Occurrences

Vasiṣṭhadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Laṅkāvatārasūtra
Viṣṇusmṛti
Nāṭyaśāstravivṛti
Agastīyaratnaparīkṣā
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 21, 26.1 anasthimatāṃ tu sattvānāṃ gomātraṃ rāśiṃ hatvā kṛcchraṃ dvādaśarātraṃ caret kiṃcid dadyāt //
Buddhacarita
BCar, 14, 9.1 sattvānāṃ paśyatastasya nikṛṣṭotkṛṣṭakarmaṇām /
Carakasaṃhitā
Ca, Vim., 3, 24.4 bhraśyati tu kṛtayuge keṣāṃcid atyādānāt sāṃpannikānāṃ sattvānāṃ śarīragauravam āsīt śarīragauravācchramaḥ śramādālasyam ālasyāt saṃcayaḥ saṃcayāt parigrahaḥ parigrahāllobhaḥ prādurāsīt kṛte /
Mahābhārata
MBh, 1, 18, 11.4 anyeṣām api sattvānāṃ nityaṃ doṣaparāstu ye /
MBh, 1, 19, 6.2 bhayaṃkaraṃ ca sattvānāṃ payasāṃ nidhim arṇavam //
MBh, 1, 19, 17.15 bhayaṃkarāṇāṃ sattvānāṃ payaso nidhim avyayam /
MBh, 4, 45, 13.2 anyeṣāṃ caiva sattvānām api kīṭapipīlike //
MBh, 13, 50, 10.1 jalaukasāṃ sa sattvānāṃ babhūva priyadarśanaḥ /
Rāmāyaṇa
Rām, Bā, 38, 20.1 rākṣasānāṃ ca durdharṣaḥ sattvānāṃ ninado 'bhavat /
Rām, Yu, 49, 13.2 bhakṣitāni sahasrāṇi sattvānāṃ subahūnyapi //
Rām, Utt, 40, 13.2 amānuṣāṇāṃ sattvānāṃ vyāhṛtāni muhur muhuḥ //
Rām, Utt, 77, 5.2 saṃkṣobhaścaiva sattvānām anāvṛṣṭikṛto 'bhavat //
Kūrmapurāṇa
KūPur, 1, 21, 49.2 bhīṣaṇaḥ sarvasattvānāṃ purīṃ teṣāṃ samāyayau //
Laṅkāvatārasūtra
LAS, 2, 42.1 gatyāgatānāṃ sattvānāṃ kiṃ liṅgaṃ kiṃ ca lakṣaṇam /
LAS, 2, 55.2 cikitsāśāstraṃ sattvānāṃ kathaṃ kena vadāhi me //
LAS, 2, 68.2 jñānaṃ jñeyo gamaṃ prāptiḥ sattvānāṃ ca bhavābhavam //
LAS, 2, 91.1 yuktavyākhyā guruśiṣyaḥ sattvānāṃ citratā katham /
LAS, 2, 132.4 tadyathā mahāmate pṛthivyāṃ tṛṇagulmauṣadhivanaspatayaḥ kramavṛttyā virohanti na yugapat evameva mahāmate sattvānāṃ tathāgataḥ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat /
LAS, 2, 132.5 tadyathā mahāmate hāsyalāsyagītavāditravīṇālekhyayogyāḥ kramaśaḥ pravartante na yugapat evameva mahāmate tathāgataḥ sarvasattvānāṃ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat /
LAS, 2, 132.6 tadyathā mahāmate darpaṇāntargatāḥ sarvarūpāvabhāsāḥ saṃdṛśyante nirvikalpā yugapat evameva mahāmate svacittadṛśyadhārāṃ yugapat tathāgataḥ sarvasattvānāṃ viśodhayati nirvikalpāṃ nirābhāsagocarām /
LAS, 2, 132.7 tadyathā mahāmate somādityamaṇḍalaṃ yugapatsarvarūpāvabhāsān kiraṇaiḥ prakāśayati evameva mahāmate tathāgataḥ svacittadṛśyadauṣṭhulyavāsanāvigatānāṃ sattvānāṃ yugapadacintyajñānajinagocaraviṣayaṃ saṃdarśayati /
Viṣṇusmṛti
ViSmṛ, 50, 46.1 asthanvatāṃ tu sattvānāṃ sahasrasya pramāpaṇe /
ViSmṛ, 50, 49.1 annādyajānāṃ sattvānāṃ rasajānāṃ ca sarvaśaḥ /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 4.0 sattvānāṃ piśācānāṃ darśanam //
Agastīyaratnaparīkṣā
AgRPar, 1, 7.2 uttamaṃ sarvasattvānāṃ yathā śakras tathaiva saḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 27.2 tvaṃ śreṣṭhaḥ sarvasattvānāṃ tvaṃ kartā dharaṇīdharaḥ //