Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 4, 34.1 ete sapta mahātmāno hyanyonyasya samāśrayāt /
KūPur, 1, 4, 46.2 etairāvaraṇairaṇḍaṃ saptabhiḥ prākṛtairvṛtam //
KūPur, 1, 4, 48.1 brahmāṇḍametat sakalaṃ saptalokatalānvitam /
KūPur, 1, 9, 17.2 saparvatamahādvīpaṃ samudraiḥ saptabhirvṛtam //
KūPur, 1, 10, 24.1 anyāni sapta nāmāni patnīḥ putrāṃścaśāśvatān /
KūPur, 1, 10, 25.2 bhīmaścogro mahādevastāni nāmāni sapta vai //
KūPur, 1, 10, 64.1 bibharti śirasā nityaṃ dvisaptabhuvanātmakam /
KūPur, 1, 11, 243.1 dvisaptalokātmakamambusaṃsthaṃ vicitrabhedaṃ puruṣaikanātham /
KūPur, 1, 12, 12.1 vasiṣṭhaśca tathorjāyāṃ saptaputrānajījanat /
KūPur, 1, 12, 13.2 sutapāḥ śukra ityete sapta putrā mahaujasaḥ //
KūPur, 1, 15, 5.2 viṃśat sapta ca somāya catasro 'riṣṭanemine //
KūPur, 1, 22, 24.2 babhrāma sakalāṃ pṛthvīṃ saptadvīpasamanvitām //
KūPur, 1, 22, 46.1 urvaśyāṃ ca mahāvīryāḥ sapta devasutopamāḥ /
KūPur, 1, 23, 64.2 teṣāṃ svasāraḥ saptāsan vasudevāya tā dadau //
KūPur, 1, 34, 23.2 yamunāṃ rakṣati sadā savitā saptavāhanaḥ //
KūPur, 1, 38, 10.1 priyavrato 'bhyaṣiñcad vai saptadvīpeṣu sapta tān /
KūPur, 1, 38, 10.1 priyavrato 'bhyaṣiñcad vai saptadvīpeṣu sapta tān /
KūPur, 1, 38, 21.1 jyotiṣmataḥ kuśadvīpe saptaivāsan mahaujasaḥ /
KūPur, 1, 38, 22.2 jñeyāni sapta tānyeṣu dvīpeṣvevaṃ na yo mataḥ //
KūPur, 1, 38, 24.1 plakṣadvīpeśvarasyāpi sapta medhātitheḥ sutāḥ /
KūPur, 1, 39, 7.1 tathā parivahaścordhvaṃ vāyorvai sapta nemayaḥ /
KūPur, 1, 39, 26.2 ṛṣīṇāṃ caiva saptānāṃ dhruvaścordhvaṃ vyavasthitaḥ //
KūPur, 1, 39, 28.1 sārdhakoṭistathā sapta niyutānyadhikāni tu /
KūPur, 1, 39, 32.2 hayāśca sapta chandāṃsi tannāmāni nibodhata //
KūPur, 1, 39, 37.2 saptadvīpeṣu viprendrā niśāmadhyasya saṃmukham //
KūPur, 1, 41, 2.2 teṣāṃ śreṣṭhāḥ punaḥ sapta raśmayo grahayonayaḥ //
KūPur, 1, 41, 20.2 ṣaḍbhiḥ sahasraiḥ pūṣā tu devo'ṃśaḥ saptabhistathā //
KūPur, 1, 41, 22.1 saptabhistapate mitrastvaṣṭā caivāṣṭabhistapet /
KūPur, 1, 42, 15.1 ete sapta mahālokāḥ pṛthivyāḥ parikīrtitāḥ /
KūPur, 1, 43, 3.1 ete sapta mahādvīpāḥ samudraiḥ saptabhirvṛtāḥ /
KūPur, 1, 43, 3.1 ete sapta mahādvīpāḥ samudraiḥ saptabhirvṛtāḥ /
KūPur, 1, 43, 5.2 dvīpaiśca saptabhiryuktā yojanānāṃ samāsataḥ //
KūPur, 1, 44, 31.2 prayāti sāgaraṃ bhittvā saptabhedā dvijottamāḥ //
KūPur, 1, 45, 22.2 vindhyaśca pāriyātraśca saptātra kulaparvatāḥ //
KūPur, 1, 46, 12.2 saptāśramāṇi puṇyāni siddhāvāsayutāni tu //
KūPur, 1, 47, 2.1 plakṣadvīpe ca viprendrāḥ saptāsan kulaparvatāḥ /
KūPur, 1, 47, 6.1 teṣāṃ nadyaśca saptaiva varṣāṇāṃ tu samudragāḥ /
KūPur, 1, 47, 13.1 sapta varṣāṇi tatrāpi saptaiva kulaparvatāḥ /
KūPur, 1, 47, 13.1 sapta varṣāṇi tatrāpi saptaiva kulaparvatāḥ /
KūPur, 1, 47, 13.2 ṛjvāyatāḥ suparvāṇaḥ sapta nadyaśca suvratāḥ //
KūPur, 1, 47, 14.2 droṇaḥ kaṅkastu mahiṣaḥ kakudvān sapta parvatāḥ //
KūPur, 1, 47, 20.2 kuśeśayo hariścātha mandaraḥ sapta parvatāḥ //
KūPur, 1, 48, 15.1 ete sapta mahālokāḥ pātālāḥ sapta kīrtitāḥ /
KūPur, 1, 48, 15.1 ete sapta mahālokāḥ pātālāḥ sapta kīrtitāḥ /
KūPur, 1, 49, 8.2 timiraś cārvarīvāṃśca sapta saptarṣayo 'bhavan //
KūPur, 1, 49, 12.2 sutapāḥ śukra ityete sapta saptarṣayo 'bhavan //
KūPur, 1, 49, 15.2 pīvarastvṛṣayo hyete sapta tatrāpi cāntare //
KūPur, 1, 49, 18.3 ete saptarṣayo viprāstatrāsan raivate 'ntare //
KūPur, 1, 49, 22.2 atināmā sahiṣṇuśca saptāsannṛṣayaḥ śubhāḥ //
KūPur, 1, 49, 25.2 viśvāmitro bharadvājaḥ sapta saptarṣayo 'bhavan //
KūPur, 1, 49, 35.1 ityetāstanavastasya sapta manvantareṣu vai /
KūPur, 1, 49, 35.2 sapta caivābhavan viprā yābhiḥ saṃrakṣitāḥ prajāḥ //
KūPur, 2, 8, 12.1 viditvā sapta sūkṣmāṇi ṣaḍaṅgaṃ ca maheśvaram /
KūPur, 2, 8, 14.1 tanmātrāṇi mana ātmā ca tāni sūkṣmāṇyāhuḥ saptatattvātmakāni /
KūPur, 2, 20, 41.1 ṣaṇmāsāṃśchāgamāṃsena pārṣatenātha sapta vai /
KūPur, 2, 26, 19.1 vaiśākhyāṃ paurṇamāsyāṃ tu brāhmaṇān sapta pañca vā /
KūPur, 2, 26, 24.1 suvarṇatilayuktaistu brāhmaṇān sapta pañca vā /
KūPur, 2, 26, 28.2 saptajanmakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati //
KūPur, 2, 29, 3.1 saptāgāraṃ cared bhaikṣamalābhāt tu punaścaret /
KūPur, 2, 30, 6.2 vedādhyayanasampannāḥ saptaite parikīrtitāḥ //
KūPur, 2, 30, 14.1 asaṃkalpitayogyāni saptāgārāṇi saṃviśet /
KūPur, 2, 32, 37.2 saptagāraṃ cared bhaikṣaṃ vasitvā gardabhājinam //
KūPur, 2, 32, 40.1 saptarātram akṛtvā tu bhaikṣacaryāgnipūjanam /
KūPur, 2, 33, 15.2 raktapādāṃstathā jagdhvā saptāhaṃ caitadācaret //
KūPur, 2, 33, 24.2 gomūtrayāvakāhāraḥ saptarātreṇa śudhyati //
KūPur, 2, 33, 100.2 pratyekaṃ tilasaṃyuktān dadyāt saptodakāñjalīn /
KūPur, 2, 33, 104.2 pūjayet saptajanmotthairmucyate pātakairnaraḥ //
KūPur, 2, 34, 15.2 kulānyubhayataḥ sapta samuddhṛtyāpnuyāt param //
KūPur, 2, 36, 31.2 kulānyubhayataḥ sapta punātīti śrutirmama //
KūPur, 2, 38, 8.1 tribhiḥ sārasvataṃ toyaṃ saptāhena tu yāmunam /
KūPur, 2, 40, 34.2 saptajanmakṛtaṃ pāpaṃ hitvā yāti śivālayam //
KūPur, 2, 41, 12.2 ekaikaṃ pāvayet pāpaṃ saptajanmakṛtaṃ dvijāḥ //
KūPur, 2, 43, 14.1 saptaraśmiratho bhūtvā samuttiṣṭhan divākaraḥ /
KūPur, 2, 43, 15.1 tasya te raśmayaḥ sapta pibantyambu mahārṇave /
KūPur, 2, 43, 15.2 tenāhāreṇa tā dīptāḥ sūryāḥ sapta bhavantyuta //
KūPur, 2, 43, 16.1 tataste raśmayaḥ sapta sūryā bhūtvā caturdiśam /
KūPur, 2, 43, 17.2 dīpyante bhāskarāḥ sapta yugāntāgnipratāpinaḥ //
KūPur, 2, 43, 26.2 tān sarvān bhasmasātkṛtvā saptātmā pāvakaḥ prabhuḥ //