvimau mama //
MBh, 3, 215, 19.1 tāḥ sampūjya mahāsenaḥ kāmāṃścāsāṃ pradāya saḥ /
MBh, 3, 215, 20.1 sa tu sampūjitas tena saha mātṛgaṇena ha /
MBh, 3, 216, 6.1 sampūjyamānas tridaśais tathaiva paramarṣibhiḥ /
MBh, 3, 221, 71.1 sampūjyamānas tridaśair abhivādya maheśvaram /
MBh, 3, 245, 20.1 yathāśakti prayacchecca sampūjyābhipraṇamya ca /
MBh, 3, 275, 49.2 sampūjyāpākramat tena rathenādityavarcasā //
MBh, 3, 289, 23.2 babhūva vismayāviṣṭaḥ pṛthāṃ ca samapūjayat //
MBh, 4, 15, 30.2 evaṃ saṃpūjayaṃstatra kṛṣṇāṃ prekṣya sabhāsadaḥ /
MBh, 4, 53, 64.1 pāṇḍavasya tu śīghrāstraṃ maghavān samapūjayat /
MBh, 4, 61, 25.2 ābhāṣamāṇo 'nuyayau muhūrtaṃ sampūjayaṃstatra gurūnmahātmā //
MBh, 5, 1, 25.2 samādade vākyam athāgrajo 'sya sampūjya vākyaṃ tad atīva rājan //
MBh, 5, 9, 19.1 sampūjyāpsarasaḥ śakro visṛjya ca mahāmatiḥ /
MBh, 5, 14, 2.1 indrāṇī samprahṛṣṭā sā sampūjyainām apṛcchata /
MBh, 5, 18, 5.2 atharvavedamantraiśca devendraṃ samapūjayat //
MBh, 5, 18, 8.1 evaṃ sampūjya bhagavān atharvāṅgirasaṃ tadā /
MBh, 5, 18, 9.1 sampūjya sarvāṃstridaśān ṛṣīṃścāpi tapodhanān /
MBh, 5, 21, 1.3 sampūjyainaṃ yathākālaṃ bhīṣmo vacanam abravīt //
MBh, 5, 42, 1.2 tato rājā dhṛtarāṣṭro manīṣī sampūjya vākyaṃ vidureritaṃ tat /
MBh, 5, 80, 2.2 sampūjya sahadevaṃ ca sātyakiṃ ca mahāratham //
MBh, 5, 92, 26.1 sampūjyamānaḥ kurubhiḥ saṃśṛṇvan vividhāḥ kathāḥ /
MBh, 5, 93, 62.1 tad vākyaṃ pārthivāḥ sarve hṛdayaiḥ samapūjayan /
MBh, 6, 13, 6.2 sampūjyate śalmaliśca dvīpe śālmalike nṛpa //
MBh, 6, 13, 7.2 sampūjyate mahārāja cāturvarṇyena nityadā //
MBh, 6, 50, 110.1 sampūjyamānaḥ pāñcālyair matsyaiśca bharatarṣabha /
MBh, 6, 93, 26.1 sampūjyamānaḥ kurubhiḥ kauravāṇāṃ mahārathaḥ /
MBh, 7, 2, 35.1 sampūjyamānaḥ kurubhir mahātmā ratharṣabhaḥ pāṇḍuravājiyātā /
MBh, 7, 4, 15.3 dhanuḥśabdaiśca vividhaiḥ kuravaḥ samapūjayan //
MBh, 7, 73, 43.2 yuktaṃ yogena yogajñāstāvakāḥ samapūjayan //
MBh, 7, 96, 45.2 ātmānaṃ mocayantaṃ ca tāvakāḥ samapūjayan //
MBh, 7, 117, 60.1 evaṃ tu manasā rājan pārthaḥ sampūjya kauravam /
MBh, 7, 118, 49.3 na sma kiṃcid abhāṣanta manasā samapūjayan //
MBh, 7, 135, 39.2 dṛṣṭvā saṃpūjayāmāsuḥ siddhacāraṇavātikāḥ //
MBh, 7, 135, 42.2 sampūjyamānau samare yodhamukhyaiḥ sahasraśaḥ //
MBh, 7, 135, 54.1 sampūjyamāno yudhi kauraveyair vijitya saṃkhye 'rigaṇān sahasraśaḥ /
MBh, 7, 159, 30.1 tat sampūjya vaco 'krūraṃ sarvasainyāni bhārata /
MBh, 7, 162, 51.2 vimukhaṃ nakulaścakre tat sainyāḥ samapūjayan //
MBh, 7, 164, 139.2 śoṇānāṃ jaghanārdheṣu tat sainyāḥ samapūjayan //
MBh, 7, 164, 159.3 yodhāścobhayataḥ sarve karmabhiḥ samapūjayan //
MBh, 8, 1, 28.1 sampūjya ca yathānyāyaṃ dhṛtarāṣṭraṃ mahīpatim /
MBh, 9, 4, 46.1 evaṃ duryodhanenoktaṃ sarve sampūjya tad vacaḥ /
MBh, 9, 5, 5.2 kṛtayatnā raṇe rājan sampūjya vidhivat tadā //
MBh, 9, 32, 19.3 hṛṣṭaḥ saṃpūjayāmāsa vacanaṃ cedam abravīt //
MBh, 9, 32, 50.2 sarve saṃpūjayāmāsustad vaco vijigīṣavaḥ //
MBh, 9, 38, 1.2 uṣitvā tatra rāmastu sampūjyāśramavāsinaḥ /
MBh, 9, 38, 21.1 tatra dattvā bahūn dāyān viprān sampūjya mādhavaḥ /
MBh, 9, 55, 41.1 tataḥ sampūjitaḥ sarvaiḥ samprahṛṣṭatanūruhaḥ /
MBh, 9, 63, 21.1 mānitā bāndhavāḥ sarve mānyaḥ sampūjito janaḥ /
MBh, 12, 31, 5.1 tatra sampūjitau tena vidhidṛṣṭena karmaṇā /
MBh, 12, 39, 17.1 tān sa saṃpūjayāmāsa kaunteyo vidhivad dvijān /
MBh, 12, 42, 9.2 sarvāṃśca kauravāmātyān bhṛtyāṃśca samapūjayat //
MBh, 12, 42, 10.2 sarvāstāḥ kauravo rājā sampūjyāpālayad ghṛṇī //
MBh, 12, 67, 4.2 yathaivendrastathā rājā saṃpūjyo bhūtim icchatā //
MBh, 12, 92, 35.2 sampūjayati sādhūṃśca sa rājño dharma ucyate //
MBh, 12, 107, 25.2 tataḥ sampūjya tau vipraṃ viśvastau jagmatur gṛhān //
MBh, 12, 112, 20.1 atha sampūjya tad vākyaṃ mṛgendrasya mahātmanaḥ /
MBh, 12, 122, 22.2 sampūjya varadaṃ devaṃ mahādevam athābravīt //
MBh, 12, 136, 75.1 sa taṃ sampūjya palitaṃ mārjāraḥ sauhṛde sthitaḥ /
MBh, 12, 173, 52.1 tataḥ saṃpūjayāmāsa kāśyapo harivāhanam /
MBh, 12, 192, 8.2 vedamātā tatastasya tajjapyaṃ samapūjayat //
MBh, 12, 192, 35.1 sarvān eva tu rājarṣiḥ sampūjyābhipraṇamya ca /
MBh, 12, 193, 3.2 tathetyevaṃ pratiśrutya dharmaṃ sampūjya cābhibho /
MBh, 12, 193, 3.3 yamaṃ kālaṃ ca mṛtyuṃ ca svargaṃ sampūjya cārhataḥ //
MBh, 12, 193, 4.2 sarvān sampūjya śirasā rājānaṃ so 'bravīd vacaḥ //
MBh, 12, 263, 4.2 bhaktyā na caivādhyagacchad dhanaṃ sampūjya devatāḥ //
MBh, 12, 321, 41.2 bhaktyā sampūjayantyādyaṃ gatiṃ caiṣāṃ dadāti saḥ //
MBh, 12, 322, 5.2 gaccheti taṃ nāradam uktavān sa sampūjayitvātmavidhikriyābhiḥ //
MBh, 12, 323, 54.4 samānīya tato yajñaṃ daivataṃ samapūjayat //
MBh, 12, 328, 20.2 sampūjito bhavet pārtha devo nārāyaṇaḥ prabhuḥ //
MBh, 12, 328, 21.2 tasmād ātmānam evāgre rudraṃ sampūjayāmyaham //
MBh, 12, 329, 19.4 sa viśvarūpo mātur vākyam anatikramaṇīyam iti matvā sampūjya hiraṇyakaśipum agāt //
MBh, 12, 330, 31.2 yogaiḥ sampūjyate nityaṃ sa evāhaṃ vibhuḥ smṛtaḥ //
MBh, 13, 10, 21.2 sampūjya svāgatenarṣiṃ vidhivat paryatoṣayat //
MBh, 13, 19, 24.2 draṣṭavyā sā tvayā tatra saṃpūjyā caiva yatnataḥ //
MBh, 13, 32, 8.2 mahārhān vṛṣṇiśārdūla sadā sampūjayāmyaham //
MBh, 13, 36, 19.3 dvijān saṃpūjayāmāsa mahendratvam avāpa ca //
MBh, 13, 39, 10.1 sampūjyamānāḥ puruṣair vikurvanti mano nṛṣu /
MBh, 13, 125, 7.1 rakṣastu vācā sampūjya praśnaṃ papraccha taṃ dvijam /
MBh, 13, 125, 38.1 evaṃ sampūjitaṃ rakṣo vipraṃ taṃ pratyapūjayat /
MBh, 13, 144, 4.1 sadā dvijātīn sampūjya kiṃ phalaṃ tatra mānada /
MBh, 14, 16, 43.1 bahu manye ca te buddhiṃ bhṛśaṃ sampūjayāmi ca /
MBh, 14, 51, 30.1 kṣattāraṃ cāpi sampūjya pṛṣṭvā kuśalam avyayam /
MBh, 14, 51, 51.2 pitṛṣvasām abhyavadad yathāvidhi sampūjitaścāpyagamat pradakṣiṇam //
MBh, 14, 52, 8.1 sa taṃ sampūjya tejasvī muniṃ pṛthulalocanaḥ /
MBh, 14, 52, 9.1 sa pṛṣṭaḥ kuśalaṃ tena sampūjya madhusūdanam /
MBh, 14, 57, 53.1 tataḥ sampūjito nāgaistatrottaṅkaḥ pratāpavān /
MBh, 14, 58, 15.1 tataḥ sampūjyamānaḥ sa viveśa bhavanaṃ śubham /
MBh, 14, 62, 23.2 sampūjyamānāḥ pauraiśca brāhmaṇaiśca manīṣibhiḥ //
MBh, 14, 77, 42.2 sampūjya pārthaṃ prayayau gṛhān prati śubhānanā //
MBh, 14, 89, 23.2 bhīmādīṃścāpi sampūjya paryaṣvajata keśavam //
MBh, 14, 90, 10.2 pṛthak pṛthag atīvainaṃ mānārhaṃ samapūjayan //
MBh, 14, 91, 16.2 uvāca madhye viprāṇām idaṃ sampūjayanmuniḥ //
MBh, 15, 2, 1.2 evaṃ sampūjito rājā pāṇḍavair ambikāsutaḥ /
MBh, 15, 16, 26.1 sa taiḥ sampūjito rājā śivenāvekṣitastadā /
MBh, 15, 17, 6.2 hṛṣṭaḥ saṃpūjayāmāsa guḍākeśaśca pāṇḍavaḥ //
MBh, 15, 26, 22.1 tathā sarve nāradaṃ viprasaṃghāḥ saṃpūjayāmāsur atīva rājan /