Occurrences

Rasaratnasamuccayaṭīkā

Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 5.2, 2.3 sīsaṃ lohaṃ ca saptaite dhātavo girisaṃbhavāḥ /
RRSṬīkā zu RRS, 8, 12, 5.0 evaṃ saptavāraṃ daśavāraṃ votthāpitasvarṇatāraṃ ca krameṇa hemakṛṣṭī tārakṛṣṭī cābhidhīyate //
RRSṬīkā zu RRS, 8, 20.2, 4.0 evaṃ saptavāraṃ māraṇapūrvakotthāpanena saṃśuddham etaddravyadvaṃdvaṃ rasaśāstre śulbanāgamiti kīrtitam //
RRSṬīkā zu RRS, 8, 54.2, 2.2 suradālibhasma galitaṃ triḥsaptakṛtvo'tha gojalaṃ śuṣkam /
RRSṬīkā zu RRS, 8, 62.2, 26.0 iti sapta kañcukākhyā ityevaṃ dvādaśa doṣā devaiḥ prārthitamaheśvareṇa pārade saṃyojitā bhavanti //
RRSṬīkā zu RRS, 8, 64.2, 6.0 te ca kañcukā āvarakāḥ sapta doṣā vaṅgāhidoṣapramukhāḥ //
RRSṬīkā zu RRS, 8, 67.2, 3.0 tena vaṅganāgajā yaugikadoṣā bhūjādisaptakañcukāśca sarvathā naśyanti //
RRSṬīkā zu RRS, 9, 26.2, 13.3 agnīṣomākhyayantreṇa badhyate saptarātrataḥ //
RRSṬīkā zu RRS, 9, 35.3, 3.0 gūḍhavaktrām akarālamukhām adrimṛtkarpaṭādinā trivāraṃ saptavāraṃ vā kṛtenāṅgulasthūlena veṣṭitām ātape saṃśoṣitāṃ kācaghaṭīm udarasya bhāgacatuṣṭayaṃ parikalpya triṣu bhāgeṣu pūrayet //
RRSṬīkā zu RRS, 11, 22.2, 10.0 ityevaṃ sapta kañcukāḥ pūrvoktāśca pañca doṣāḥ //
RRSṬīkā zu RRS, 11, 24.2, 1.0 uktasaptakañcukānāṃ krameṇa nāmāntarāṇyāha parpaṭīti //
RRSṬīkā zu RRS, 11, 71.2, 8.2 somavallīrasenaiva saptavārāṃśca bhāvayet //