Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 7, 43.1 uvāca cāsahanty asya bandhanānayanaṃ satī /
BhāgPur, 1, 8, 17.2 prayāṇābhimukhaṃ kṛṣṇam idam āha pṛthā satī //
BhāgPur, 2, 3, 7.2 vidyākāmastu giriśaṃ dāmpatyārtha umāṃ satīm //
BhāgPur, 3, 14, 36.2 vyādhasyāpy anukampyānāṃ strīṇāṃ devaḥ satīpatiḥ //
BhāgPur, 3, 16, 14.1 satīṃ vyādāya śṛṇvanto laghvīṃ gurvarthagahvarām /
BhāgPur, 3, 23, 10.3 yas te 'bhyadhāyi samayaḥ sakṛd aṅgasaṅgo bhūyād garīyasi guṇaḥ prasavaḥ satīnām //
BhāgPur, 3, 24, 14.1 imā duhitaraḥ satyas tava vatsa sumadhyamāḥ /
BhāgPur, 3, 24, 23.1 pulahāya gatiṃ yuktāṃ kratave ca kriyāṃ satīm /
BhāgPur, 3, 32, 21.1 tatas te kṣīṇasukṛtāḥ punar lokam imaṃ sati /
BhāgPur, 3, 33, 12.2 iti pradarśya bhagavān satīṃ tām ātmano gatim /
BhāgPur, 4, 1, 38.1 pulahasya gatir bhāryā trīn asūta satī sutān /
BhāgPur, 4, 1, 64.1 bhavasya patnī tu satī bhavaṃ devam anuvratā /
BhāgPur, 4, 2, 1.3 vidveṣam akarot kasmād anādṛtyātmajāṃ satīm //
BhāgPur, 4, 2, 3.2 vidveṣas tu yataḥ prāṇāṃs tatyaje dustyajān satī //
BhāgPur, 4, 3, 5.2 satī dākṣāyaṇī devī pitṛyajñamahotsavam //
BhāgPur, 4, 3, 8.1 saty uvāca /
BhāgPur, 4, 4, 3.1 tato viniḥśvasya satī vihāya taṃ śokena roṣeṇa ca dūyatā hṛdā /
BhāgPur, 4, 4, 4.1 tām anvagacchan drutavikramāṃ satīm ekāṃ trinetrānucarāḥ sahasraśaḥ /
BhāgPur, 4, 4, 27.2 dadarśa deho hatakalmaṣaḥ satī sadyaḥ prajajvāla samādhijāgninā //
BhāgPur, 4, 4, 28.2 hanta priyā daivatamasya devī jahāv asūn kena satī prakopitā //
BhāgPur, 4, 4, 29.2 jahāv asūn yadvimatātmajā satī manasvinī mānam abhīkṣṇam arhati //
BhāgPur, 4, 4, 31.1 vadaty evaṃ jane satyā dṛṣṭvāsutyāgam adbhutam /
BhāgPur, 4, 5, 9.2 yat paśyantīnāṃ duhitṝṇāṃ prajeśaḥ sutāṃ satīm avadadhyāvanāgām //
BhāgPur, 4, 6, 22.1 paryastaṃ nandayā satyāḥ snānapuṇyatarodayā /
BhāgPur, 4, 7, 58.1 evaṃ dākṣāyaṇī hitvā satī pūrvakalevaram /
BhāgPur, 4, 23, 21.2 ālakṣya kiṃcicca vilapya sā satī citāmathāropayadadrisānuni //
BhāgPur, 4, 23, 26.1 saiṣā nūnaṃ vrajatyūrdhvamanu vainyaṃ patiṃ satī /
BhāgPur, 4, 25, 26.1 kā tvaṃ kañjapalāśākṣi kasyāsīha kutaḥ sati /
BhāgPur, 8, 7, 36.3 sarvabhūtasuhṛddeva idamāha satīṃ priyām //
BhāgPur, 10, 2, 19.2 bhojendragehe 'gniśikheva ruddhā sarasvatī jñānakhale yathā satī //
BhāgPur, 10, 3, 43.2 jāto bhūyastayoreva satyaṃ me vyāhṛtaṃ sati //
BhāgPur, 10, 4, 4.1 tamāha bhrātaraṃ devī kṛpaṇā karuṇaṃ satī /
BhāgPur, 11, 7, 57.2 aṇḍāni suṣuve nīḍe sthapatyuḥ saṃnidhau satī //