Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 11, 29.2 vavande śirasā sapta devakīpramukhā mudā //
BhāgPur, 1, 14, 7.1 gatāḥ saptādhunā māsā bhīmasena tavānujaḥ /
BhāgPur, 1, 14, 27.1 sapta svasārastatpatnyo mātulānyaḥ sahātmajāḥ /
BhāgPur, 2, 1, 14.1 tavāpyetarhi kauravya saptāhaṃ jīvitāvadhiḥ /
BhāgPur, 2, 1, 25.1 aṇḍakośe śarīre 'smin saptāvaraṇasaṃyute /
BhāgPur, 2, 2, 21.1 tasmādbhruvorantaram unnayeta niruddhasaptāyatano 'napekṣaḥ /
BhāgPur, 2, 5, 36.2 kaṭyādibhiradhaḥ sapta saptordhvaṃ jaghanādibhiḥ //
BhāgPur, 2, 5, 36.2 kaṭyādibhiradhaḥ sapta saptordhvaṃ jaghanādibhiḥ //
BhāgPur, 2, 6, 1.2 vācāṃ vahnermukhaṃ kṣetraṃ chandasāṃ sapta dhātavaḥ /
BhāgPur, 2, 7, 22.2 uddhantyasāvavanikaṇṭakam ugravīryastriḥsaptakṛtva urudhāraparaśvadhena //
BhāgPur, 2, 7, 32.2 dhartocchilīndhram iva saptadināni saptavarṣo mahīdhram anaghaikakare salīlam //
BhāgPur, 2, 7, 32.2 dhartocchilīndhram iva saptadināni saptavarṣo mahīdhram anaghaikakare salīlam //
BhāgPur, 2, 7, 34.2 anye ca śālvakujabalvaladantavakrasaptokṣaśambaravidūratharukmimukhyāḥ //
BhāgPur, 2, 10, 31.2 bhūmyaptejomayāḥ sapta prāṇo vyomāmbuvāyubhiḥ //
BhāgPur, 3, 11, 8.2 te dve muhūrtaḥ praharaḥ ṣaḍ yāmaḥ sapta vā nṛṇām //
BhāgPur, 3, 12, 47.2 svarāḥ sapta vihāreṇa bhavanti sma prajāpateḥ //
BhāgPur, 3, 15, 27.1 tasminn atītya munayaḥ ṣaḍ asajjamānāḥ kakṣāḥ samānavayasāv atha saptamāyām /
BhāgPur, 3, 21, 2.2 yathādharmaṃ jugupatuḥ saptadvīpavatīṃ mahīm //
BhāgPur, 3, 21, 25.2 brahmāvartaṃ yo 'dhivasan śāsti saptārṇavāṃ mahīm //
BhāgPur, 3, 26, 50.1 etāny asaṃhatya yadā mahadādīni sapta vai /
BhāgPur, 3, 29, 43.2 lokaṃ svadehaṃ tanute mahān saptabhir āvṛtam //
BhāgPur, 3, 31, 4.1 caturbhir dhātavaḥ sapta pañcabhiḥ kṣuttṛḍudbhavaḥ /
BhāgPur, 4, 1, 40.2 citraketupradhānās te sapta brahmarṣayo 'malāḥ //
BhāgPur, 4, 8, 53.2 yaṃ saptarātraṃ prapaṭhan pumān paśyati khecarān //
BhāgPur, 4, 25, 45.1 saptopari kṛtā dvāraḥ purastasyāstu dve adhaḥ /
BhāgPur, 4, 26, 2.2 pañcapraharaṇaṃ saptavarūthaṃ pañcavikramam //
BhāgPur, 4, 27, 16.1 sa saptabhiḥ śataireko viṃśatyā ca śataṃ samāḥ /
BhāgPur, 8, 7, 28.2 chandāṃsi sākṣāt tava sapta dhātavas trayīmayātman hṛdayaṃ sarvadharmaḥ //
BhāgPur, 10, 2, 27.2 saptatvagaṣṭaviṭapo navākṣo daśacchadī dvikhago hyādivṛkṣaḥ //
BhāgPur, 10, 5, 3.2 tilādrīnsapta ratnaughaśātakaumbhāmbarāvṛtān //
BhāgPur, 11, 14, 4.2 tato bhṛgvādayo 'gṛhṇan sapta brahmamaharṣayaḥ //
BhāgPur, 11, 18, 18.2 saptāgārān asaṃkᄆptāṃs tuṣyel labdhena tāvatā //