Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 64, 5.0 etā eva pañcadaśa sāmidhenīr vārtraghnāv ājyabhāgau virājau saṃyājye //
JB, 1, 64, 11.0 etā eva pañcadaśa sāmidhenīr vārtraghnāv ājyabhāgau virājau saṃyājye //
JB, 1, 65, 7.0 etā eva pañcadaśa sāmidhenīr vārtraghnāv ājyabhāgau virājau saṃyājye //
JB, 1, 65, 14.0 etā eva pañcadaśa sāmidhenīr vārtraghnāv ājyabhāgau virājau saṃyājye //
JB, 1, 132, 26.0 pañcadaśākṣarāṇi stobhati //
JB, 1, 132, 27.0 pañcadaśa vā ardhamāsasya rātrayaḥ //
JB, 1, 193, 2.0 navākṣaram asurāṇām avamam āsīt pañcadaśākṣaraṃ paramam //
JB, 1, 193, 4.0 ta ekākṣareṇa pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaraṃ tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaraṃ pañcākṣareṇaikādaśākṣaraṃ ṣaḍakṣareṇa daśākṣaraṃ saptākṣareṇa navākṣaram aṣṭākṣareṇāṣṭau //
JB, 1, 197, 2.0 navākṣaram asurāṇām avamam āsīt pañcadaśākṣaraṃ paramam //
JB, 1, 197, 8.0 ta ekākṣareṇa pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaram //
JB, 1, 205, 17.0 navākṣaram asurāṇām avamam āsīt pañcadaśākṣaraṃ paramam //
JB, 1, 205, 19.0 ta ekākṣareṇa pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaraṃ tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaraṃ pañcākṣareṇaikādaśākṣaraṃ ṣaḍakṣareṇa daśākṣaraṃ saptākṣareṇa navākṣaram aṣṭābhir evāṣṭau //
JB, 1, 251, 1.0 pañcadaśāny ājyāni bhavanti //
JB, 1, 251, 2.0 pañcadaśāpūryamāṇasyārdhamāsasya rātrayaḥ //
JB, 1, 251, 9.0 pañcadaśāpocchato 'rdhamāsasya rātrayaḥ //
JB, 1, 256, 7.0 sa eṣa prajāpatir agniṣṭomo 'mūm ekaviṃśī3ṃ yajñāyajñīyasyāsu bahiṣpavamānīṣu navasu pratyupadhāya śaya etā dviṣṭanā virājo duhānaḥ pañca pañcadaśāni pañca saptadaśāni //
JB, 1, 331, 11.0 tato yāni pañcadaśa sa vajraḥ pañcadaśaḥ //
JB, 1, 348, 10.0 yady ekasmin paryāye 'stute 'bhivyucchet pañcadaśabhir hotre stuyuḥ pañcabhiḥ pañcabhir itarebhyaḥ //