Occurrences

Aitareyabrāhmaṇa
Kāṭhakasaṃhitā
Śatapathabrāhmaṇa
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Caurapañcaśikā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 2, 36, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ sada evāyatanam akurvata tān sadaso 'jayaṃs ta āgnīdhraṃ samprāpadyanta te tato na parājayanta tasmād āgnīdhra upavasanti na sadasy āgnīdhre hy adhārayanta yad āgnīdhre 'dhārayanta tad āgnīdhrasyāgnīdhratvam //
AB, 5, 22, 8.0 te patnīśālāṃ samprapadyante //
AB, 5, 22, 14.0 te tataḥ sarpanti te mārjayante ta āgnīdhraṃ samprapadyante teṣāṃ ya etām āhutiṃ vidyāt sa brūyāt samanvārabhadhvam iti sa juhuyāt //
AB, 5, 23, 1.0 te tataḥ sarpanti te sadaḥ samprapadyante yathāyatham anya ṛtvijo vyutsarpanti saṃsarpanty udgātāras te sarparājñyā ṛkṣu stuvate //
Kāṭhakasaṃhitā
KS, 9, 15, 52.0 tad devāḥ patnībhis samprāpadyanta //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 9, 8.1 te 'parāhṇa upasametyāpa upaspṛśya patnīśālaṃ samprapadyante /
ŚBM, 4, 6, 9, 10.2 te paścāt prāñco havirdhāne samprapadyante purastād vai pratyañcas taṃsyamānā athaivaṃ satrotthāne //
ŚBM, 4, 6, 9, 15.2 te purastāt pratyañcaḥ sadaḥ samprapadyante paścād vai prāñcas taṃsyamānāḥ /
Mahābhārata
MBh, 3, 40, 60.2 śaraṇaṃ samprapannāya tat kṣamasvādya śaṃkara //
MBh, 13, 16, 40.1 ye cainaṃ samprapadyante bhaktiyogena bhārata /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 27.2 agrato bhāvitaṃ deśaṃ nābuddhvā samprapadyate //
Kūrmapurāṇa
KūPur, 2, 5, 27.2 namāmastvāṃ śaraṇaṃ samprapannā yogātmānaṃ citpatiṃ divyanṛtyam //
KūPur, 2, 5, 33.2 tvāmevānte nilayaṃ vindatīdaṃ namāmastvāṃ śaraṇaṃ samprapannāḥ //
Liṅgapurāṇa
LiPur, 1, 88, 58.2 tataḥ svakarmabhiḥ pāpairnirayaṃ samprapadyate //
Suśrutasaṃhitā
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Bhāgavatapurāṇa
BhāgPur, 3, 21, 7.2 samprapede hariṃ bhaktyā prapannavaradāśuṣam //
BhāgPur, 3, 24, 2.3 bhagavāṃs te 'kṣaro garbham adūrāt samprapatsyate //
Caurapañcaśikā
CauP, 1, 43.1 adyāpy aho jagati sundaralakṣapūrṇe 'nyānyam uttamaguṇādhikasamprapanne /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 194, 78.1 snātvātra tridaśeśānā yat phalaṃ samprapadyate /