Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 5, 2, 42.1 sapta te agne samidhaḥ sapta jihvā iti //
TS, 1, 5, 2, 42.1 sapta te agne samidhaḥ sapta jihvā iti //
TS, 1, 5, 3, 8.1 sapta te agne samidhaḥ sapta jihvāḥ sapta ṛṣayaḥ sapta dhāma priyāṇi //
TS, 1, 5, 3, 8.1 sapta te agne samidhaḥ sapta jihvāḥ sapta ṛṣayaḥ sapta dhāma priyāṇi //
TS, 1, 5, 3, 8.1 sapta te agne samidhaḥ sapta jihvāḥ sapta ṛṣayaḥ sapta dhāma priyāṇi //
TS, 1, 5, 3, 8.1 sapta te agne samidhaḥ sapta jihvāḥ sapta ṛṣayaḥ sapta dhāma priyāṇi //
TS, 1, 5, 3, 9.1 sapta hotrāḥ saptadhā tvā yajanti sapta yonīr ā pṛṇasvā ghṛtena //
TS, 1, 5, 3, 9.1 sapta hotrāḥ saptadhā tvā yajanti sapta yonīr ā pṛṇasvā ghṛtena //
TS, 1, 5, 4, 28.1 sapta te agne samidhaḥ sapta jihvā iti āha //
TS, 1, 5, 4, 28.1 sapta te agne samidhaḥ sapta jihvā iti āha //
TS, 1, 5, 4, 29.1 saptasapta vai saptadhāgneḥ priyās tanuvaḥ //
TS, 1, 5, 4, 29.1 saptasapta vai saptadhāgneḥ priyās tanuvaḥ //
TS, 1, 8, 2, 6.0 mārutaṃ saptakapālam //
TS, 1, 8, 4, 12.1 marudbhyaḥ krīḍibhyaḥ puroḍāśaṃ saptakapālaṃ nirvapati //
TS, 1, 8, 9, 13.1 mārutaṃ saptakapālaṃ grāmaṇyo gṛhe //
TS, 2, 2, 5, 6.5 vaiśvānaraṃ dvādaśakapālaṃ nirvapen mārutaṃ saptakapālaṃ grāmakāmaḥ /
TS, 2, 2, 5, 7.2 saptakapālo bhavati saptagaṇā vai maruto gaṇaśa evāsmai sajātān avarunddhe /
TS, 2, 2, 5, 7.2 saptakapālo bhavati saptagaṇā vai maruto gaṇaśa evāsmai sajātān avarunddhe /
TS, 2, 2, 11, 1.1 aindram ekādaśakapālaṃ nirvapen mārutaṃ saptakapālaṃ grāmakāmaḥ /
TS, 2, 2, 11, 1.7 saptakapālo māruto bhavati /
TS, 2, 2, 11, 1.8 saptagaṇā vai marutaḥ /
TS, 5, 1, 7, 1.1 saptabhir dhūpayati //
TS, 5, 1, 7, 2.1 sapta vai śīrṣaṇyāḥ prāṇāḥ //
TS, 5, 1, 7, 5.1 tasmāt sapta śīrṣan prāṇāḥ //
TS, 5, 1, 8, 9.1 sapta vai śīrṣaṇyāḥ prāṇāḥ //
TS, 5, 1, 9, 4.1 saptabhir dīkṣayati //
TS, 5, 1, 9, 5.1 sapta chandāṃsi //
TS, 5, 2, 6, 22.1 sapta vai śīrṣaṇyāḥ prāṇāḥ //
TS, 5, 3, 2, 49.1 sapta vālakhilyāḥ purastād upadadhāti sapta paścāt //
TS, 5, 3, 2, 49.1 sapta vālakhilyāḥ purastād upadadhāti sapta paścāt //
TS, 5, 3, 2, 50.1 sapta vai śīrṣaṇyāḥ prāṇāḥ dvāv avāñcau prāṇānāṃ savīryatvāya //
TS, 5, 3, 5, 46.1 saptasaptopadadhāti savīryatvāya //
TS, 5, 3, 5, 46.1 saptasaptopadadhāti savīryatvāya //
TS, 5, 4, 7, 45.0 sapta te agne samidhaḥ sapta jihvā ity āha //
TS, 5, 4, 7, 45.0 sapta te agne samidhaḥ sapta jihvā ity āha //
TS, 5, 4, 7, 46.0 saptaivāsya sāptāni prīṇāti //
TS, 5, 4, 7, 75.0 sapta bhavanti //
TS, 5, 4, 9, 8.0 sapta grāmyā oṣadhayaḥ saptāraṇyā ubhayīṣām avaruddhyai //
TS, 5, 4, 9, 8.0 sapta grāmyā oṣadhayaḥ saptāraṇyā ubhayīṣām avaruddhyai //
TS, 5, 5, 2, 21.0 sapta mā puruṣā upajīvān iti vā agniś cīyate trayaḥ prāñcas trayaḥ pratyañca ātmā saptamaḥ //
TS, 6, 1, 1, 86.0 saptabhiḥ pavayati //
TS, 6, 1, 1, 87.0 sapta chandāṃsi //
TS, 6, 1, 2, 57.0 saptākṣaram prathamam padam //
TS, 6, 1, 2, 66.0 saptākṣaram prathamam padam //
TS, 6, 1, 2, 67.0 saptapadā śakvarī //
TS, 6, 1, 6, 60.0 akūṭayākarṇayākāṇayāśloṇayāsaptaśaphayā krīṇāti //
TS, 6, 1, 8, 1.5 saptapadā śakvarī /
TS, 6, 1, 8, 1.8 sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandāṃsi /
TS, 6, 1, 8, 1.8 sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandāṃsi /
TS, 6, 1, 8, 1.8 sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandāṃsi /
TS, 6, 2, 4, 19.0 saptānāṃ girīṇām parastād vittaṃ vedyam asurāṇām bibharti taṃ jahi yadi durge hantāsīti //
TS, 6, 2, 4, 20.0 sa darbhapuñjīlam udvṛhya saptagirīn bhittvā tam ahan //
TS, 6, 3, 3, 6.3 saptāratnim paśukāmasya saptapadā śakvarī paśavaḥ śakvarī paśūn evāvarunddhe /
TS, 6, 3, 3, 6.3 saptāratnim paśukāmasya saptapadā śakvarī paśavaḥ śakvarī paśūn evāvarunddhe /
TS, 6, 3, 7, 5.2 ṛtvijo vṛṇīte chandāṃsy eva vṛṇīte sapta vṛṇīte sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandāṃsy ubhayasyāvaruddhyai /
TS, 6, 3, 7, 5.2 ṛtvijo vṛṇīte chandāṃsy eva vṛṇīte sapta vṛṇīte sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandāṃsy ubhayasyāvaruddhyai /
TS, 6, 3, 7, 5.2 ṛtvijo vṛṇīte chandāṃsy eva vṛṇīte sapta vṛṇīte sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandāṃsy ubhayasyāvaruddhyai /
TS, 6, 3, 7, 5.2 ṛtvijo vṛṇīte chandāṃsy eva vṛṇīte sapta vṛṇīte sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandāṃsy ubhayasyāvaruddhyai /
TS, 6, 4, 2, 47.0 sapta sampadyante //
TS, 6, 4, 2, 48.0 saptapadā śakvarī //