Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 2, 84.1 guñjābījasamacchāyaṃ drutadrāvaṃ ca śītalam /
RRS, 2, 114.1 bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet /
RRS, 2, 160.1 tadbhasma mṛtakāntena samena saha yojayet /
RRS, 3, 58.2 ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam //
RRS, 3, 125.1 barburīmūlikākvāthajīrasaubhāgyakaṃ samam /
RRS, 3, 151.0 etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ //
RRS, 4, 10.2 vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭhamucyate //
RRS, 4, 24.1 puṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu /
RRS, 4, 53.0 gomedaḥsamarāgatvādgomedaṃ ratnamucyate //
RRS, 4, 54.1 susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /
RRS, 4, 57.1 vaidūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam /
RRS, 4, 58.1 śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam /
RRS, 5, 32.2 tatra rūpyaṃ vinikṣipya samasīsasamanvitam //
RRS, 5, 41.1 bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam /
RRS, 5, 48.2 viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke //
RRS, 5, 63.1 śulbatulyena sūtena balinā tatsamena ca /
RRS, 5, 125.1 samagandham ayaścūrṇaṃ kumārīvāribhāvitam /
RRS, 5, 133.2 dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ //
RRS, 5, 145.1 gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam /
RRS, 5, 145.1 gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam /
RRS, 5, 163.1 vaṃgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam /
RRS, 5, 163.1 vaṃgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam /
RRS, 5, 164.2 bhūpālāvartabhasmātha vinikṣipya samāṃśakam //
RRS, 5, 166.1 viśoṣya paricūrṇyātha samabhāgena yojayet /
RRS, 5, 186.2 vyoṣavellakacūrṇaiśca samāṃśaiḥ saha melayet //
RRS, 5, 200.2 trayaṃ samāṃśakaṃ tulyaṃ vyoṣaṃ jantughnasaṃyutam //
RRS, 6, 14.1 tatsamīpe same dīpte kartavyaṃ rasamaṇḍapam /
RRS, 6, 16.1 bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā /
RRS, 6, 35.3 karṣaikaikaṃ prabhāte tu sā bhavetkālinīsamā //
RRS, 8, 26.1 kṣipennirvāpaṇaṃ dravyaṃ nirvāhye samabhāgikam /
RRS, 9, 43.1 ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ samam /
RRS, 9, 65.1 mūṣāṃ mūṣodarāviṣṭām ādyantaḥsamavartulām /
RRS, 10, 12.2 samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā //
RRS, 10, 12.2 samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā //
RRS, 10, 19.2 samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā //
RRS, 10, 19.2 samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā //
RRS, 11, 49.3 samaṃ kṛtvāranālena svedayecca dinatrayam //
RRS, 11, 59.2 ityaṣṭau sūtasaṃskārāḥ samā dravye rasāyane /
RRS, 11, 79.1 vajrādinihataḥ sūto hataḥ sūtaḥ samo'paraḥ /
RRS, 11, 81.1 samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena /
RRS, 11, 101.2 nāgaṃ saptaniṣiktaṃ samarasajāritaṃ jalūkā syāt //
RRS, 11, 105.2 surasārasamaṃ yuktaṃ ṭaṅkaṇena samanvitam //
RRS, 12, 20.2 samabhāgaṃ pṛthak tatra melayecca yathāvidhi //
RRS, 12, 26.2 sarvametatsamaṃ śuddhaṃ kāravallyā dravairdinam //
RRS, 12, 29.1 śītabhañjī raso nāma cūrṇayenmaricaiḥ samam /
RRS, 12, 38.1 śuddhaṃ sūtaṃ viṣaṃ gandhaṃ dhūrtabījaṃ tribhiḥ samam /
RRS, 12, 38.2 caturbhiśca samaṃ vyoṣaṃ cūrṇīkṛtya nidhāpayet //
RRS, 12, 43.1 tālaṃ tāmram ayorajaśca capalā tutthābhrakaṃ kāntakaṃ nāgaṃ syācca samāṃśakaṃ sumṛditaṃ mūlaṃ ca paunarnavam /
RRS, 12, 50.2 jīrakadvayametāni samabhāgāni kārayet //
RRS, 12, 54.1 ṭaṅkaṇaṃ rasagandhau ca samabhāgānprakalpayet /
RRS, 12, 59.1 etatsarvaṃ samaṃ kṛtvā mardayet khallamadhyataḥ /
RRS, 12, 69.1 sūtendreṇa samair vimardya sahajaiḥ pittaistato bhāvayed daṃṣṭricchāgalulāyamatsyaśikhināṃ sā saṃnipātāñjayet /
RRS, 12, 112.1 piṣṭvaitat samasāram akhilaṃ karṣonmitaṃ nyasya tat pronmardyārdhakarañjakāmṛtayutaṃ sāgastikatryūṣaṇaiḥ /
RRS, 12, 115.1 gandhakābhrasamaḥ sūto vārāhīrasamarditaḥ /
RRS, 12, 116.2 sajīrakaiḥ sendrayavaiḥ pṛthagrasasamairyutaḥ //
RRS, 12, 136.1 ṭaṅkaṇaṃ rasagandhau ca maricāni samāṃśakam /
RRS, 12, 139.2 tatsamaśca raso gandhaṣṭaṅkaṇo nimbavāriṇā /
RRS, 12, 141.1 rasagandhau tathā vaṅgam abhrakaṃ samabhāgataḥ /
RRS, 12, 141.2 melayitvātha vaṅgena samaṃ sūtaṃ vimardayet //
RRS, 12, 145.2 viṣaṃ ca nepālaṃ haritālaṃ samaṃ tathā //
RRS, 12, 149.1 haraśca gandhakaṃ caiva kunaṭī ca samaṃ samam /
RRS, 12, 149.1 haraśca gandhakaṃ caiva kunaṭī ca samaṃ samam /
RRS, 13, 6.2 samastaiḥ samagandhaiśca kṛtvā kajjalikāṃ ca taiḥ //
RRS, 13, 15.1 paṭolamāyasaṃ cūrṇaṃ sūtendraṃ samacāritam /
RRS, 13, 29.1 etatsarvaṃ samaṃ yojyaṃ mardayitvāmlavetasaiḥ /
RRS, 13, 41.2 eteṣāṃ samabhāgānāṃ samaḥ pūrvaraso bhavet //
RRS, 13, 41.2 eteṣāṃ samabhāgānāṃ samaḥ pūrvaraso bhavet //
RRS, 13, 49.2 dvayoḥ samaṃ tāmrapattraṃ pūrvakalkena melayet //
RRS, 13, 51.1 sūtaḥ ṣoḍaśa tatsamo dinakarastasyārdhabhāgo baliḥ sindhustasya samaḥ susūkṣmamṛditaḥ ṣaṭ pippalī cūrṇitaḥ /
RRS, 13, 61.1 tāratāmrarasapiṣṭikā śilā gandhatālasamabhāgikaṃ rasaiḥ /
RRS, 13, 64.1 rasagandhakatāmrābhraṃ kaṇāśuṇṭhyūṣaṇaṃ samam /
RRS, 13, 67.1 sapāṭhā lāṅgalī vyoṣasaindhavākṣaviṣaiḥ samam /
RRS, 14, 27.1 bhasmasūtābhralohānāṃ śilājatuviṣaṃ samam /
RRS, 14, 55.1 sūtaṃ ca niṣkaṃ samabhāgatutthaṃ gandhopalau dvau caturo varāṭān /
RRS, 14, 55.2 paktvā puṭāgnau samalohacūrṇānpacettathā pūrvarasairvimiśrān //
RRS, 14, 59.1 pravālamuktāphalayoścūrṇaṃ hemasamāṃśayoḥ /
RRS, 14, 70.2 lihenmaricacūrṇaṃ ca madhunā poṭalīsamam //
RRS, 15, 7.2 dvātriṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam //
RRS, 15, 20.1 māricaṃ kaṇṭakārī ca raktapuṣpī samāṃśakā /
RRS, 15, 24.2 tatsamaṃ cābhrakaṃ tīkṣṇaṃ gandhakātpañcamāṃśakam //
RRS, 15, 34.1 tadbhasma melayetpūrvabhasmanā samabhāgikam /
RRS, 15, 68.2 ubhayaṃ samabhāgaṃ tat puṭennirguṃḍikārasaiḥ //
RRS, 15, 70.1 rājāvartakalāṃśena samabhāgena parpaṭī /
RRS, 16, 5.1 suślakṣṇatīkṣṇacūrṇaṃ tu rasendrasamabhāgikam /
RRS, 16, 6.1 piṣṭaḥ samena tīkṣṇena kāñcanārāṃbumarditaḥ /
RRS, 16, 7.2 mardayetsamabhāgaṃ ca raso hyānandabhairavaḥ //
RRS, 16, 16.2 sudhāsāra iti khyātaḥ sudhārasasamadyutiḥ //
RRS, 16, 40.2 vacā jayā samaṃ sarvaṃ jayantī bhṛṃgajadravaiḥ //
RRS, 16, 45.2 kanakasya ca bījāni samāṃśaṃ vijayādravaiḥ //
RRS, 16, 52.1 samāṃśaṃ rasagaṃdhābhradaradaṃ ca viśodhitam /
RRS, 16, 60.2 tāvadeva mṛtaṃ tāpyaṃ sarvamanyacca tatsamam //
RRS, 16, 72.2 sarvaṃ samāṃśikaṃ kṛtvā rase cārdhāṃśikaṃ kṣipet //
RRS, 16, 79.2 sauvīramañjanaṃ śuddhaṃ vimalaṃ ca samāṃśakam //
RRS, 16, 81.1 bālāmraṃ bālabilvaṃ ca mocasāraṃ samāṃśakam /
RRS, 16, 97.2 kapitthasāreṇa samaṃ pragṛhya dadīta cūrṇaṃ niśi tīvrapittaiḥ //
RRS, 16, 100.1 vahniśuṃṭhībiḍaṃ bilvaṃ lavaṇaṃ peṣayetsamam /
RRS, 16, 104.1 śuddhasūtaṃ viṣaṃ gandhaṃ samaṃ sarvavicūrṇitam /
RRS, 16, 109.1 rasagaṃdhaṭaṃkabhasitaṃ samāṃśakaṃ parimardya jātiphalasaptabhāvitam /
RRS, 16, 115.2 udarāgnirnarasyāsya vaḍavāgnisamo bhavet /
RRS, 16, 127.1 śulbāyoghanabhasmavellahalinīvyoṣāmbunimbacchadaiḥ saṃyuktaiśca haridrayā samalavaiḥ sārdhaṃ saśubhrāmṛtaiḥ /
RRS, 16, 146.1 kuṣṭhagaṃdhaviṣavyomatriphalāpāradaiḥ samaiḥ /
RRS, 16, 147.2 svinnaṃ tasya ca raktaśākinibhavaṃ kṣāraṃ samaṃ melayet sarvaṃ bhāvitamātuluṃgajarasairnāmnā raso rākṣasaḥ //
RRS, 16, 153.1 kaṇanāgaragandhakapāradakaṃ garalaṃ maricaṃ samabhāgayutam /
RRS, 16, 155.1 sauvarcalaṃ viḍaṅgāni sāmudraṃ tryūṣaṇaṃ samam /
RRS, 17, 8.2 tattāmraṃ śuddhasūtaṃ ca gaṃdhakaṃ ca samaṃ samam //
RRS, 17, 8.2 tattāmraṃ śuddhasūtaṃ ca gaṃdhakaṃ ca samaṃ samam //