Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 1, 4.2 pañcakhaṇḍam idaṃ śāstraṃ sādhakānāṃ hitapradam //
RRĀ, R.kh., 8, 7.2 ityādyāḥ mṛttikāḥ pañca jambīrair āranālakaiḥ //
RRĀ, R.kh., 8, 67.2 bhāgaikaṃ śvetakācaṃ ca bhāgapañcaikaṭaṃkaṇam //
RRĀ, R.kh., 9, 12.1 ayaḥ pañcapalād ūrdhvaṃ yāvat palatrayodaśāt /
RRĀ, R.kh., 9, 13.1 hiṅgulasya palān pañca nārīstanyena peṣayet /
RRĀ, R.kh., 9, 28.1 ruddhvā gajapuṭe pañcādiṃ kvāthena mardayet /
RRĀ, Ras.kh., 3, 48.2 svarṇamekaṃ kāntamekaṃ pañcatāraṃ dvipāradam //
RRĀ, Ras.kh., 3, 90.1 pañcāṅgaṃ bhakṣayetkarṣaṃ rudantyā madhusarpiṣā /
RRĀ, Ras.kh., 3, 198.1 tadarthaṃ pañca tattvāni ṣaṣṭhaṃ jīvaṃ ca sādhayet /
RRĀ, Ras.kh., 4, 84.1 nālikerajalairvātha kṣālyaṃ pañcāṃśavārakam /
RRĀ, Ras.kh., 8, 79.1 vidyate lokavikhyātaḥ pūjyaḥ pañcopacārakaiḥ /
RRĀ, Ras.kh., 8, 82.2 pañcayojanavistīrṇaṃ dṛśyate kadalīvanam //
RRĀ, Ras.kh., 8, 182.2 vidyate tasya purataḥ pañcahastāṃ khanedbhuvam //
RRĀ, V.kh., 1, 65.1 vāṅmāyāṃ heṃ tataḥ kṣmeṃ ca kṣmaśca pañcākṣaro manuḥ /
RRĀ, V.kh., 3, 103.2 pūrvavatkramayogena mriyate pañcabhiḥ puṭaiḥ //
RRĀ, V.kh., 3, 121.2 sitaśarkarayā pañcapuṭaṃ deyaṃ mṛtaṃ bhavet //
RRĀ, V.kh., 5, 44.2 palāni pañcapañcaiva pratyekaṃ cūrṇayet pṛthak //
RRĀ, V.kh., 5, 44.2 palāni pañcapañcaiva pratyekaṃ cūrṇayet pṛthak //
RRĀ, V.kh., 5, 51.1 etattāmraṃ tribhāgaṃ syādbhāgāḥ pañcaiva hāṭakam /
RRĀ, V.kh., 6, 43.2 mahākālasya bījotthatailaṃ pañcapalaṃ bhavet //
RRĀ, V.kh., 7, 29.2 bhāvayeddivasānpañca sūryatāpe punaḥ punaḥ //
RRĀ, V.kh., 7, 65.2 ekadvitricatuḥpañcapalāni kramato bhavet //
RRĀ, V.kh., 8, 1.2 takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet //
RRĀ, V.kh., 8, 113.2 tathā mūṣakapāṣāṇaṃ pañcānāṃ ca caturguṇam //
RRĀ, V.kh., 10, 8.2 evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe tu vāhayet /
RRĀ, V.kh., 10, 29.1 evaṃ pañcapuṭaiḥ pakvaṃ tatastāre tu vāhayet /
RRĀ, V.kh., 10, 32.1 puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet /
RRĀ, V.kh., 10, 54.2 tataḥ pañcapuṭaiḥ pakvaṃ ruddhvā ruddhvātha saṃpuṭe //
RRĀ, V.kh., 10, 56.1 pañcānāṃ tu samaṃ cūrṇaṃ śaṅkhatulyaṃ niyojayet /
RRĀ, V.kh., 10, 62.2 tataḥ pañcapuṭaiḥ pakvaṃ jāraṇe viḍamuttamam //
RRĀ, V.kh., 13, 11.2 vaṭikāḥ pañcapañcaiva vaṅkanālena saṃdhaman //
RRĀ, V.kh., 13, 11.2 vaṭikāḥ pañcapañcaiva vaṅkanālena saṃdhaman //
RRĀ, V.kh., 14, 59.1 evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe ca vāhayet /
RRĀ, V.kh., 14, 69.1 pañcāṃśaṃ daśayogena tāre vedhaṃ pradāpayet /
RRĀ, V.kh., 14, 78.2 ruddhvā laghupuṭe pacyādevaṃ pañcapuṭaiḥ pacet //
RRĀ, V.kh., 14, 83.2 ruddhvā pañcapuṭaiḥ pacyāt taccūrṇaṃ vāhayed drutam //
RRĀ, V.kh., 14, 101.1 pacetpañcapuṭairevaṃ tāre vāhyaṃ dviṣaḍguṇam /
RRĀ, V.kh., 14, 102.2 tārākhyā vimalā tīkṣṇaṃ pratyekaṃ pañcabhāgikam //
RRĀ, V.kh., 14, 103.2 amlapiṣṭaṃ puṭe pācyaṃ pañcavāraṃ punaḥ punaḥ //
RRĀ, V.kh., 18, 112.2 tripañcaguṇite jīrṇe saśailavanakānanām //
RRĀ, V.kh., 18, 141.2 pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ //
RRĀ, V.kh., 18, 141.2 pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ //
RRĀ, V.kh., 18, 148.2 pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ //
RRĀ, V.kh., 18, 148.2 pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ //
RRĀ, V.kh., 19, 80.1 kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī /
RRĀ, V.kh., 19, 84.1 meṣīmedaḥ pañcapalaṃ tilatailaṃ ca tatsamam /
RRĀ, V.kh., 20, 73.2 pañcānāṃ tu samaṃ tāmraṃ sarvaṃ mūṣāgataṃ dhamet //
RRĀ, V.kh., 20, 101.1 pañcayāmātsamuddhṛtya niṣkaṭaṃkaṇasaṃyutam /