Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 266, 55.1 dṛṣṭā pāre samudrasya trikūṭagirikandare /
Kūrmapurāṇa
KūPur, 1, 25, 6.2 bhrājamānaḥ śriyā kṛṣṇaścacāra girikandare //
Liṅgapurāṇa
LiPur, 1, 92, 187.1 kalpayāmāsa vai kṣetraṃ mandare cārukandare /
LiPur, 1, 93, 1.2 andhako nāma daityendro mandare cārukandare /
Matsyapurāṇa
MPur, 150, 74.2 prasphurantī papātogrā maholkevādrikandare //
MPur, 154, 62.2 tapasyanhimaśailasya kandare siddhasevite //
MPur, 154, 466.1 iti stanatkakubhi rasanmahārṇave stanadghane vidalitaśailakaṃdare /
MPur, 154, 574.0 kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī //
Bhāratamañjarī
BhāMañj, 7, 242.1 bhuvi vā divi pātāle merumandarakandare /
Gītagovinda
GītGov, 12, 32.1 sarasaghane jaghane mama śambaradāraṇavāraṇakandare /
Hitopadeśa
Hitop, 2, 85.1 ity ālocya tena grāmaṃ gatvā viśvāsaṃ kṛtvā dadhikarṇanāmā biḍālo yatnenānīya māṃsāhāraṃ dattvā svakandare sthāpitaḥ /
Rasaratnasamuccaya
RRS, 1, 63.1 kapotarūpiṇaṃ prāptaṃ himavatkandare 'nalam /
Rasendracūḍāmaṇi
RCūM, 15, 6.1 kapotarūpiṇaṃ prāptaṃ himavatkandare'nalam /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 18.1 śṛṅgaṃ tu śikharaṃ kūṭaṃ kandare kandarā darī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 31.2 kecinmahodadhau līnāḥ praviṣṭā vindhyakandare //