Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15338
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indrāgnī avyathamānām iti svayamātṛṇṇām upadadhāti // (1.1) Par.?
indrāgnibhyāṃ vā imau lokau vidhṛtāv anayor lokayor vidhṛtyai // (2.1) Par.?
adhṛteva vā eṣā yan madhyamā citiḥ // (3.1) Par.?
antarikṣam iva vā eṣā // (4.1) Par.?
indrāgnī ity āha // (5.1) Par.?
indrāgnī vai devānām ojobhṛtau // (6.1) Par.?
ojasaivainām antarikṣe cinute dhṛtyai // (7.1) Par.?
svayamātṛṇṇām upadadhāti // (8.1) Par.?
antarikṣaṃ vai svayamātṛṇṇā // (9.1) Par.?
antarikṣam evopadhatte // (10.1) Par.?
aśvam upaghrāpayati // (11.1) Par.?
prāṇam evāsyāṃ dadhāti // (12.1) Par.?
atho prājāpatyo vā aśvaḥ // (13.1) Par.?
prajāpatinaivāgniṃ cinute // (14.1) Par.?
svayamātṛṇṇā bhavati prāṇānām utsṛṣṭyā atho suvargasya lokasyānukhyātyai // (15.1) Par.?
devānāṃ vai suvargaṃ lokaṃ yatāṃ diśaḥ samavlīyanta // (16.1) Par.?
ta etā diśyā apaśyan // (17.1) Par.?
tā upādadhata // (18.1) Par.?
tābhir vai te diśo 'dṛṃhan // (19.1) Par.?
yad diśyā upadadhāti diśāṃ vidhṛtyai // (20.1) Par.?
daśa prāṇabhṛtaḥ purastād upadadhāti // (21.1) Par.?
nava vai puruṣe prāṇāḥ // (22.1) Par.?
nābhir daśamī // (23.1) Par.?
prāṇān eva purastād dhatte // (24.1) Par.?
tasmāt purastāt prāṇāḥ // (25.1) Par.?
jyotiṣmatīm uttamām upadadhāti // (26.1) Par.?
tasmāt prāṇānāṃ vāg jyotir uttamāḥ // (27.1) Par.?
daśopadadhāti // (28.1) Par.?
daśākṣarā virāṭ // (29.1) Par.?
virāṭ chandasāṃ jyotiḥ // (30.1) Par.?
jyotir eva purastād dhatte // (31.1) Par.?
tasmāt purastāj jyotir upāsmahe // (32.1) Par.?
chandāṃsi paśuṣv ājim ayuḥ // (33.1) Par.?
tān bṛhaty udajayat // (34.1) Par.?
tasmād bārhatāḥ paśava ucyante // (35.1) Par.?
mā chanda iti dakṣiṇata upadadhāti // (36.1) Par.?
tasmād dakṣiṇāvṛto māṣāḥ // (37.1) Par.?
pṛthivī chanda iti paścāt pratiṣṭhityai // (38.1) Par.?
agnir devateti uttarataḥ // (39.1) Par.?
ojo vā agniḥ // (40.1) Par.?
oja evottarato dhatte // (41.1) Par.?
tasmād uttarato 'bhiprayāyī jayati // (42.1) Par.?
ṣaṭtriṃśat sampadyante // (43.1) Par.?
ṣaṭtriṃśadakṣarā bṛhatī // (44.1) Par.?
bārhatāḥ paśavaḥ // (45.1) Par.?
bṛhatyaivāsmai paśūn avarunddhe // (46.1) Par.?
bṛhatī chandasāṃ svārājyam parīyāya // (47.1) Par.?
yasyaitā upadhīyante gacchati svārājyam // (48.1) Par.?
sapta vālakhilyāḥ purastād upadadhāti sapta paścāt // (49.1) Par.?
sapta vai śīrṣaṇyāḥ prāṇāḥ dvāv avāñcau prāṇānāṃ savīryatvāya // (50.1) Par.?
mūrdhāsi rāḍ iti purastād upadadhāti yantrī rāḍ iti paścāt // (51.1) Par.?
prāṇān evāsmai samīco dadhāti // (52.1) Par.?
Duration=0.1622519493103 secs.