Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Śatakatraya
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 13, 41.2 cūrṇāni cāmīkarakandarāṇāṃ kalpātyaye meruriva pradīptaḥ //
Mahābhārata
MBh, 1, 26, 17.1 tato niṣpuruṣaṃ śailaṃ himasaṃruddhakandaram /
MBh, 1, 68, 13.10 kandarāṇi nitambāṃśca rāṣṭrāṇi nagarāṇi ca /
MBh, 2, 13, 62.2 kandarāyāṃ girīndrasya siṃheneva mahādvipāḥ //
MBh, 3, 41, 26.1 tataḥ śubhaṃ girivaram īśvaras tadā sahomayā sitataṭasānukandaram /
MBh, 3, 61, 105.1 kandarāṃśca nitambāṃśca nadāṃścādbhutadarśanān /
MBh, 3, 98, 16.2 aparaiś cāpi saṃlīnair guhākandaravāsibhiḥ //
MBh, 3, 102, 22.1 hasantam iva phenaughaiḥ skhalantaṃ kandareṣu ca /
MBh, 3, 105, 14.2 sasamudravanadvīpā sanadīnadakandarā /
MBh, 3, 107, 6.2 guhākandarasaṃlīnaiḥ siṃhavyāghrair niṣevitam //
MBh, 3, 141, 15.1 yadyaśakyo rathair gantuṃ śailo 'yaṃ bahukandaraḥ /
MBh, 3, 146, 26.1 abhirāmanadīkuñjanirjharodarakandaram /
MBh, 3, 174, 18.2 vṛkodaraḥ parvatakandarāyāṃ viṣādamohavyathitāntarātmā //
MBh, 3, 175, 12.2 giridurge samāpannaṃ kāyenāvṛtya kandaram //
MBh, 3, 220, 22.2 ādityenevāṃśumatā mandaraś cārukandaraḥ //
MBh, 3, 252, 7.1 mahābalaṃ ghorataraṃ pravṛddhaṃ jātaṃ hariṃ parvatakandareṣu /
MBh, 3, 266, 55.1 dṛṣṭā pāre samudrasya trikūṭagirikandare /
MBh, 5, 116, 18.1 kandareṣu ca śailānāṃ nadīnāṃ nirjhareṣu ca /
MBh, 7, 1, 27.1 svādharṣā hatasiṃheva mahatī girikandarā /
MBh, 8, 66, 39.2 mahīruhair ācitasānukandaro yathā mahendraḥ śubhakarṇikāravān //
MBh, 12, 117, 28.2 girikandarajo bhīmaḥ siṃho nāgakulāntakaḥ //
MBh, 12, 144, 4.1 kandareṣu ca śailānāṃ nadīnāṃ nirjhareṣu ca /
Rāmāyaṇa
Rām, Ay, 25, 6.1 girinirjharasambhūtā girikandaravāsinām /
Rām, Ār, 14, 14.1 mayūranāditā ramyāḥ prāṃśavo bahukandarāḥ /
Rām, Ār, 59, 13.2 idaṃ ca hi vanaṃ śūra bahukandaraśobhitam //
Rām, Ār, 59, 24.1 giriś cāyaṃ mahāprājña bahukandaranirjharaḥ /
Rām, Ār, 63, 5.2 santīha giridurgāṇi nirdarāḥ kandarāṇi ca //
Rām, Ār, 68, 20.1 sa nadīr vipulāñ śailān giridurgāṇi kandarān /
Rām, Ki, 1, 48.1 nirīkṣamāṇaḥ sahasā mahātmā sarvaṃ vanaṃ nirjharakandaraṃ ca /
Rām, Ki, 11, 13.1 guhāprasravaṇopeto bahukandaranirjharaḥ /
Rām, Ki, 13, 6.1 kandarāṇi ca śailāṃś ca nirdarāṇi guhās tathā /
Rām, Ki, 39, 56.1 śailasya tasya kuñjeṣu kandareṣu vaneṣu ca /
Rām, Ki, 39, 59.1 śaileṣu teṣu sarveṣu kandareṣu vaneṣu ca /
Rām, Ki, 42, 30.1 mainākas tu vicetavyaḥ sasānuprasthakandaraḥ /
Rām, Ki, 47, 13.1 tasya te kānanāntāṃs tu girīṇāṃ kandarāṇi ca /
Rām, Ki, 48, 13.1 punar mārgāmahe śailān kandarāṃś ca darīs tathā /
Rām, Ki, 48, 19.1 te tu dṛṣṭigataṃ kṛtvā taṃ śailaṃ bahukandaram /
Rām, Ki, 55, 3.1 kandarād abhiniṣkramya sa vindhyasya mahāgireḥ /
Rām, Ki, 59, 7.1 hṛṣṭapakṣigaṇākīrṇaḥ kandarāntarakūṭavān /
Rām, Ki, 62, 2.1 kandarāt tu visarpitvā parvatasya śanaiḥ śanaiḥ /
Rām, Su, 4, 4.1 haṃso yathā rājatapañjarasthaḥ siṃho yathā mandarakandarasthaḥ /
Rām, Su, 6, 15.2 punaśca tat paramasugandhi sundaraṃ himātyaye nagam iva cārukandaram //
Rām, Su, 54, 13.1 latāpādapasaṃbādhaṃ siṃhākulitakandaram /
Rām, Su, 54, 21.1 kandarodarasaṃsthānāṃ pīḍitānāṃ mahaujasām /
Rām, Yu, 34, 25.2 trikūṭaḥ kandarākīrṇaḥ pravyāharad ivācalaḥ //
Rām, Yu, 61, 51.1 nānāprasravaṇopetaṃ bahukaṃdaranirjharam /
Rām, Utt, 31, 14.1 sahasraśikharopetaṃ siṃhādhyuṣitakandaram /
Amarakośa
AKośa, 2, 46.2 darī tu kandaro vā strī devakhātabile guhā //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 102.2 sthitam anyāni śailasya kandarāsānumūrdhasu //
BKŚS, 5, 301.2 kandarāyāṃ nagendrasya mahendrasya nabhaḥprabham //
BKŚS, 18, 206.1 iti gatvāṭavīmadhye nadīṃ gambhīrakandarām /
BKŚS, 20, 30.2 gambhīrekṣaṇam adrākṣaṃ naraṃ vyāttāsyakandaram //
BKŚS, 20, 265.2 sthalīr iva nidāghānte phullāviralakandarāḥ //
Divyāvadāna
Divyāv, 17, 48.1 samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣvanekāni parvatakandaragiriguhābhyo 'nekāni ṛṣiśatasahasrāṇyāgatāni //
Divyāv, 17, 139.1 anekābhyaḥ parvatakandaragiriguhābhyo 'nekāni ṛṣiśatasahasrāṇyāgatāni //
Kirātārjunīya
Kir, 5, 45.2 ayam anekahiraṇmayakaṃdaras tava pitur dayito jagatīdharaḥ //
Kir, 5, 48.2 bhavati dīptir adīpitakaṃdarā timirasaṃvaliteva vivasvataḥ //
Kāvyālaṃkāra
KāvyAl, 4, 29.1 malaye kandaropāntarūḍhakālāgurudrume /
Kūrmapurāṇa
KūPur, 1, 25, 6.2 bhrājamānaḥ śriyā kṛṣṇaścacāra girikandare //
Liṅgapurāṇa
LiPur, 1, 92, 187.1 kalpayāmāsa vai kṣetraṃ mandare cārukandare /
LiPur, 1, 93, 1.2 andhako nāma daityendro mandare cārukandare /
LiPur, 1, 93, 7.2 yadṛcchayā giriṃ prāpto mandaraṃ cārukandaram //
Matsyapurāṇa
MPur, 63, 5.2 stanau madanavāsinyai kumudāyai ca kandarām //
MPur, 83, 16.2 tathekṣuvaṃśāvṛtakandarastu ghṛtodakaprasravaṇaiśca dikṣu //
MPur, 117, 20.2 śabdalabhyāmbuviṣamaṃ himasaṃruddhakandaram //
MPur, 118, 65.2 kandarāṇi ca śailasya susevyāni pade pade //
MPur, 118, 72.1 tadāśramaṃ samantācca himasaṃruddhakandaraiḥ /
MPur, 148, 7.2 so'gacchatpāriyātrasya gireḥ kandaramuttamam //
MPur, 148, 10.2 prāpya tatkandaraṃ daityaścacāra vipulaṃ tapaḥ //
MPur, 148, 15.2 prāpya taṃ śailarājānaṃ sa gireḥ kandarasthitam /
MPur, 150, 74.2 prasphurantī papātogrā maholkevādrikandare //
MPur, 153, 111.1 kandarāṇi vyaśīryanta samantānnirjharāṇi tu /
MPur, 153, 203.1 ruṣṭaḥ śailendramutpāṭya puṣpitadrumakandaram /
MPur, 154, 62.2 tapasyanhimaśailasya kandare siddhasevite //
MPur, 154, 125.3 pṛthutvaṃ manasā tulyaṃ kandarāṇāṃ tathācala //
MPur, 154, 127.1 na lakṣayāmaḥ śailendra śiṣyate kandarodarāt /
MPur, 154, 130.1 aho dhanyo'si śailendra yasya te kandaraṃ haraḥ /
MPur, 154, 304.1 citrakandarasaṃsthānaṃ guhāgṛhamanoharam /
MPur, 154, 452.1 tato haro himagirikandarākṛtiṃ sitaṃ kaśāmṛduhatibhiḥ pracodayat /
MPur, 154, 466.1 iti stanatkakubhi rasanmahārṇave stanadghane vidalitaśailakaṃdare /
MPur, 154, 574.0 kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī //
MPur, 162, 36.2 giriryathā saṃtatavarṣibhir ghanaiḥ kṛtāndhakārāntarakaṃdaro drumaiḥ //
MPur, 163, 84.1 yakṣarākṣasagandharvair nityaṃ sevitakaṃdaraḥ /
Meghadūta
Megh, Pūrvameghaḥ, 60.2 nirhrādas te muraja iva cet kandareṣu dhvaniḥ syāt saṃgītārtho nanu paśupates tatra bhāvī samagraḥ //
Nāṭyaśāstra
NāṭŚ, 4, 9.2 bahubhūtagaṇākīrṇe ramyakandaranirjhare //
Śatakatraya
ŚTr, 2, 32.1 siddhādhyāsitakandare haravṛṣaskandhāvarugṇadrume gaṅgādhautaśilātale himavataḥ sthāne sthite śreyasi /
ŚTr, 3, 15.1 dhanyānāṃ girikandareṣu vasatāṃ jyotiḥ paraṃ dhyāyatāmānandāśru jalaṃ pibanti śakunā niḥśaṅkam aṅkeśayāḥ /
ŚTr, 3, 26.1 kiṃ kandāḥ kandarebhyaḥ pralayam upagatā nirjharā vā giribhyaḥ pradhvastā vā tarubhyaḥ sarasagalabhṛto valkalinyaś ca śākhāḥ /
ŚTr, 3, 82.2 yuktaṃ kevalam etad eva sudhiyāṃ yajjahnukanyāpayaḥpūtāgrāvagirīndrakandarataṭīkuñje nivāsaḥ kvacit //
Amaraughaśāsana
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 11.1 nānāmalaprasravaṇair nānākandarasānubhiḥ /
Bhāratamañjarī
BhāMañj, 1, 1378.1 ityākarṇya yayau śakro lajjākuṭilakandaraḥ /
BhāMañj, 7, 182.2 lakṣmīlatākisalayaṃ saṃbhogatarukandaram //
BhāMañj, 7, 222.2 śokārta iva raktāṃśuḥ papātāstādrikandarāt //
BhāMañj, 7, 242.1 bhuvi vā divi pātāle merumandarakandare /
BhāMañj, 13, 1143.1 vidyādharaghaṭājuṣṭanirjharodārakandaram /
Gītagovinda
GītGov, 12, 32.1 sarasaghane jaghane mama śambaradāraṇavāraṇakandare /
Hitopadeśa
Hitop, 2, 84.4 tasya parvatakandaram adhiśayānasya kesarāgraṃ kaścin mūṣikaḥ pratyahaṃ chinatti /
Hitop, 2, 85.1 ity ālocya tena grāmaṃ gatvā viśvāsaṃ kṛtvā dadhikarṇanāmā biḍālo yatnenānīya māṃsāhāraṃ dattvā svakandare sthāpitaḥ /
Kathāsaritsāgara
KSS, 3, 4, 103.2 astādrikaṃdarālīne lajjayevāṃśumālini //
KSS, 5, 2, 47.1 śaktidevaṃ patantaṃ tu taṃ vyāttamukhakandaraḥ /
Rasaratnasamuccaya
RRS, 1, 63.1 kapotarūpiṇaṃ prāptaṃ himavatkandare 'nalam /
Rasendracūḍāmaṇi
RCūM, 15, 6.1 kapotarūpiṇaṃ prāptaṃ himavatkandare'nalam /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 18.1 śṛṅgaṃ tu śikharaṃ kūṭaṃ kandare kandarā darī /
RājNigh, Dharaṇyādivarga, 18.1 śṛṅgaṃ tu śikharaṃ kūṭaṃ kandare kandarā darī /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 3.1 yadā cāhaṃ bhagavan abhīkṣṇaṃ gacchāmi parvatagirikandarāṇi vanaṣaṇḍānyārāmanadīvṛkṣamūlānyekāntāni divāvihārāya tadāpyahaṃ bhagavan yadbhūyastvena anenaiva vihāreṇa viharāmi //
SDhPS, 5, 12.1 tadyathāpi nāma kāśyapa asyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau yāvantastṛṇagulmauṣadhivanaspatayo nānāvarṇā nānāprakārā oṣadhigrāmā nānānāmadheyāḥ pṛthivyāṃ jātāḥ parvatagirikandareṣu vā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 31.2 kecinmahodadhau līnāḥ praviṣṭā vindhyakandare //