Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 18, 11.4 anyeṣām api sattvānāṃ nityaṃ doṣaparāstu ye /
MBh, 1, 19, 4.1 sattvaiśca bahusāhasrair nānārūpaiḥ samāvṛtam /
MBh, 1, 19, 6.2 bhayaṃkaraṃ ca sattvānāṃ payasāṃ nidhim arṇavam //
MBh, 1, 19, 17.10 saṃyutaṃ bahusāhasraiḥ sattvair nānāvidhair api /
MBh, 1, 19, 17.15 bhayaṃkarāṇāṃ sattvānāṃ payaso nidhim avyayam /
MBh, 1, 173, 7.2 nānāmṛgagaṇākīrṇaṃ nānāsattvasamākulam //
MBh, 1, 215, 11.9 rakṣyamāṇaṃ mahendreṇa nānāsattvasamāyutam /
MBh, 1, 215, 11.114 tatra sarvāṇi sattvāni nivasanti vibhāvaso /
MBh, 1, 215, 11.127 tathaivānyāni sattvāni nānāpraharaṇodyamaiḥ /
MBh, 1, 215, 11.143 tau tu sattvāni sarvāṇi yatnato vārayiṣyataḥ /
MBh, 1, 219, 7.2 hatvānekāni sattvāni pāṇim eti punaḥ punaḥ //
MBh, 1, 219, 8.1 tathā tu nighnatastasya sarvasattvāni bhārata /
MBh, 3, 94, 17.1 sa tasya tasya sattvasya tat tad aṅgam anuttamam /
MBh, 3, 122, 19.1 mayāṭantyeha valmīke dṛṣṭaṃ sattvam abhijvalat /
MBh, 3, 146, 45.1 tataḥ sattvānyupākrāman bahūni ca mahānti ca /
MBh, 3, 146, 73.2 hanūmāṃś ca mahāsattva īṣad unmīlya locane //
MBh, 3, 160, 8.2 pretasattvagatīm etāṃ dakṣiṇām āśrito diśam //
MBh, 3, 186, 51.1 puruṣādāni sattvāni pakṣiṇo 'tha mṛgās tathā /
MBh, 3, 186, 57.1 tatas tānyalpasārāṇi sattvāni kṣudhitāni ca /
MBh, 3, 186, 106.2 pṛthivyāṃ yāni cānyāni sattvāni jagatīpate /
MBh, 3, 263, 24.3 śabdaṃ ca ghoraṃ sattvānāṃ dāvāgner iva vardhataḥ //
MBh, 4, 45, 13.2 anyeṣāṃ caiva sattvānām api kīṭapipīlike //
MBh, 5, 10, 45.1 saṃkṣobhaścāpi sattvānām anāvṛṣṭikṛto 'bhavat /
MBh, 5, 70, 21.2 jñātayo vinivartante pretasattvād ivāsavaḥ //
MBh, 6, 7, 5.2 vasanti teṣu sattvāni nānājātīni sarvaśaḥ //
MBh, 6, 55, 120.1 bāṇāhatāstūrṇam apetasattvā viṣṭabhya gātrāṇi nipetur urvyām /
MBh, 6, 67, 25.1 pramohaḥ sarvasattvānām atīva samapadyata /
MBh, 7, 145, 5.2 vātoddhūtau kṣubdhasattvau bhairavau sāgarāviva //
MBh, 7, 172, 21.1 jalajāni ca sattvāni dahyamānāni bhārata /
MBh, 8, 28, 41.1 aviṣahyaḥ samudro hi bahusattvagaṇālayaḥ /
MBh, 8, 49, 37.1 adṛṣṭapūrvam api tat sattvaṃ tena hataṃ tadā /
MBh, 8, 58, 10.2 paryastānīva śṛṅgāṇi sasattvāni mahāgireḥ //
MBh, 9, 46, 29.1 niṣevitaṃ sarvasattvair nāmnā badarapācanam /
MBh, 10, 1, 26.1 īṣaccāpi pravalganti ye sattvā rātricāriṇaḥ /
MBh, 10, 1, 26.2 divācarāśca ye sattvāste nidrāvaśam āgatāḥ //
MBh, 10, 1, 27.1 rātriṃcarāṇāṃ sattvānāṃ ninādo 'bhūt sudāruṇaḥ /
MBh, 10, 1, 34.1 vīkṣamāṇo vanoddeśaṃ nānāsattvair niṣevitam /
MBh, 10, 8, 126.1 niśācarāṇāṃ sattvānāṃ sa rātrir harṣavardhinī /
MBh, 11, 3, 15.2 unmajjecca nimajjecca kiṃcit sattvaṃ narādhipa //
MBh, 12, 15, 20.2 sattvaiḥ sattvāni jīvanti durbalair balavattarāḥ //
MBh, 12, 15, 20.2 sattvaiḥ sattvāni jīvanti durbalair balavattarāḥ //
MBh, 12, 63, 25.1 yathā rājan hastipade padāni saṃlīyante sarvasattvodbhavāni /
MBh, 12, 74, 18.2 kuto rudraḥ kīdṛśo vāpi rudraḥ sattvaiḥ sattvaṃ dṛśyate vadhyamānam /
MBh, 12, 74, 18.2 kuto rudraḥ kīdṛśo vāpi rudraḥ sattvaiḥ sattvaṃ dṛśyate vadhyamānam /
MBh, 12, 117, 5.2 sarvasattvāḥ samīpasthā bhavanti vanacāriṇaḥ //
MBh, 12, 117, 33.2 balavān kṣatajāhāro nānāsattvabhayaṃkaraḥ //
MBh, 12, 133, 14.1 sarvathā strī na hantavyā sarvasattveṣu yudhyatā /
MBh, 12, 136, 22.2 lomaśo nāma mārjāraḥ pakṣisattvāvasādakaḥ //
MBh, 12, 150, 31.1 sa tvam evaṃvidhaṃ vāyuṃ sarvasattvabhṛtāṃ varam /
MBh, 12, 202, 16.1 dṛṣṭvā ca sahitāḥ sarve daityāḥ sattvam amānuṣam /
MBh, 12, 221, 28.3 svargamārgābhirāmeṣu sattveṣu niratā hyaham //
MBh, 12, 223, 1.2 priyaḥ sarvasya lokasya sarvasattvābhinanditā /
MBh, 12, 245, 2.2 dehair vimuktā vicaranti lokāṃs tathaiva sattvānyatimānuṣāṇi //
MBh, 12, 254, 38.1 hatvā sattvāni khādanti tān kathaṃ na vigarhase /
MBh, 12, 326, 72.1 sattvair ākrāntasarvāṅgāṃ naṣṭāṃ sāgaramekhalām /
MBh, 12, 329, 20.2 yasmāt tvayānyo vṛto hotā tasmād asamāptayajñastvam apūrvāt sattvajātād vadhaṃ prāpsyasīti /
MBh, 12, 333, 25.1 antargataḥ sa bhagavān sarvasattvaśarīragaḥ /
MBh, 13, 13, 5.1 anabhidhyā parasveṣu sarvasattveṣu sauhṛdam /
MBh, 13, 32, 14.1 prasannahṛdayāścaiva sarvasattveṣu nityaśaḥ /
MBh, 13, 50, 5.2 jalecareṣu sattveṣu śītaraśmir iva prabhuḥ //
MBh, 13, 50, 10.1 jalaukasāṃ sa sattvānāṃ babhūva priyadarśanaḥ /
MBh, 13, 65, 7.2 sarvasattvasamākīrṇaṃ narakaṃ sa na paśyati //
MBh, 13, 133, 32.1 yastu raudrasamācāraḥ sarvasattvabhayaṃkaraḥ /
MBh, 14, 43, 7.1 ambhasāṃ varuṇo rājā sattvānāṃ mitra ucyate /
MBh, 14, 45, 6.1 sattvālaṃkāradīptaṃ ca guṇasaṃghātamaṇḍalam /
MBh, 14, 87, 7.2 audakāni ca sattvāni śvāpadāni vayāṃsi ca //