Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1106
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
viśvāmitravacaḥ śrutvā kathānte raghunandana / (1.1) Par.?
uvāca paramaprīto muniṃ dīptam ivānalam // (1.2) Par.?
śrotum icchāmi bhadraṃ te vistareṇa kathām imām / (2.1) Par.?
pūrvako me kathaṃ brahman yajñaṃ vai samupāharat // (2.2) Par.?
viśvāmitras tu kākutstham uvāca prahasann iva / (3.1) Par.?
śrūyatāṃ vistaro rāma sagarasya mahātmanaḥ // (3.2) Par.?
śaṃkaraśvaśuro nāma himavān acalottamaḥ / (4.1) Par.?
vindhyaparvatam āsādya nirīkṣete parasparam // (4.2) Par.?
tayor madhye pravṛtto 'bhūd yajñaḥ sa puruṣottama / (5.1) Par.?
sa hi deśo naravyāghra praśasto yajñakarmaṇi // (5.2) Par.?
tasyāśvacaryāṃ kākutstha dṛḍhadhanvā mahārathaḥ / (6.1) Par.?
aṃśumān akarot tāta sagarasya mate sthitaḥ // (6.2) Par.?
tasya parvaṇi taṃ yajñaṃ yajamānasya vāsavaḥ / (7.1) Par.?
rākṣasīṃ tanum āsthāya yajñiyāśvam apāharat // (7.2) Par.?
hriyamāṇe tu kākutstha tasminn aśve mahātmanaḥ / (8.1) Par.?
upādhyāyagaṇāḥ sarve yajamānam athābruvan // (8.2) Par.?
ayaṃ parvaṇi vegena yajñiyāśvo 'panīyate / (9.1) Par.?
hartāraṃ jahi kākutstha hayaś caivopanīyatām // (9.2) Par.?
yajñacchidraṃ bhavaty etat sarveṣām aśivāya naḥ / (10.1) Par.?
tat tathā kriyatāṃ rājan yathācchidraḥ kratur bhavet // (10.2) Par.?
upādhyāyavacaḥ śrutvā tasmin sadasi pārthivaḥ / (11.1) Par.?
ṣaṣṭiṃ putrasahasrāṇi vākyam etad uvāca ha // (11.2) Par.?
gatiṃ putrā na paśyāmi rakṣasāṃ puruṣarṣabhāḥ / (12.1) Par.?
mantrapūtair mahābhāgair āsthito hi mahākratuḥ // (12.2) Par.?
tad gacchata vicinvadhvaṃ putrakā bhadram astu vaḥ / (13.1) Par.?
samudramālinīṃ sarvāṃ pṛthivīm anugacchata // (13.2) Par.?
ekaikaṃ yojanaṃ putrā vistāram abhigacchata / (14.1) Par.?
yāvat turagasaṃdarśas tāvat khanata medinīm // (14.2) Par.?
tam eva hayahartāraṃ mārgamāṇā mamājñayā / (15.1) Par.?
dīkṣitaḥ pautrasahitaḥ sopādhyāyagaṇo hy aham // (15.2) Par.?
iha sthāsyāmi bhadraṃ vo yāvat turagadarśanam / (16.1) Par.?
ity uktvā hṛṣṭamanaso rājaputrā mahābalāḥ // (16.2) Par.?
jagmur mahītalaṃ rāma pitur vacanayantritāḥ / (17.1) Par.?
yojanāyām avistāram ekaiko dharaṇītalam // (17.2) Par.?
bibhiduḥ puruṣavyāghra vajrasparśasamair bhujaiḥ / (18.1) Par.?
śūlair aśanikalpaiś ca halaiś cāpi sudāruṇaiḥ // (18.2) Par.?
bhidyamānā vasumatī nanāda raghunandana / (19.1) Par.?
nāgānāṃ vadhyamānānām asurāṇāṃ ca rāghava // (19.2) Par.?
rākṣasānāṃ ca durdharṣaḥ sattvānāṃ ninado 'bhavat / (20.1) Par.?
yojanānāṃ sahasrāṇi ṣaṣṭiṃ tu raghunandana // (20.2) Par.?
bibhidur dharaṇīṃ vīrā rasātalam anuttamam / (21.1) Par.?
evaṃ parvatasambādhaṃ jambūdvīpaṃ nṛpātmajāḥ // (21.2) Par.?
khananto nṛpaśārdūla sarvataḥ paricakramuḥ / (22.1) Par.?
tato devāḥ sagandharvāḥ sāsurāḥ sahapannagāḥ // (22.2) Par.?
saṃbhrāntamanasaḥ sarve pitāmaham upāgaman / (23.1) Par.?
te prasādya mahātmānaṃ viṣaṇṇavadanās tadā // (23.2) Par.?
ūcuḥ paramasaṃtrastāḥ pitāmaham idaṃ vacaḥ / (24.1) Par.?
bhagavan pṛthivī sarvā khanyate sagarātmajaiḥ // (24.2) Par.?
bahavaś ca mahātmāno vadhyante jalacāriṇaḥ / (25.1) Par.?
ayaṃ yajñahano 'smākam anenāśvo 'panīyate // (25.2) Par.?
iti te sarvabhūtāni nighnanti sagarātmajāḥ // (26.1) Par.?
Duration=0.096415042877197 secs.