Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Liṅgapurāṇa
Tantrākhyāyikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Vim., 8, 134.1 pravṛttinivṛttilakṣaṇasaṃyoge tu gurulāghavaṃ sampradhārya samyagadhyavasyedanyataraniṣṭhāyām /
Ca, Vim., 8, 134.3 tasmādgurulāghavaṃ sampradhārya samyagadhyavasyedityuktam //
Mahābhārata
MBh, 3, 101, 10.2 samudrasya kṣaye buddhir bhavadbhiḥ sampradhāryatām /
MBh, 5, 34, 8.2 sampradhārya ca kurvīta na vegena samācaret //
MBh, 5, 93, 51.3 dharmārthau sampradhāryaiva yadi satyaṃ bravīmyaham //
MBh, 5, 113, 21.2 śulkaṃ te kīrtayiṣyāmi tacchrutvā sampradhāryatām //
MBh, 7, 5, 2.2 manye kiṃ tu samarthaṃ yaddhitaṃ tat sampradhāryatām //
MBh, 7, 35, 3.2 sampradhārya kṣamaṃ buddhyā tatastvaṃ yoddhum arhasi //
MBh, 8, 24, 9.1 tatas te sahitā rājan sampradhāryāsakṛd bahu /
MBh, 8, 24, 13.1 te tu labdhavarāḥ prītāḥ sampradhārya parasparam /
MBh, 8, 34, 22.3 atra yan manyase prāptaṃ tacchīghraṃ sampradhāraya //
MBh, 8, 49, 24.2 asaṃpradhārya dharmāṇāṃ gatiṃ sūkṣmāṃ duranvayām //
MBh, 12, 104, 13.1 sampradhārya sahāmātyair mantravidbhir mahātmabhiḥ /
MBh, 12, 138, 29.1 kālākālau sampradhārya balābalam athātmanaḥ /
MBh, 12, 187, 50.2 ubhayaṃ sampradhāryaitad adhyavasyed yathāmati //
MBh, 12, 241, 4.1 ubhayaṃ sampradhāryaitad adhyavasyed yathāmati /
MBh, 12, 297, 11.2 nivṛttau vā pravṛttau vā sampradhārya guṇāguṇān //
MBh, 13, 29, 16.1 mataṅga sampradhāryaitad yad ahaṃ tvām acūcudam /
MBh, 13, 48, 6.1 sarvān upāyān api sampradhārya samuddharet svasya kulasya tantum /
MBh, 14, 42, 41.2 sarvāṇyetāni saṃdhāya manasā sampradhārayet //
Manusmṛti
ManuS, 10, 73.2 sampradhāryābravīd dhātā na samau nāsamāv iti //
Rāmāyaṇa
Rām, Ay, 101, 21.1 kāyena kurute pāpaṃ manasā sampradhārya ca /
Rām, Ār, 33, 2.2 doṣāṇāṃ ca guṇānāṃ ca sampradhārya balābalam //
Rām, Ār, 35, 22.1 doṣāṇāṃ ca guṇānāṃ ca sampradhārya balābalam /
Rām, Ki, 8, 41.2 ānantaryaṃ vidhāsyāmi sampradhārya balābalam //
Rām, Ki, 17, 16.1 tān guṇān sampradhāryāham agryaṃ cābhijanaṃ tava /
Rām, Ki, 20, 24.1 yady apriyaṃ kiṃcid asaṃpradhārya kṛtaṃ mayā syāt tava dīrghabāho /
Rām, Ki, 40, 20.1 tataḥ samudram āsādya sampradhāryārthaniścayam /
Rām, Ki, 41, 51.2 sampradhārya bhavadbhiś ca deśakālārthasaṃhitam //
Rām, Su, 32, 24.1 ityevaṃ bahudhā sītā sampradhārya balābalam /
Rām, Su, 35, 44.2 avaśyaṃ sampradhāryāśu kāryasiddhir ihātmanaḥ //
Rām, Yu, 13, 18.2 ubhābhyāṃ sampradhāryāryaṃ rocate yat tad ucyatām //
Saundarānanda
SaundĀ, 16, 52.2 balābale cātmani sampradhārya kāryaḥ prayatno na tu tadviruddhaḥ //
Abhidharmakośa
AbhidhKo, 1, 27.2 pratipādyā yathokteṣu sampradhārya svalakṣaṇam //
Bodhicaryāvatāra
BoCA, 9, 47.1 tṛṣṇā tāvadupādānaṃ nāsti cet sampradhāryate /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 233.2 sampradhārya tayā sārdham upāyo 'yam anuṣṭhitaḥ //
Daśakumāracarita
DKCar, 2, 3, 144.1 vapuś cedidaṃ tavābhimataṃ saha suhṛnmantribhiranujaiḥ paurajānapadaiśca sampradhārya teṣāmapyanumate karmaṇyabhimukhena steyam iti //
Kirātārjunīya
Kir, 16, 25.1 sa sampradhāryaivam ahāryasāraḥ sāraṃ vineṣyan sagaṇasya śatroḥ /
Liṅgapurāṇa
LiPur, 1, 71, 14.1 tataste sahitā daityāḥ sampradhārya parasparam /
Tantrākhyāyikā
TAkhy, 1, 512.1 sa duṣṭabuddhinā saha sampradhārya kṛtārthāv āvāṃ svadeśaṃ gacchāva iti pratyāgatau //
TAkhy, 2, 203.1 evaṃ ca sampradhārya gato 'haṃ tam uddeśam //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 14.2, 7.0 tadevedaṃ sampradhāryate //
Viṣṇupurāṇa
ViPur, 5, 3, 28.2 tadetat sampradhāryāśu kriyatāṃ hitam ātmanaḥ //
Kathāsaritsāgara
KSS, 3, 4, 38.1 evaṃ gopālakai rājñi vijñapte sampradhārya tat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 182, 20.1 tataḥ samastairvibudhaiḥ sampradhārya parasparam /