Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2304
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīprasādavarārūḍho jayati tripurāpriyaḥ / (1.1) Par.?
nityānandamayo nātho gurur nārāyaṇaḥ svayam // (1.2) Par.?
upakaraṇadhātusaṃgrahasūtakarmacikitsācatuṣpādaiḥ / (2.1) Par.?
jayati rasakāmadhenuś cūḍāmaṇisaṃgṛhīteyam // (2.2) Par.?
rasoparasalohāni khalvapāṣāṇamardakam / (3.1) Par.?
mṛnmayāni ca yantrāṇi dhamanī lohayantrakam // (3.2) Par.?
koṣṭhikā vakranālaṃ ca gomayaṃ sāram indhanam / (4.1) Par.?
saṃdaṃśī paṭṭasaṃdaṃśaṃ mṛtpātrāyaḥkaṭorakam // (4.2) Par.?
pratimānāni ca tulā chedanī nikaṣopalam / (5.1) Par.?
vaṃśanālī lohanālī mūsalolūkhalāni ca // (5.2) Par.?
mūṣā nāḍyas tathauṣadhyo vasanaṃ kāñjikaṃ viḍam / (6.1) Par.?
snehāmlalavaṇakṣāraviṣāṇyupaviṣāṇi ca // (6.2) Par.?
evaṃ saṃgṛhya sambhāraṃ karmayogaṃ samācaret / (7.1) Par.?
tatra rasā daradābhrakasasyakacapalādayo ratnāni ca / (7.2) Par.?
uparasā gandhatālaśilādayaḥ / (7.3) Par.?
lohāni svarṇādyā dhātavaḥ / (7.4) Par.?
eṣāṃ bhasmasattvadravāḥ śrīrasendrajāraṇārtham atyartham upayuktāḥ / (7.5) Par.?
ata evaiṣāṃ prathamata eva kathanam / (7.6) Par.?
khalva (1. Lehrmeinung; Rasendracūḍāmaṇi)
utsedhena navāṅgulaṃ śaśikalāsaṃkhyāṅgulaṃ dairghyato vistāreṇa navāṅgulaṃ rasamitair nimnaṃ tathaivāṅgulaiḥ / (7.7) Par.?
kaṇṭhe dvyaṅgulasaṃmitaṃ sumasṛṇaṃ droṇārdhayantropamaṃ gharṣaṃ caiva daśāṅgulaṃ talam idaṃ khalvākhyayantraṃ vadet // (7.8) Par.?
khalva (2. Lehrmeinung)
utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitair nimnas tathārdhāṅgulaiḥ / (8.1) Par.?
pālyāṃ dvyaṅgulavistṛtaśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca kathitaḥ khalvottamaḥ siddhaye // (8.2) Par.?
mṛnmaye lohapāṣāṇe hy ayaskāntamaye 'thavā / (9.1) Par.?
anyatra tu kṛtaḥ kāntāyase khalve bhavet koṭiguṇo rasaḥ // (9.2) Par.?
asmin pañcapalaḥ sūto mardanīyo viśuddhaye / (10.1) Par.?
tattadaucityayogena khalveṣvanyeṣu yojayet // (10.2) Par.?
taptakhalva
dvādaśāṅgulavistāraḥ khalvo bhavati vartulaḥ / (11.1) Par.?
caturaṅgulanimnaḥ syānmardako 'ṣṭāṅgulāyataḥ // (11.2) Par.?
lohair nivartito yastu taptakhalvaḥ sa ucyate / (12.1) Par.?
taptakhalva
ajāśakṛttuṣāgniṃ tu dīpayitvā bhuvi kṣipet // (12.2) Par.?
tasyopari sthitaḥ khalvas taptakhalvaḥ sa ucyate / (13.1) Par.?
mardaka
sudṛḍho mardakaḥ kāryaś caturaṅgulakoṭikaḥ // (13.2) Par.?
sarvalohamayaḥ śailo hy ayaskāntamayo 'thavā / (14.1) Par.?
lauho navāṅguloccastu nimnatve ca ṣaḍaṅgulaḥ // (14.2) Par.?
mardako 'ṣṭāṅgulaścaiva taptakhalvo 'bhidhīyate / (15.1) Par.?
lohakhalve catuṣpāde piṇḍikā ca daśāṅgulā // (15.2) Par.?
anyatkāryaṃ dṛḍhaṃ khalvaṃ śilāpaṭṭaṃ saloṣṭakam / (16.1) Par.?
kharparaṃ bahudhā sthālīlohodumbaramṛnmayam // (16.2) Par.?
khalvayantraṃ tridhā proktam mardanādiṣu karmasu / (17.1) Par.?
pāṣāṇaṃ dārusambhūtaṃ tṛtīyaṃ lohasambhavam // (17.2) Par.?
taptakhalva
lauho navāṅgulaḥ khalvo nimnatve ca ṣaḍaṅgulaḥ / (18.1) Par.?
mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam // (18.2) Par.?
kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām / (19.1) Par.?
tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet / (19.2) Par.?
tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutāḥ // (19.3) Par.?
pradravatyativegena sveditā nātra saṃśayaḥ / (20.1) Par.?
kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // (20.2) Par.?
taptakhalva (2)
ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / (21.1) Par.?
tasyopari sthitaḥ khallastaptakhalla iti smṛtaḥ // (21.2) Par.?
dolāyantra (1)
dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / (22.1) Par.?
mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam // (22.2) Par.?
taṃ svedayedatalagaṃ dolāyantram iti smṛtam / (23.1) Par.?
dolāyantra (2)
dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / (23.2) Par.?
kaṇṭhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ // (23.3) Par.?
tayostu kṣipeddaṇḍaṃ tanmadhye rasapoṭalīm / (24.1) Par.?
baddhvā tu svedayedevaṃ dolāyantram iti smṛtam // (24.2) Par.?
dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca / (25.1) Par.?
mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ // (25.2) Par.?
tayostu nikṣipeddaṇḍaṃ tanmadhye rasapoṭalīm / (26.1) Par.?
baddhvā tu svedayedetad dolāyantram iti smṛtam // (26.2) Par.?
dolāyantra
vibadhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare / (27.1) Par.?
rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // (27.2) Par.?
saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām / (28.1) Par.?
adhastājjvālayed agniṃ tattaduktakrameṇa hi // (28.2) Par.?
dolāyantram idaṃ proktam / (29.1) Par.?
dolāyantra
sūtādikaṃ svedanīyaṃ nikṣipet triguṇāmbare / (29.2) Par.?
sphītakena nirudhyātha poṭalīṃ kārayed bhṛśam // (29.3) Par.?
pūritārdhodare bhāṇḍe dravais tanmukhapārśvayoḥ / (30.1) Par.?
randhradvayaṃ vidhāyātha tatra daṇḍaṃ vinikṣipet // (30.2) Par.?
daṇḍamadhye tu sudṛḍhaṃ badhnīyād dravyapoṭalīm / (31.1) Par.?
gurudarśitamārgeṇa vahniṃ prajvālayedadhaḥ // (31.2) Par.?
svedayecca tataścaitad dolāyantramiti smṛtam / (32.1) Par.?
dravyāṇāṃ śodhanādyarthaṃ viśeṣeṇa niyujyate // (32.2) Par.?
kiṃnarayantra
kiṃnaraṃ yantram ādāya auṣadhyā lepayettalam / (33.1) Par.?
navasāragataṃ sūtaṃ yantramadhyagataṃ nyaset // (33.2) Par.?
rasopari śarāvaṃ ca saṃdhilepaṃ dṛḍhaṃ mṛdā / (34.1) Par.?
lavaṇena ca sampūrya dvāraṃ saṃrudhya yatnataḥ // (34.2) Par.?
cuhlikopari saṃsthāpya dīpāgniṃ jvālayedadhaḥ / (35.1) Par.?
yāmaikena tamuttārya kartavyaḥ śītalo rasaḥ // (35.2) Par.?
ḍamaruyantra
kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam / (36.1) Par.?
anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet // (36.2) Par.?
etadeva bhāṇḍasampuṭapratipādanāḍḍamarukākhyaṃ yantram / (37.1) Par.?
pātālayantra
bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam / (37.2) Par.?
tasmin pātraṃ nidhāyātha tadrūpaṃ pātram anyakam // (37.3) Par.?
ādadīta tatas tasminnauṣadhāni nidhāpayet / (38.1) Par.?
āsyam asya śarāveṇa chidragarbheṇa rodhayet // (38.2) Par.?
pātram etattu gartasthe pātre yatnena vinyaset / (39.1) Par.?
vidadhyād anayor yatnāt sudṛḍhaṃ saṃdhibandhanam // (39.2) Par.?
mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit / (40.1) Par.?
svāṅgaśītaṃ tato jñātvā rasatantravicakṣaṇaḥ // (40.2) Par.?
uparisthaṃ tu vai pātraṃ śanaiḥ samavatārayet / (41.1) Par.?
adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ // (41.2) Par.?
etad budhaiḥ samākhyātaṃ yantraṃ pātālasaṃjñakam / (42.1) Par.?
āhartuṃ gandhakādīnāṃ tailam etat prayujyate // (42.2) Par.?
bhūdharayantra (1)
vālukācitasarvāṅgāṃ kumudīṃ kuṇḍagāṃ pacet / (43.1) Par.?
ācchādya dīptair upalair yantraṃ bhūdharasaṃjñakam // (43.2) Par.?
bhūdharayantra (2)
vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / (44.1) Par.?
dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // (44.2) Par.?
bhūdharayantra (3)
yantraṃ ḍamarūvadvātha vādhaḥ pātanayantravat / (45.1) Par.?
bhūgarte tat samādhāya cordhvamākīrya vahninā // (45.2) Par.?
adhaḥsthālyāṃ jalaṃ kṣiptvā sūtakaṃ tatra pātayet / (46.1) Par.?
etad bhūdharayantraṃ syāt sūtasaṃskārakarmaṇi // (46.2) Par.?
ḍamaruyantra
sthālikopari vinyasya sthālīṃ nyubjatayāparām / (47.1) Par.?
pacedyathākramaṃ tv etadyantraṃ ḍamarūkāhvayam // (47.2) Par.?
nāḍikāyantra (acc. to editor)
ghaṭe tu cullikāsaṃsthe nikṣipetsalilādikam / (48.1) Par.?
adhomukhaṃ ghaṭaṃ tv anyaṃ mukhe tasya nidhāpayet // (48.2) Par.?
ubhayor mukhamālipya mṛdā saṃśoṣayettataḥ / (49.1) Par.?
uparisthe tato bhāṇḍe nāḍikāṃ tu niveśayet // (49.2) Par.?
ekāṃ tu nāḍikāṃ prājño yatnataḥ kuṇḍalīkṛtām / (50.1) Par.?
jaladroṇyāṃ vinikṣipya bhittvā cātha niveśayet // (50.2) Par.?
kācakūpīmukhe samyag vahniṃ prajvālayettataḥ / (51.1) Par.?
yāvad ghaṭasthito dravyasāro yātīha bāṣpatām // (51.2) Par.?
ḍamaruyantra
yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirodhayet / (52.1) Par.?
yantraṃ ḍamarukākhyaṃ syād rasabhasmakṛte hitam // (52.2) Par.?
vidyādharayantra
sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca / (53.1) Par.?
ūrdhvasthālyāṃ jalaṃ dattvā vahniṃ prajvālayedadhaḥ // (53.2) Par.?
etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave / (54.1) Par.?
iha rasakarpūrakriyāyāṃ jalam uparisthālyāṃ na deyaṃ rasasya yathārūpasyaiva tatra pātanāt / (54.2) Par.?
adhastiryakpātanayantre tu rasasaṃskāreṣu vakṣyamāṇe / (54.3) Par.?
pātanayantra
aṣṭāṅgulaparīṇāhamānāhena daśāṅgulam / (54.4) Par.?
caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ // (54.5) Par.?
adhobhāṇḍe mukhaṃ tasya bhāṇḍasyoparivartinaḥ / (55.1) Par.?
ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet // (55.2) Par.?
pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ / (56.1) Par.?
liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet // (56.2) Par.?
cullyām āropayed etat pātanayantram īritam / (57.1) Par.?
adhaḥpātanayantra
athordhvabhājane liptasthāpitasya jale sudhīḥ // (57.2) Par.?
dīptair vanopalaiḥ kuryād adhaḥpātaṃ prayatnataḥ / (58.1) Par.?
dīpikāyantra
kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ / (58.2) Par.?
yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram // (58.3) Par.?
tiryakpātanasthāne etat / (59.1) Par.?
iti pātanayantrāṇi / (59.2) Par.?
atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam / (59.3) Par.?
pātālākāśasaṃjñe ca śrīrañjakakaruṇākaram // (59.4) Par.?
vāruṇī jyotir ityādi yantrāṇi syur anekadhā / (60.1) Par.?
siddhasārayantra
cullyām āropayet pātraṃ gambhīraṃ kalkapūritam / (60.2) Par.?
tatpārśvanalikāmārgāddrutasattvasya vipruṣāḥ // (60.3) Par.?
patanti yena tadyantraṃ siddhasārākhyam īritam / (61.1) Par.?
kalko mūrchanamāraṇabandhanauṣadhījanitaḥ // (61.2) Par.?
garbhasārayantra
tathaiva pātraṃ gambhīraṃ sacchidrakapidhānakam / (62.1) Par.?
pidhāya pātrāntarato madhye svalpakacolake // (62.2) Par.?
pātane bāṣpabindūnāṃ garbhasāraṃ pracakṣate / (63.1) Par.?
etadapi kalkasattvapātanārthameva / (63.2) Par.?
paramānandamūrtiyantra
tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā / (63.3) Par.?
dravapāto yataḥ proktaṃ paramānandamūrti tat // (63.4) Par.?
atrāmlakṣārakāñjikadravasattvapātanam / (64.1) Par.?
pātālayantra
snigdhadravyabhṛtaṃ pātraṃ sacchidram anyapātrake / (64.2) Par.?
garte nidhāyoparyagnir yantraṃ pātālasaṃjñakam // (64.3) Par.?
atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam / (65.1) Par.?
sacchidram iti chidraṃ cātra pātrādhastājjñeyam / (65.2) Par.?
etattailapātanārtham eva / (65.3) Par.?
ākāśayantra
uparyagnir ghaṭasyārdhaṃ kharparaṃ sammukhasthitam / (65.4) Par.?
nyubjam uccair vastrabaddhaṃ mukhaṃ mallapidhānakam // (65.5) Par.?
vastrāntaḥsthaṃ dravyacūrṇaṃ dravībhūya pated adhaḥ / (66.1) Par.?
anyapātre kācajādau yantram ākāśasaṃjñitam // (66.2) Par.?
tanmukhe kācakūpī vā sādhaśchidrā savastrabhṛt / (67.1) Par.?
atra cūrṇaṃ bhāvitagandhādicūrṇam anyad vā / (67.2) Par.?
atrāpyupalāgnir eva / (67.3) Par.?
etad api tailacyāvanārtham eva / (67.4) Par.?
ākāśayantra (2)
mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam / (67.5) Par.?rañjakayantra
rañjakadravapūrṇāyāṃ sthālikāyāṃ tu vinyaset / (67.6) Par.?
mṛttikākācajaṃ pātraṃ gambhīroccaṃ manoharam // (67.7) Par.?
sūkṣmacchidrānvitāṃ tatra samāropya tripādikām / (68.1) Par.?
tatra kṣiptvā gandhacūrṇaṃ taptatīkṣṇaśalākayā // (68.2) Par.?
saṃdahya sadyas tatpātropari pātraṃ ca tadvidham / (69.1) Par.?
tathā pidadhyāttatpātradhānaṃ majjeddravāntare // (69.2) Par.?
tattalāntardhūmasattvaṃ lagnaṃ syācca tathācaret / (70.1) Par.?
chidrāntarādrutaṃ tailaṃ madhyapātre patedapi // (70.2) Par.?
idaṃ śrīrañjakaṃ yantraṃ sarvatantreṣu gopitam / (71.1) Par.?
gandhetyupalakṣaṇaṃ tālaśilādīnām apyatra yogyatā / (71.2) Par.?
gandhādayastu divyauṣadhisaṃbhāvitā eva / (71.3) Par.?
tripādikātra kācādijā / (71.4) Par.?
karuṇākarayantra
sakalkapātraṃ gambhīraṃ cullisthaṃ ca tirohitam / (71.5) Par.?
sthālyāṃ tatprāntastharasaiścyutaiḥ syātkaruṇākaram // (71.6) Par.?
vāruṇīyantra
kūpīdvayamukhaṃ tiryakkṛtvaikādho 'gnidīpanam / (72.1) Par.?
tataḥ kṣāradravo 'nyasyāṃ pated vāruṇikaṃ ca tat // (72.2) Par.?
jyotiryantra
haṇḍikādhastu dīpāgnirūrdhvacchidrasthakūpake / (73.1) Par.?
tālādisattvapātārthaṃ jyotiryantram idaṃ smṛtam // (73.2) Par.?
sādhyayantra
culhisaṃstheṣṭikāgarte 'nyapātreṇa tirohite / (74.1) Par.?
tālādisattvaṃ nipatetsādhyayantraṃ taducyate // (74.2) Par.?
tālādisattvaṃ cakrasaikatādiyantreṣvapi bhavatītyādyanekadhā buddhyā yantrāṇi jñeyāni / (75.1) Par.?
ghaṭayantra
catuḥprasthajalādhāraṃ caturaṅgulakānanam / (75.2) Par.?
ghaṭayantramidaṃ khyātaṃ tadāpyāyanakaṃ smṛtam // (75.3) Par.?
atha rasajāraṇārthaṃ yantrāṇyucyante / (76.1) Par.?
saikatayantra (= vālukāyantra?)/cakrayantra
tatra saikatayantraṃ rasendracūḍāmaṇau / (76.2) Par.?
koṣṭhikādho bahucchidrā gartasyopari koṣṭhikā / (76.3) Par.?
bhāṇḍasthavālukā kaṇṭhalagnā tatsaikataṃ bhavet // (76.4) Par.?
rasasāre tv idam eva cakrayantram / (77.1) Par.?
haṃsapākayantra
kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / (77.2) Par.?
aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // (77.3) Par.?
pacet kṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā / (78.1) Par.?
haṃsapākaṃ samākhyātaṃ tad yantraṃ vārttikottamaiḥ // (78.2) Par.?
vālukāyantra
saptāṅguloccāṃ mṛdvastralepāṅgulaghanāvṛtām / (79.1) Par.?
śoṣitāṃ kācakalaśīṃ pūrayet triṣu bhāgayoḥ // (79.2) Par.?
bhāṇḍe vitastigambhīre vālukāsu pratiṣṭhitām / (80.1) Par.?
bhāṇḍasya pūrayeccheṣam anyābhir avaguṇṭhayet // (80.2) Par.?
bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpenmṛdā pacet / (81.1) Par.?
cullyāṃ tṛṇasya cādāhānmaṇikāpṛṣṭhavartinaḥ // (81.2) Par.?
etaddhi vālukāyantraṃ tadyantraṃ lavaṇāśrayam / (82.1) Par.?
spaṣṭārthastu rasendracintāmaṇau niravadhinipīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇacchidrāyām anurūpasthālikāyām āropya chidrasya parito dvitryaṅgulimitena lavaṇena nirantarālīkāryākaraṇapuraḥsaraṃ sikatābhirāgalaṃ paripūrya vardhamānakam āropaṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pacanīyam ityekaṃ yantram / (82.2) Par.?
kūpī ca tatraiva kācamṛttikayoḥ kūpī hemno 'yastārayorapi iti kvacit // (82.3) Par.?
vālukayantra, lavaṇayantra
rasagarbhāṃ gūḍhavaktrāṃ mṛdvastrāṃgulaghanāvṛtām / (83.1) Par.?
śodhitāṃ kācakalaśīṃ triṣu bhāgeṣu pūrayet // (83.2) Par.?
bhāṇḍe vitastigambhīre vālukāsu pratiṣṭhitām / (84.1) Par.?
tadbhāṇḍaṃ pūrayet tribhiranyābhiravaguṇṭhayet // (84.2) Par.?
bhāṇḍavaktraṃ maṇikayā sandhiṃ lipenmṛdā pacet / (85.1) Par.?
cullyāṃ tṛṇasya cāvāhānmaṇipṛṣṭhavartinaḥ // (85.2) Par.?
etaddhi vālukayantraṃ tadyantraṃ lavaṇāśrayam / (86.1) Par.?
pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ / (86.2) Par.?
pacyate rasagolādyaṃ vālukāyantramīritam / (86.3) Par.?
evaṃ lavaṇanikṣepāt proktaṃ lavaṇayantrakam // (86.4) Par.?
athavāntaḥ kṛtarasālepatāmrapātramukhasya ca / (87.1) Par.?
liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca // (87.2) Par.?
tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavat pacet / (88.1) Par.?
evaṃ lavaṇayantraṃ syād rasakarmaṇi śasyate // (88.2) Par.?
vālukayantra
savastrakuṭṭitamṛdā liptāṅgīṃ ca viśoṣitām / (89.1) Par.?
rasādipūrṇajaṭharāṃ kācakūpīṃ tu vinyaset // (89.2) Par.?
sthālyāṃ mṛttalaliptāyāṃ sudṛḍhāyāṃ prayatnataḥ / (90.1) Par.?
ā kaṇṭhaṃ kūpikāṃ tatra vālukābhiḥ prapūrayet // (90.2) Par.?
bhāṇḍādho jvālayedagniṃ yathākālaṃ yathākramam / (91.1) Par.?
etad budhaiḥ samākhyātaṃ vālukāyantrasaṃjñakam // (91.2) Par.?
tulāyantra
vṛntākākāramūṣe dve tayoḥ kaṇṭhād adhaḥ khalu / (92.1) Par.?
prādeśamātrā nalikā mṛdā saṃliptarandhrakā // (92.2) Par.?
tatraikasyāṃ kṣipetsūtam anyasyāṃ gandhacūrṇakam / (93.1) Par.?
nirudhya mūṣayorvaktraṃ vālukāyantragaṃ pacet // (93.2) Par.?
gandhādho jvālayedvahniṃ tulāyantramidaṃ smṛtam / (94.1) Par.?
nalikācaturdikṣu chidrāṇi dhūmaniḥsaraṇārtham / (94.2) Par.?
iṣṭikāyantra
vidhāya vartulaṃ gartaṃ mallam atra nidhāya ca / (94.3) Par.?
vinidhāyeṣikāṃ tatra madhye gartavatīṃ śubhām // (94.4) Par.?
gartasya paritaḥ kuryāt pālikām aṅgulocchritām / (95.1) Par.?
garbhe sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // (95.2) Par.?
nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca / (96.1) Par.?
mallapālikayormadhye mṛdā samyaṅnirudhya ca // (96.2) Par.?
vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam / (97.1) Par.?
iṣṭikāyantrametaddhi gandhakaṃ tena jārayet // (97.2) Par.?
garbhayantra (devendragiri)
caturaṃguladīrghaṃ syāt tryaṃgulonmitavistṛtam / (98.1) Par.?
mṛnmayaṃ saṃpuṭaṃ kṛtvā chāyāśuṣkaṃ ca kārayet // (98.2) Par.?
lavaṇād viṃśatirbhāgā bhāga ekastu gugguloḥ / (99.1) Par.?
sarvaṃ toye prapeṣyātha tenaiva saṃpuṭodaram // (99.2) Par.?
liptvā tatra mukhaṃ ruddhvā garbhayantramidaṃ bhavet / (100.1) Par.?
idaṃ tu piṣṭījāraṇārthaṃ garbhayantram / (100.2) Par.?
dārvikāyantra
caṣakaṃ darvikākalpaṃ dīrghahastakasaṃyutam / (100.3) Par.?
darvikā yantrametaddhi gandhaśodhanasādhakam // (100.4) Par.?
pālikāyantra
etadeva hi yantraṃ tu natahastakasaṃyutam / (101.1) Par.?
pālikā yantramuddiṣṭaṃ rasatantravicakṣaṇaiḥ // (101.2) Par.?
pālikāyantra (RRĀ)
caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam / (102.1) Par.?
etaddhi pālikāyantraṃ balijāraṇahetave // (102.2) Par.?
tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe / (103.1) Par.?
tatra lohapātre gandhakaṃ drāvayitvā pārado deyaḥ / (103.2) Par.?
paścāllohadaṇḍenaikīkṛtya karaṇīyam / (103.3) Par.?
sthūlakūrmayantra (Rasadarpaṇa)
kharparaṃ pṛthulaṃ samyagvistāre tasya madhyame / (103.4) Par.?
ālavālaṃ mṛdā kṛtvā tanmadhye pāradaṃ nyaset // (103.5) Par.?
jāraṇārthaṃ rasasyoktaṃ gandhādīnām aśeṣataḥ / (104.1) Par.?
jalakūrmayantra
jalapūrṇaṃ dṛḍhaṃ pātraṃ suviśālaṃ samāharet / (104.2) Par.?
tadantaḥ kharparaṃ nyasya suvistīrṇaṃ navaṃ dṛḍham // (104.3) Par.?
viḍaṃ dattvā tadupari kṣipedvā jambhajaṃ rasam / (105.1) Par.?
upariṣṭādviḍaṃ dadyāttato lohakaṭorikām // (105.2) Par.?
ayaskāntamayīṃ vāpi pattalībhūtavigrahām / (106.1) Par.?
upariṣṭād adhovaktrāṃ dattvā samyagvilepayet // (106.2) Par.?
khaṭīṃ paṭuṃ sudhāṃ bhaktaṃ piṣṭvā samyagvimudrayet / (107.1) Par.?
upariṣṭād vanotthānair aṅgāraiḥ pūrṇakharparam // (107.2) Par.?
jalakūrmayantra (Devīyāmala)
jalakūrmaprakāro 'yamadhunā vakṣyate sphuṭam / (108.1) Par.?
dairghyād adhaḥsthālikāyā mānaṃ syāddvādaśāṅgulam // (108.2) Par.?
ṣoḍaśāṃgulavistārāṃ catuḥkīlayutāṃ mukhe / (109.1) Par.?
jalenāpūrya tāṃ sthālīṃ nikhaned bhūmimadhyataḥ // (109.2) Par.?
upariṣṭāccharāvaṃ tu mukhaṃ kīleṣu nikṣipet / (110.1) Par.?
adhobhāṇḍe jale magnaṃ śarāvaṃ ca tathā bhavet // (110.2) Par.?
jalakūrmamidaṃ yantraṃ śastaṃ jāraṇakarmaṇi / (111.1) Par.?
idameva somānalayantram / (111.2) Par.?
taduktaṃ devendragiriṇā / (111.3) Par.?
gajavelligrahaṃ samyakpātre 'dhomukhavistare / (111.4) Par.?
tadvadācchādanaṃ ramyaṃ somānalamihoditam // (111.5) Par.?
Rasahṛdaya
jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam / (112.1) Par.?
tadupari viḍamadhyagataḥ sthāpyaḥ sūto mṛdaḥ kuṇḍyām // (112.2) Par.?
laghulohakaṭorikayā kṛtapaṭumṛtsaṃdhilepayācchādya / (113.1) Par.?
pūrṇaṃ tadghaṭakharparam aṅgāraiḥ khadirakokilajaiḥ // (113.2) Par.?
weitere Beschreibung
etannīrāgnigarbhaṃ syādyantraṃ sūtanibandhane / (114.1) Par.?
sthūlāsye mṛnmaye pātre ā pākaṃ toyage nyaset // (114.2) Par.?
pītā vā tadguṇairyuktā sikatādivivarjitā / (115.1) Par.?
Rasapaddhatiṭīkā
ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ / (115.2) Par.?
somānalamiti proktaṃ dvaṃdvitaṃ vyomasattvakam // (115.3) Par.?
tato mākṣikasattvaṃ tu pādāṃśaṃ tatra jārayet / (116.1) Par.?
RRĀ
dagdhaṃ śaṃkhaṃ ravikṣīrair bhāvitaṃ śatadhātape / (116.2) Par.?
tataḥ pañcapuṭaiḥ pakvaṃ ruddhvā ruddhvātha sampuṭe // (116.3) Par.?
tatsamaṃ ṭaṃkaṇaṃ kṣiptvā amlavargeṇa bhāvayet / (117.1) Par.?
rājāvartaṃ pravālaṃ ca daradaṃ gandhakaṃ śilā // (117.2) Par.?
pañcānāṃ tu samaṃ cūrṇaṃ śaṃkhatulyaṃ niyojayet / (118.1) Par.?
sarvaṃ tadamlavargeṇa mardayed divasatrayam // (118.2) Par.?
ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ / (119.1) Par.?
dhūpayantra
vidhāyāṣṭāṃgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam / (119.2) Par.?
kaṇṭhādho dvyaṃgule deśe galādhāre hi tatra ca // (119.3) Par.?
tiryaglohaṃ śalākāśca tanvīstiryag vinikṣipet / (120.1) Par.?
tanūni svarṇapatrāṇi tāsāmupari vinyaset // (120.2) Par.?
patrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi / (121.1) Par.?
tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // (121.2) Par.?
mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ / (122.1) Par.?
tena patrāṇi kṛtsnāni hatānyuktavidhānataḥ // (122.2) Par.?
rasaścarati vegena drutaṃ garbhe dravanti ca / (123.1) Par.?
gandhālakaśilānāṃ hi kajjalyā vā mṛtāhijā // (123.2) Par.?
dhūpanaṃ svarṇapatrāṇāṃ prathamaṃ parikīrtitam / (124.1) Par.?
tārārthaṃ tārapatrāṇi mṛtavaṃgena dhūpayet // (124.2) Par.?
dhūpayecca yathāyogyair anyair uparasairapi / (125.1) Par.?
dhūpayantramidaṃ proktaṃ jāraṇādrasasādhane // (125.2) Par.?
svedanayantra
sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / (126.1) Par.?
tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // (126.2) Par.?
adhastājjvālayed agniṃ yantraṃ tat kandukābhidham / (127.1) Par.?
svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ // (127.2) Par.?
svedana/kandukayantra
yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari / (128.1) Par.?
svedyadravyaṃ vinikṣipya pidhānaṃ prapidhāya ca / (128.2) Par.?
adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam // (128.3) Par.?
svedana-/kandukayantra
sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / (129.1) Par.?
tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca // (129.2) Par.?
adho'gniṃ jvālayettatra tat syāt kandukayantrakam / (130.1) Par.?
svedanaṃ yantramityetat prāhuranye manīṣiṇaḥ // (130.2) Par.?
tiryakpātanayantra
natanāle ghaṭe dīrghe rasarājaṃ vinikṣipet / (131.1) Par.?
tannālaṃ yojayedanyakumbhagarbhe prayatnataḥ // (131.2) Par.?
rodhayedatha yatnena rasagarbhaghaṭīmukham / (132.1) Par.?
tato rasaghaṭasyādho vahniṃ prajvālayed bhṛśam // (132.2) Par.?
pūrayecca ghaṭaṃ tvanyaṃ vimalaiḥ śītalairjalaiḥ / (133.1) Par.?
yantrametatsamākhyātaṃ tiryakpātanasaṃjñakam // (133.2) Par.?
tiryakpātanayantra
kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / (134.1) Par.?
tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // (134.2) Par.?
tatra ruddhvā mṛdā samyagvadane ghaṭayoratha / (135.1) Par.?
adhastād rasakumbhasya jvālayettīvrapāvakam // (135.2) Par.?
itarasmin ghaṭe toyaṃ prakṣipet svāduśītalam / (136.1) Par.?
tiryakpātanametaddhi vārtikair abhidhīyate // (136.2) Par.?
ūrdhvapātanayantra
dvādaśāṅgulamukhī suvartulā sudṛḍhā khalu garbhavistṛtā / (137.1) Par.?
aṅguladvayamitoṣṭhasaṃyutā pātane bhavati nimnagā ghaṭī // (137.2) Par.?
uktasarvagaṇasaṃyutā tale chidrayuktadṛḍhavṛttikānvitā / (138.1) Par.?
ūrdhvagā ca jaṭharojjvālā ghaṭī tūrdhvapātanavidhau praśasyate // (138.2) Par.?
nimnagāyāṃ rasaṃ kṣiptvā melayedanayor mukham / (139.1) Par.?
samāveṣṭya śoṣayet sandhiṃ cullyāmāropayettataḥ // (139.2) Par.?
nalikāṃ vṛttikāchidre nyasya sandhiṃ pralepayet / (140.1) Par.?
vṛttimadhye kṣipettoyaṃ nalikāmukhamārgataḥ // (140.2) Par.?
taptaṃ niṣkāsayettoyaṃ śītalaṃ ca vinikṣipet / (141.1) Par.?
rasajñaiḥ kīrtitamidam ūrdhvapātanayantrakam // (141.2) Par.?
jalamṛttikā
lehavatkṛtababbūlakvāthena paribhāvitam / (142.1) Par.?
jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / (142.2) Par.?
iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu // (142.3) Par.?
pātanayantra
aṣṭāṃgulaparīṇāham ānāhena daśāṃgulam / (143.1) Par.?
caturaṃgulotsedhaṃ toyādhāraṃ galādadhaḥ // (143.2) Par.?
adhobhāṇḍamukhaṃ yasya bhāṇḍasyoparivartinaḥ / (144.1) Par.?
ṣoḍaśāṃgulavistīrṇaṃ pṛṣṭhasyāsye praveśayet // (144.2) Par.?
pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ / (145.1) Par.?
liptvā viśoṣayet sandhiṃ jalādhāre jalaṃ kṣipet / (145.2) Par.?
cullyām āropayedetat pātanāyantramīritam // (145.3) Par.?
vidyādharayantra
yantraṃ vidyādharaṃ jñeyaṃ sthālī dvitayasampuṭāt / (146.1) Par.?
cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet // (146.2) Par.?
tatrauṣadhaṃ vinikṣipya nirundhyād bhāṇḍakānanam / (147.1) Par.?
yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam // (147.2) Par.?
vidyādharayantra (2)
adhaḥsthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari / (148.1) Par.?
sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā / (148.2) Par.?
ūrdhvaṃ sthālyāṃ jalaṃ kṣiptvā cullyāmāropya yatnataḥ / (148.3) Par.?
adhastājjvālayed agniṃ yāvat praharapañcakam / (148.4) Par.?
svāṃgaśītaṃ tato yantrād gṛhṇīyādrasam uttamam / (148.5) Par.?
vidyādharābhidhaṃ yantrametat tajjñair udāhṛtam / (148.6) Par.?
kacchapayantra
jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam / (148.7) Par.?
balimadhyagataṃ kumudīnihitaṃ caṣakeṇa bhṛśaṃ pidadhīta tataḥ // (148.8) Par.?
kṛtasandhivilepanam ambumṛdā khalu khādirakokilakair jvalanam / (149.1) Par.?
paridīpya bhṛśaṃ supaced gaditaṃ kila kacchapasaṃjñakayantram idam // (149.2) Par.?
balijāraṇasiddhyarthaṃ yantraṃ kacchapasaṃjñakam / (150.1) Par.?
samākhyātaṃ rasācāryai rasasiddhapradāyakam // (150.2) Par.?
mṛdaṅgayantra
mṛdaṅgasadṛśākāraṃ śūnyagarbhaṃ ca saṃdṛḍham / (151.1) Par.?
pātraṃ nirmāpayed yuktyā dakṣatantravicakṣaṇaḥ // (151.2) Par.?
vyāvartanavidhānena saṃyuktaṃ tvekapārśvataḥ / (152.1) Par.?
paribhramaṇaśīlau ca vāraṅgau tvekapārśvayoḥ // (152.2) Par.?
kārayecca tato yuktyā sūtaṃ gandhaṃ ca nikṣipet / (153.1) Par.?
vyāvartanapidhānaṃ ca sudṛḍhaṃ saṃniveśayet // (153.2) Par.?
tato narotsedhamitau stambhau bhūmau tu vinyaset / (154.1) Par.?
sammukhīnatayā tatra vidhānajño bhiṣagvaraḥ // (154.2) Par.?
tataḥ pralambayed yantraṃ stambhayordaṇḍasaṃśritam / (155.1) Par.?
mṛdaṃgayantrakamidaṃ rasajñaiḥ parikīrtitam // (155.2) Par.?
nirmātuṃ kṛtrimaṃ mlecchaṃ rasatantravicakṣaṇaiḥ / (156.1) Par.?
mṛdaṃgayantramadhunā viśeṣeṇa prayujyate // (156.2) Par.?
adhaḥpātanayantra
ūrdhvapātrāntare sūtaṃ liptvādhaḥ pātrake jalam / (157.1) Par.?
nikṣipya bhūmau gate ca vidhāya vinyased dṛḍham // (157.2) Par.?
pradīptaiśchagaṇaistatra vahniṃ prajvālayed bhṛśam / (158.1) Par.?
rasajñaiḥ kīrtitamidam adhaḥpātanayantrakam // (158.2) Par.?
adhaḥpātanayantra
athordhvabhājane liptasthāpitasya jale sudhīḥ / (159.1) Par.?
dīptair vanotpalaiḥ kuryād adhaḥpātaṃ prayatnataḥ // (159.2) Par.?
adhaḥpātanayantra
uparyadhastanasthālyāṃ kṣipedanyāmadhomukhīm / (160.1) Par.?