Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Rasasaṃketakalikā
Uḍḍāmareśvaratantra

Carakasaṃhitā
Ca, Sū., 2, 31.1 gavyamāṃsarasaiḥ sāmlā viṣamajvaranāśinī /
Ca, Sū., 27, 79.2 gavyaṃ kevalavāteṣu pīnase viṣamajvare //
Ca, Cik., 1, 31.2 arśāṃsi grahaṇīdoṣaṃ purāṇaṃ viṣamajvaram //
Ca, Cik., 3, 73.1 viṣamajvara evānyaścaturthakaviparyayaḥ /
Ca, Cik., 3, 161.2 stabhyante na vipacyante kurvanti viṣamajvaram //
Ca, Cik., 3, 293.1 āganturanubandho hi prāyaśo viṣamajvare /
Ca, Cik., 3, 294.1 snigdhoṣṇairannapānaiśca śamayedviṣamajvaram /
Ca, Cik., 3, 296.2 yogāḥ parāḥ pravakṣyante viṣamajvaranāśanāḥ //
Ca, Cik., 3, 298.1 tittiriśca mayūraśca prayojyā viṣamajvare /
Ca, Cik., 3, 302.1 āsthāpanaṃ yāpanaṃ vā kārayedviṣamajvare /
Ca, Cik., 3, 304.1 pañcagavyasya payasaḥ prayogo viṣamajvare /
Ca, Cik., 3, 307.1 netrāñjanaṃ tailapiṣṭaṃ śasyate viṣamajvare /
Ca, Cik., 3, 309.1 manovikāre nirdiṣṭaṃ kāryaṃ tadviṣamajvare /
Ca, Cik., 3, 311.1 pūjayan prayataḥ śīghraṃ mucyate viṣamajvarāt /
Ca, Cik., 5, 75.2 yoniśūlaṃ śiraḥśūlamarśāṃsi viṣamajvaram //
Ca, Cik., 5, 95.1 vātagulmamudāvartaṃ gṛdhrasīṃ viṣamajvaram /
Ca, Cik., 5, 159.2 hṛdrogaṃ grahaṇīdoṣaṃ kāmalāṃ viṣamajvaram //
Ca, Cik., 1, 3, 29.1 śvitraṃ sakuṣṭhaṃ jaṭharāṇi gulmāḥ plīhā purāṇo viṣamajvaraśca /
Ca, Cik., 1, 3, 35.1 arśāṃsi grahaṇīdoṣaṃ pāṇḍutāṃ viṣamajvaram /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 30.2 rociṣṇu śastam arucau śītake viṣamajvare //
AHS, Sū., 5, 57.2 vardhmagulmānilakaphān udaraṃ viṣamajvaram //
AHS, Sū., 6, 65.1 śuṣkakāsaśramātyagniviṣamajvarapīnasān /
AHS, Cikitsitasthāna, 1, 6.1 śvāsātīsārasaṃmohahṛdrogaviṣamajvarān /
AHS, Cikitsitasthāna, 1, 41.1 navajvare malastambhāt kaṣāyo viṣamajvaram /
AHS, Cikitsitasthāna, 1, 143.2 dhūpān agurujān yāṃśca vakṣyante viṣamajvare //
AHS, Cikitsitasthāna, 1, 153.2 tricatuḥpañcaśaḥ kvāthā viṣamajvaranāśanāḥ //
AHS, Cikitsitasthāna, 1, 157.2 tilvakatvakkṛtāvāpaṃ viṣamajvarajit param //
AHS, Cikitsitasthāna, 1, 166.1 yathāsvaṃ ca sirāṃ vidhyed aśāntau viṣamajvare /
AHS, Cikitsitasthāna, 3, 58.2 ghṛtaṃ trikaṭunā ca siddham upayujya saṃjāyate na kāsaviṣamajvarakṣayagudāṅkurebhyo bhayam //
AHS, Cikitsitasthāna, 3, 131.2 pañcakāsān kṣayaṃ śvāsaṃ sahidhmaṃ viṣamajvaram //
AHS, Cikitsitasthāna, 14, 46.2 vātagulmam udāvartaṃ gṛdhrasīṃ viṣamajvaram //
AHS, Cikitsitasthāna, 14, 97.1 kuṣṭhotkleśāruciplīhagrahaṇīviṣamajvarān /
AHS, Cikitsitasthāna, 19, 30.2 ṣaḍrātrayogena nihanti caitaddhṛdvastiśūlaṃ viṣamajvaraṃ ca //
AHS, Kalpasiddhisthāna, 4, 16.1 dāhātisārapradarāsrapittahṛtpāṇḍurogān viṣamajvaraṃ ca /
AHS, Kalpasiddhisthāna, 4, 41.2 viṣamajvaravīsarpavardhmādhmānapravāhikāḥ //
AHS, Utt., 3, 58.2 dhūpanaṃ ca hitaṃ sarvabhūteṣu viṣamajvare //
AHS, Utt., 39, 102.1 yakṣmamehagrahaṇyarśaḥpāṇḍutvaviṣamajvarān /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 38.1 kuṣṭhavaivarṇyavaisvaryapurāṇaviṣamajvarān /
Suśrutasaṃhitā
Su, Sū., 38, 57.2 cakṣuṣyā dīpanī caiva viṣamajvaranāśanī //
Su, Sū., 45, 65.1 dadhi tu madhuramamlamatyamlaṃ ceti tatkaṣāyānurasaṃ snigdhamuṣṇaṃ pīnasaviṣamajvarātisārārocakamūtrakṛcchrakārśyāpahaṃ vṛṣyam prāṇakaraṃ maṅgalyaṃ ca //
Su, Sū., 45, 84.1 takraṃ madhuramamlaṃ kaṣāyānurasam uṣṇavīryaṃ laghu rūkṣam agnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatpraśamanam avṛṣyaṃ ca //
Su, Sū., 45, 173.2 laghupāki saraṃ śoṣaviṣamajvaranāśanam //
Su, Sū., 46, 66.2 vātarogakṣayavamīviṣamajvaranāśanaḥ //
Su, Sū., 46, 89.1 śvāsakāsapratiśyāyaviṣamajvaranāśanam /
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 12, 19.1 plīhodaraharaḥ śīghraṃ viṣamajvaranāśanaḥ /
Su, Cik., 13, 15.1 śoṣaṃ śophārśasī gulmaṃ pāṇḍutāṃ viṣamajvaram /
Su, Cik., 14, 14.1 pippalīpippalīmūlacavyacitrakaśṛṅgaverayavakṣārasaindhavānāṃ pālikā bhāgāḥ ghṛtaprasthaṃ tattulyaṃ ca kṣīraṃ tadaikadhyaṃ vipācayet etat ṣaṭpalakaṃ nāma sarpiḥ plīhāgnisaṅgagulmodarodāvartaśvayathupāṇḍurogakāsaśvāsapratiśyāyordhvavātaviṣamajvarān apahanti /
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 37, 10.1 arśāṃsi grahaṇīdoṣamānāhaṃ viṣamajvaram /
Su, Cik., 37, 83.2 jṛmbhā vātarujastāstā vepathurviṣamajvaraḥ //
Su, Cik., 38, 59.1 gulmāsṛgdarahṛtpāṇḍurogān saviṣamajvarān /
Su, Cik., 38, 75.1 viṣamajvaramarśāṃsi grahaṇīṃ vātakuṇḍalīm /
Su, Ka., 2, 31.2 vaivarṇyamūrcchāviṣamajvarān vā kuryāt pravṛddhāṃ prabalāṃ tṛṣāṃ vā //
Su, Utt., 39, 56.2 āgantuścānubandho hi prāyaśo viṣamajvare //
Su, Utt., 39, 58.2 mūrcchānubandhā viṣamajvarā ye prāyeṇa te dvandvasamutthitāstu //
Su, Utt., 39, 66.2 dhātumanyatamaṃ prāpya karoti viṣamajvaram //
Su, Utt., 39, 68.2 kecidbhūtābhiṣaṅgotthaṃ bruvate viṣamajvaram //
Su, Utt., 39, 122.1 śodhanaṃ śamanīyaṃ tu karoti viṣamajvaram /
Su, Utt., 39, 212.1 ghṛtaṃ plīhodaroktaṃ vā nihanyādviṣamajvaram /
Su, Utt., 39, 218.1 tilvakāvāpametaddhi viṣamajvaranāśanam /
Su, Utt., 39, 242.2 pañcagavyamidaṃ pānādviṣamajvaranāśanam //
Su, Utt., 39, 255.1 pañcasāramidaṃ peyaṃ mathitaṃ viṣamajvare /
Su, Utt., 52, 46.1 pāṇḍvāmayaśvāsaśirovikārān hṛdrogahikkāviṣamajvarāṃśca /
Su, Utt., 61, 33.1 kṛmikuṣṭhagaraśvāsabalāsaviṣamajvarān /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 13.2 kuṣṭhakaṇḍūvamīmehaviṣamajvaranāśinī //
DhanvNigh, 1, 20.2 viṣamajvaratṛṭchardimehamohavināśinī //
DhanvNigh, 1, 38.3 balāsārocakān hanti viṣamajvaranāśinī //
DhanvNigh, 1, 88.2 viṣamajvaramehārśaḥśophasantāpanāśanī //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 23.1 vaisvaryagrahaṇīdoṣavibandhaviṣamajvarān /
Rasamañjarī
RMañj, 6, 86.1 sannipāte mahāghore tridoṣe viṣamajvare /
RMañj, 6, 140.1 tulasīpatrasaṃyuktā sarve ca viṣamajvarāḥ /
RMañj, 6, 166.2 kāse śvāse kṣaye gulme pramehe viṣamajvare //
Rasaratnasamuccaya
RRS, 4, 52.2 viṣamajvaradurnāmapāpaghnaṃ nīlamīritam //
RRS, 12, 65.1 saṃnipāte tathā vāte tridoṣe viṣamajvare /
Rasendracintāmaṇi
RCint, 8, 77.2 hanti vātaṃ tathā pittaṃ kuṣṭhāni viṣamajvaram //
Rasendracūḍāmaṇi
RCūM, 12, 47.2 viṣamajvaradurnāmapāpaghnaṃ nīlamīritam //
Rājanighaṇṭu
RājNigh, Guḍ, 21.2 vamipramehakuṣṭhādiviṣamajvarahāriṇī //
RājNigh, Pipp., 205.2 viṣaraktapraśamanī viṣamajvaranāśanī //
RājNigh, Śat., 20.2 viṣamajvaramehārśaḥśophasaṃtāpanāśanī //
RājNigh, Śat., 99.2 śukravṛddhikarī balyā viṣamajvarahāriṇī //
RājNigh, Prabh, 12.2 asradāhabalāsaghno viṣamajvaranāśanaḥ //
RājNigh, Prabh, 41.2 vidāhatṛṣṇāviṣamajvarāpaho viṣārtivicchardiharaś ca bhūtajit //
RājNigh, Rogādivarga, 15.1 dvaṃdvajā dvaṃdvadoṣotthāḥ śītādyā viṣamajvarāḥ /
Ānandakanda
ĀK, 1, 15, 190.2 rasāyanena pippalyā naśyanti viṣamajvarāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 113.2, 1.0 viṣamajvarānapi kālaviśeṣapravartamānamātratvena kālaje darśayannāha anyedyuṣka ityādi //
ĀVDīp zu Ca, Śār., 1, 113.2, 3.1 vakṣyati hi viṣamajvara evānyaścaturthakaviparyayaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 7.0 parasparābhāve'pi tridoṣajam iti vyastaṃ samastaṃ viṣamajvaramiti punargrahaṇena prāyaśo viṣamajvaranāśanārthamasya prabhāvo na doṣaḥ kutaḥ vikhyātatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 7.0 parasparābhāve'pi tridoṣajam iti vyastaṃ samastaṃ viṣamajvaramiti punargrahaṇena prāyaśo viṣamajvaranāśanārthamasya prabhāvo na doṣaḥ kutaḥ vikhyātatvāt //
Abhinavacintāmaṇi
ACint, 1, 110.3 saṃgrahānilarujātisāranudgulmaśūlaviṣamajvarāpahaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 22.1 vaisvaryagrahaṇīrogavibandhaviṣamajvarān /
BhPr, 6, 2, 44.2 cakṣuṣyā dīpanī rucyā viṣamajvaranāśinī //
Rasasaṃketakalikā
RSK, 5, 3.2 kāse śvāse kṣaye gulme pramehe viṣamajvare //
Uḍḍāmareśvaratantra
UḍḍT, 9, 26.4 mantram imaṃ yantre likhitvā yasya īkṣitaṃ dīyate sa aikāhikadvyāhikatryāhikaviṣamajvareṇa gṛhyate tatkṣaṇād eva naśyati nātra saṃśayaḥ /