Occurrences

Mugdhāvabodhinī

Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 2.0 anena padyena kavirharajasya hareśca samatvaṃ sūcayati //
MuA zu RHT, 1, 25.2, 2.1 punaḥ satyaḥ ācāraḥ pravṛttidharmo yeṣāṃ te punarmṛṣārahitāḥ atyācārādyasatyavarjitā ityarthaḥ punaḥ sarvatra nirviśeṣāḥ sarvasmin mānāpamānayoḥ samāḥ tathā ca bhagavadvacanam /
MuA zu RHT, 1, 25.2, 2.2 samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ //
MuA zu RHT, 3, 18.2, 3.0 mākṣikagaganamiti mākṣikena yuktaṃ gaganam abhrakaṃ samabhāgaṃ dvayaṃ tulyabhāgaṃ puṭitaṃ bhāvitaṃ yat paṭu saindhavaṃ lavaṇaṃ śāstrāntarasāmyād amlavargeṇa puṭitaṃ tena yutaṃ militaṃ sat pakvaṃ vahnipuṭitaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 3, 24.1, 3.0 tadanu tatpaścāt rasagandhakapiṣṭīkaraṇānantaraṃ tatra rasagandhakapiṣṭyā gaganam abhrakaṃ samabhāganiyojitaṃ gandharasābhyāṃ tulyāṃśaṃ militaṃ kāryam ityarthaḥ //
MuA zu RHT, 3, 24.1, 5.0 samabhāgābhrakaniyojanānantaraṃ balivasayā mardanaṃ kāryamiti tātparyārthaḥ //
MuA zu RHT, 4, 12.2, 3.0 kathaṃbhūtaṃ devamukhatulyaṃ vahninā tulyaṃ samaṃ amalaṃ nirmalaṃ haritapītaraktādidhūmarahitatvāt patitaṃ satvaṃ tathā vindyāt ghanasyetyarthaḥ //
MuA zu RHT, 4, 16.2, 3.0 samabhāgatālakayojanaṃ ghanasatvamākṣikasatvayogadrāvaṇāddhamitādatyarthaṃ tatsatvaṃ rakhe pārade bandhakāri bhavati paramamutkṛṣṭaṃ bandhanapradaṃ bhavati //
MuA zu RHT, 4, 17.2, 3.0 lohaṃ pūrvoktalakṣaṇaṃ muṇḍādikaṃ abhrasatvaṃ ca tālakasamabhāgasāritaṃ tālakasya samabhāgena pūrvavidhānena mukhādinā yatsāritaṃ ekaśarīratāṃ nītaṃ sṛ gatāvityasya dhāto rūpaṃ sāritaṃ pramilitam ityarthaḥ evaṃvidhaṃ kāntābhrasatvālaṃ rasaścarati //
MuA zu RHT, 4, 17.2, 3.0 lohaṃ pūrvoktalakṣaṇaṃ muṇḍādikaṃ abhrasatvaṃ ca tālakasamabhāgasāritaṃ tālakasya samabhāgena pūrvavidhānena mukhādinā yatsāritaṃ ekaśarīratāṃ nītaṃ sṛ gatāvityasya dhāto rūpaṃ sāritaṃ pramilitam ityarthaḥ evaṃvidhaṃ kāntābhrasatvālaṃ rasaścarati //
MuA zu RHT, 4, 18.2, 6.0 vaṅgasya laghudravitvāt ṣaḍaṃśayogastālakasya yuktaḥ lohajāteḥ kāṭhiṇyāt samabhāgatvaṃ uditam //
MuA zu RHT, 4, 22.2, 2.0 ghanasatvaśulbamākṣikasamabhāganiyojitaṃ ghanasatvam abhrasatvaṃ śulbaṃ tāmraṃ mākṣikaṃ svarṇamākṣikaṃ samabhāgena tulyabhāgena niyojitaṃ prayuktaṃ tanmilitaṃ sat śulbābhraṃ kathitam //
MuA zu RHT, 4, 22.2, 2.0 ghanasatvaśulbamākṣikasamabhāganiyojitaṃ ghanasatvam abhrasatvaṃ śulbaṃ tāmraṃ mākṣikaṃ svarṇamākṣikaṃ samabhāgena tulyabhāgena niyojitaṃ prayuktaṃ tanmilitaṃ sat śulbābhraṃ kathitam //
MuA zu RHT, 4, 23.2, 2.0 iti pūrvoktalakṣaṇaṃ tīkṣṇaśulbanāgaṃ tīkṣṇaṃ tāmraṃ nāgaṃ ca etattrayaṃ mākṣikayuktaṃ svarṇamākṣikayutaṃ samaṃ tulyabhāgaṃ kuryāt //
MuA zu RHT, 5, 4.2, 1.0 hemabījapraśaṃsanamāha sametyādi //
MuA zu RHT, 5, 4.2, 2.0 samamākṣikakṛtavāpaṃ samabhāgaṃ tulyāṃśaṃ hemnā yanmākṣikaṃ tasya kṛtvā vāpo vāraṃ vāram ākṣepo 'gniyogād yasmin tathoktaṃ punastaddhema samamākṣikasatvasaṃyutaṃ hemnā samaṃ tulyaṃ yanmākṣikasatvaṃ tena saṃyutaṃ kṛtakhoṭaṃ kuryāt //
MuA zu RHT, 5, 4.2, 2.0 samamākṣikakṛtavāpaṃ samabhāgaṃ tulyāṃśaṃ hemnā yanmākṣikaṃ tasya kṛtvā vāpo vāraṃ vāram ākṣepo 'gniyogād yasmin tathoktaṃ punastaddhema samamākṣikasatvasaṃyutaṃ hemnā samaṃ tulyaṃ yanmākṣikasatvaṃ tena saṃyutaṃ kṛtakhoṭaṃ kuryāt //
MuA zu RHT, 5, 4.2, 2.0 samamākṣikakṛtavāpaṃ samabhāgaṃ tulyāṃśaṃ hemnā yanmākṣikaṃ tasya kṛtvā vāpo vāraṃ vāram ākṣepo 'gniyogād yasmin tathoktaṃ punastaddhema samamākṣikasatvasaṃyutaṃ hemnā samaṃ tulyaṃ yanmākṣikasatvaṃ tena saṃyutaṃ kṛtakhoṭaṃ kuryāt //
MuA zu RHT, 5, 4.2, 2.0 samamākṣikakṛtavāpaṃ samabhāgaṃ tulyāṃśaṃ hemnā yanmākṣikaṃ tasya kṛtvā vāpo vāraṃ vāram ākṣepo 'gniyogād yasmin tathoktaṃ punastaddhema samamākṣikasatvasaṃyutaṃ hemnā samaṃ tulyaṃ yanmākṣikasatvaṃ tena saṃyutaṃ kṛtakhoṭaṃ kuryāt //
MuA zu RHT, 5, 6.2, 1.0 garbhadruter lakṣaṇamāha sametyādi //
MuA zu RHT, 5, 7.2, 3.3 same garbhe tu saṃsthāpyo hyanenaiva dravībhavet /
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 23.2, 1.0 mahābījaprabhāvaṃ darśayannāha samagarbha ityādi //
MuA zu RHT, 5, 27.2, 2.0 gandhakatālakaśailā iti gandhakaṃ pratītaṃ tālakaṃ haritālaṃ śailaḥ śilājatuḥ dvaṃdvaḥ samāsaḥ tena tathoktāḥ samabhāgāḥ kāryāḥ //
MuA zu RHT, 5, 27.2, 3.0 punaḥ sauvīrakaṃ śuklāñjanaṃ rasakaṃ kharparikaṃ gairikaṃ dhātugairikaṃ daradaṃ hiṅgulaṃ atraikavadbhāvasamāsaḥ tattathoktaṃ samabhāgaṃ kāryam //
MuA zu RHT, 5, 27.2, 4.0 punaḥ kṣārāmlalavaṇāni kṣārā yavakṣārādayaḥ amlaṃ jambīrādi lavaṇāni saindhavādīni etānyapi samabhāgāni //
MuA zu RHT, 5, 27.2, 5.0 kaiḥ saha mākṣikavaikrāntavimalasamabhāgaiḥ saha mākṣikaṃ svarṇamākṣikaṃ vaikrāntaṃ vajrabhūmijaṃ rajaḥ vimalaṃ rukmamākṣikaṃ etāni samabhāgāni tairbiḍa ucyate sarvaiḥ samabhāgaiḥ sumarditair biḍaḥ kārya ityarthaḥ //
MuA zu RHT, 5, 27.2, 5.0 kaiḥ saha mākṣikavaikrāntavimalasamabhāgaiḥ saha mākṣikaṃ svarṇamākṣikaṃ vaikrāntaṃ vajrabhūmijaṃ rajaḥ vimalaṃ rukmamākṣikaṃ etāni samabhāgāni tairbiḍa ucyate sarvaiḥ samabhāgaiḥ sumarditair biḍaḥ kārya ityarthaḥ //
MuA zu RHT, 5, 27.2, 5.0 kaiḥ saha mākṣikavaikrāntavimalasamabhāgaiḥ saha mākṣikaṃ svarṇamākṣikaṃ vaikrāntaṃ vajrabhūmijaṃ rajaḥ vimalaṃ rukmamākṣikaṃ etāni samabhāgāni tairbiḍa ucyate sarvaiḥ samabhāgaiḥ sumarditair biḍaḥ kārya ityarthaḥ //
MuA zu RHT, 5, 29.2, 5.0 tadubhayaṃ vaikrāntaṃ vimalaṃ ca raktaśatanirvyūḍhaṃ sat raso grāsavidhānaṃ vihāya samaṃ grasati kavalayati stadgrasitaṃ garbhe rasāntardravati jarati ca iti caśabdārthaḥ //
MuA zu RHT, 5, 32.2, 1.0 śatanirvāhitādau samādividhānamāha śatetyādi //
MuA zu RHT, 5, 32.2, 2.0 śatanirvyūḍha iti śatavāraṃ nirvāhite raktagaṇe iti śeṣaḥ samaṃ tulyaṃ grasati rasa iti śeṣaḥ //
MuA zu RHT, 5, 32.2, 4.0 punaḥ pañcāśannirvyūḍhe sati tadardhaṃ samasyārdhamiti //
MuA zu RHT, 5, 50.2, 1.0 nāgena bījakaraṇamāha ujjvalahemavare svarṇaśreṣṭhe āvartye samyagdrute nāgaṃ śuddhasīsakaṃ āvartyaṃ pradrāvyaṃ kiṃ kṛtvā samaṃ svarṇasamabhāgakṣepaṃ kṣiptvā punarnāgopari triguṇaśilāprativāpaṃ triguṇā yā śilā tasyā nirvāpaṃ kuryāt //
MuA zu RHT, 5, 50.2, 1.0 nāgena bījakaraṇamāha ujjvalahemavare svarṇaśreṣṭhe āvartye samyagdrute nāgaṃ śuddhasīsakaṃ āvartyaṃ pradrāvyaṃ kiṃ kṛtvā samaṃ svarṇasamabhāgakṣepaṃ kṣiptvā punarnāgopari triguṇaśilāprativāpaṃ triguṇā yā śilā tasyā nirvāpaṃ kuryāt //
MuA zu RHT, 7, 7.2, 12.0 tajjalaṃ mṛduśikhini komalāgnau pacet kena vaṃśapākena vaṃśānāṃ samavahnitvāt //
MuA zu RHT, 8, 2.2, 4.0 rasendro yadā jīrṇābhro bhavati tadā ghanānurūpiṇīṃ jīrṇābhrasamavarṇāṃ chāyāṃ darśayati //
MuA zu RHT, 10, 1.3, 1.2 duḥkhamṛtyapyamātmānaḥ kopasya samakārakam //
MuA zu RHT, 10, 6.2, 2.0 tadrasavaikrāntakaṃ sattvaṃ hemnā samaṃ svarṇena samabhāgaṃ dvandvānvitaṃ sat dvandvamelāpakauṣadhasahitaṃ sat evamamunā vidhānena milati rase iti śeṣaḥ //
MuA zu RHT, 10, 6.2, 2.0 tadrasavaikrāntakaṃ sattvaṃ hemnā samaṃ svarṇena samabhāgaṃ dvandvānvitaṃ sat dvandvamelāpakauṣadhasahitaṃ sat evamamunā vidhānena milati rase iti śeṣaḥ //
MuA zu RHT, 10, 9.2, 2.0 raktaṃ lohitaṃ nāgasamaṃ sīsakatulyaṃ mṛdu komalaṃ evaṃvidhaṃ satvaṃ yasmāddhetor mākṣikāt patati tāpyāt nirgacchati tadvattasmāddhetor vā tasmādvidhānataḥ gandhāśmano gandhakasya yatnena mṛdubhāvaṃ kāryaṃ yathā gandhako'pi mṛdurbhavatītyarthaḥ //
MuA zu RHT, 10, 11.2, 2.0 tutthāt tutthaṃ śikhigrīvaṃ tasmāt tāpyajasamamiti mākṣikasatvavat mākṣikasatvavidhānenāsya satvapāta ityarthaḥ //
MuA zu RHT, 10, 11.2, 3.0 samasṛṣṭaṃ samaṃ tāpyena tulyaṃ varṇamārdavābhyāṃ sṛṣṭaṃ kathitamityarthaḥ //
MuA zu RHT, 10, 11.2, 3.0 samasṛṣṭaṃ samaṃ tāpyena tulyaṃ varṇamārdavābhyāṃ sṛṣṭaṃ kathitamityarthaḥ //
MuA zu RHT, 10, 12.2, 3.0 tato vāraistribhireva dhmātaṃ sat haimaṃ svarṇamākṣikaṃ tasyedaṃ haimaṃ satvaṃ śulbasamaṃ tāmranibhaṃ bhavati rañjakaṃ rase rāgadāyī syātkanake'pi ca //
MuA zu RHT, 12, 8.2, 2.0 prathamaṃ sūtena rasena saha śuddhakanakaṃ niṣpiṣya saṃmardya punaḥ samābhrayojitaṃ kṛtvā samaṃ ca tadabhraṃ ca tena yojitaṃ kṛtvā paścātpādena caturthāṃśavibhāgena pūrvoktadvandvānyatamakaṃ kalpyaṃ pūrvoktadvandvam eraṇḍatailādikaṃ girijatvādikaṃ ca tebhyo 'nyatamakaṃ dvandvaṃ yojyamiti //
MuA zu RHT, 12, 8.2, 2.0 prathamaṃ sūtena rasena saha śuddhakanakaṃ niṣpiṣya saṃmardya punaḥ samābhrayojitaṃ kṛtvā samaṃ ca tadabhraṃ ca tena yojitaṃ kṛtvā paścātpādena caturthāṃśavibhāgena pūrvoktadvandvānyatamakaṃ kalpyaṃ pūrvoktadvandvam eraṇḍatailādikaṃ girijatvādikaṃ ca tebhyo 'nyatamakaṃ dvandvaṃ yojyamiti //
MuA zu RHT, 13, 1.2, 4.3 sūtrakramo'yaṃ bījena samajīrṇena śudhyati /
MuA zu RHT, 14, 1.2, 2.0 bījajāraṇātkiṃ bhavati tadāha samādītyādi //
MuA zu RHT, 14, 1.2, 3.0 samaṃ sūtatulyaṃ adhiśabdād aparimitaṃ samādadhikaṃ yajjīrṇaṃ jāraṇamāptaṃ bījaṃ niṣpannabījaṃ tenaiva jīrṇena bījena saha āvartatā kāryā āvarta iti āvartaḥ //
MuA zu RHT, 14, 1.2, 5.0 samādijīrṇasya sūtasya rūpyādiṣu prayogātkanakaṃ bhavediti vyaktiḥ //
MuA zu RHT, 15, 7.2, 2.0 indragopaśarīracūrṇaṃ suradālīphalaiḥ samāṃśakaiḥ suragopacūrṇatulyabhāgaiḥ kṛtvā vāpo deyaḥ drute satyuparikṣepa iti suvarṇe vāpe kṛte suvarṇaṃ drutamāste kiṃviśiṣṭaṃ rasaprakhyaṃ jalatulyam ityarthaḥ //
MuA zu RHT, 15, 11.2, 2.0 gaganadravaḥ aviśeṣā sāmānyāpi vidhānena kṛtā nirlepā asparśā samā sūtatulyabhāgayojitā satī āroṭaṃ rasanajaṃ pūrvasaṃskāraiḥ saṃskṛtaṃ sūtaṃ badhnāti kena dvandvayogena ubhayamelāpakauṣadhena //
MuA zu RHT, 15, 15.2, 1.0 adhikadruter jāraṇād adhikaguṇe raso bhavatītyāha samajīrṇa iti //
MuA zu RHT, 15, 15.2, 2.0 iti samā tulyabhāgā drutirjīrṇā yasminniti //
MuA zu RHT, 16, 8.2, 4.0 kiṃ kṛtvā bījaṃ samaṃ samabhāgaṃ rasatulyaṃ yadbhāvyaṃ mahābījaṃ tat bhāvitaṃ kṛtvetyarthaḥ //
MuA zu RHT, 16, 8.2, 4.0 kiṃ kṛtvā bījaṃ samaṃ samabhāgaṃ rasatulyaṃ yadbhāvyaṃ mahābījaṃ tat bhāvitaṃ kṛtvetyarthaḥ //
MuA zu RHT, 16, 8.2, 5.2 samakālam ekakālaṃ yathā syāttathā bījaṃ mūṣāntarnikṣipya tato'nantaraṃ mūṣāvaktraṃ sthagayet ācchādayet //
MuA zu RHT, 16, 29.2, 3.0 alaghunā bījena analpaparimāṇena mahābījena sāritaḥ san samasāritaḥ san baddho bhavet ityadhyāhāraḥ //
MuA zu RHT, 16, 31.2, 2.0 yaḥ sāryaḥ samasāritaḥ sa śatavedhī syād ityabhiprāyaḥ //
MuA zu RHT, 16, 32.2, 2.0 tu punaḥ svacchaḥ pradhānasaṃskāraiḥ saṃskṛtaḥ sūtaḥ anusāritena samaḥ triguṇabījena sārito'nusāritastena tulyo yadi syātsa ca lakṣavedhī syāt //
MuA zu RHT, 16, 32.2, 3.0 evaṃ pratisāritaḥ sūtaḥ samena sārito 'yutavedhī syāt //
MuA zu RHT, 16, 33.2, 2.0 sūte sarito bījena grāsanyāyaṃ vihāya samena bījenānusārito yaḥ sa koṭisaṃkhyāṃ dhātūnāmiti śeṣaḥ sūto vidhyati //
MuA zu RHT, 18, 17.2, 2.0 kanakaṃ hema aruṇaṃ tāmraṃ samaṃ tulyabhāgaṃ mākṣikaṃ tāpyaṃ ayaṃ gaṇaḥ karañjatailapluto dhmātaḥ kāryaḥ //
MuA zu RHT, 18, 20.2, 2.0 tato'nantaraṃ arkacandralepena kanakaṃ rasakasamaṃ dhmātaṃ kuryāt punaretadauṣadhaṃ bhuktvā kanakaṃ syāt punarmākṣikasattvaṃ hemnā saha jīrṇaṃ rasaṃ śatāṃśena vidhyatītyarthaḥ //
MuA zu RHT, 18, 22.2, 2.0 kanakakariṇau samahemanāgau āvṛtya gālayitvā śilayā manohvayā prativāpitau tato'nantaraṃ dolāyantre kanakakariṇau bhuktvā gandhakajīrṇo yo rasaḥ sa tāre daśāṃśavedhī syāt daśāṃśena vidhyatītyarthaḥ //
MuA zu RHT, 18, 24.2, 3.0 tatkiṃ saṃprati yad bījaṃ samarase tulyasūte samyak jīrṇaṃ jāraṇamāpannaṃ tadahaṃ govindanāmā vakṣye kathayāmi //
MuA zu RHT, 18, 50.2, 2.0 mākṣikeṇa nihataṃ māritaṃ yat śulvaṃ śilayā manaḥśilayā nāgaṃ ca nihataṃ māritaṃ ubhayaṃ tulyāṃśaṃ samabhāgaṃ kāryaṃ punar jambīrarasaiḥ jambīradrāvaiḥ saindhavasahitam ubhayaṃ puṭitaṃ bhāvitaṃ satpacedvahninā pakvaṃ kuryāt //
MuA zu RHT, 18, 52.2, 2.0 balinā gandhakena nihataṃ sat samabhāgaṃ tulyāṃśaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 18, 55.2, 8.0 punarhemasamena kanakatulyāṃśena mātrātulyaṃ militaṃ sat ruciraṃ manoramaṃ kanakaṃ sarvaṃ bhavedityarthaḥ //
MuA zu RHT, 18, 63.2, 7.0 punastadupari gandhakaśilācūrṇopari śṛtaṃ dattvā punargandhakaśilācūrṇaṃ sūtavare sūtarājopari dattvā paścāttatkaraṇānantaraṃ vartiḥ kāryā sā vartir āyase lohamaye same samabhūmau pātre dhṛtvā tatropari kāryā //
MuA zu RHT, 18, 63.2, 7.0 punastadupari gandhakaśilācūrṇopari śṛtaṃ dattvā punargandhakaśilācūrṇaṃ sūtavare sūtarājopari dattvā paścāttatkaraṇānantaraṃ vartiḥ kāryā sā vartir āyase lohamaye same samabhūmau pātre dhṛtvā tatropari kāryā //
MuA zu RHT, 18, 68.2, 2.0 nirbījaṃ yathā syāttathā samajīrṇaṃ pādena turyāṃśena phalaṃ dadāti tathā ardhena jīrṇena ṣoḍaśāṃśena phalaṃ dadāti ca punastadardhena jīrṇena tatpādayogaṃ tatpādena ekena tatpādayogaṃ phalaṃ dadātīti sarvatra vācyam //
MuA zu RHT, 18, 73.2, 2.0 kāñcī svarṇamākṣikaṃ brāhmī somāhvā kuṭilaṃ sīsaṃ tālakaṃ pratītaṃ etatsamayojitaṃ samāṃśamelitaṃ sat dhmātaṃ kuryāt punaranena kāñcyādigaṇena viddhaṃ śulbaṃ divyā manoramā tārākṛṣṭirbhavet //
MuA zu RHT, 18, 73.2, 2.0 kāñcī svarṇamākṣikaṃ brāhmī somāhvā kuṭilaṃ sīsaṃ tālakaṃ pratītaṃ etatsamayojitaṃ samāṃśamelitaṃ sat dhmātaṃ kuryāt punaranena kāñcyādigaṇena viddhaṃ śulbaṃ divyā manoramā tārākṛṣṭirbhavet //
MuA zu RHT, 18, 75.2, 3.0 punariyaṃ tārākṛṣṭiḥ tāraṃ vimalaṃ malavarjitaṃ karoti vā pādajīrṇādi pādena jīrṇaṃ yasmin ādiśabdād ardhasamagrahaṇaṃ kāryaṃ tat lepamiti //
MuA zu RHT, 18, 75.2, 5.0 iti pūrvoktavidhānena miśrīkṛtaṃ militaṃ viddhaṃ kramitaṃ mātṛkātulyaṃ samāṃśaṃ sat tāradalaṃ rūpyapatraṃ bhavati tadrūpyadalaṃ chedanatāḍananikaṣaiḥ chedanaṃ khaṇḍanaṃ tāḍanaṃ ghanaghātaḥ nikaṣaṃ śilopari parīkṣaṇaṃ tairiti tāpaiśca nirdoṣaṃ tadbhavati //
MuA zu RHT, 19, 1.2, 2.0 rasarājasya vidhau rasendrakarmavidhāne vedhavidhānaṃ prasaṅgataḥ prastāvataḥ proktaṃ na tu svaprajñāsamam //
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 7.2, 5.0 uṣṇajalasamamiti jñeyam //
MuA zu RHT, 19, 12.2, 2.0 suradārutailaṃ devadārutailaṃ ājyaṃ ghṛtaṃ triphalārasasaṃyutaṃ triphalāyā rasena draveṇa saṃyutaṃ sahitaṃ ca punaḥ samabhāgaṃ tulyāṃśaṃ tatpītaṃ sat saptāhāt saptadinapramāṇataḥ nayanavikāraṃ netrasaṃbhavaṃ rogaṃ śamaṃ nayati śāntiṃ prāpayati //
MuA zu RHT, 19, 33.2, 4.0 itthamamunā prakāreṇa ślakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarlohaghanaṃ lohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntalohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo'nekavāraṃ sādhayedbhāvayedityarthaḥ //
MuA zu RHT, 19, 33.2, 4.0 itthamamunā prakāreṇa ślakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarlohaghanaṃ lohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntalohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo'nekavāraṃ sādhayedbhāvayedityarthaḥ //
MuA zu RHT, 19, 33.2, 6.0 tadbhṛṅgarājena bahuśo bhāvitaṃ ghanasatvakāntaṃ idam amṛtaṃ sudhāsamaṃ na mṛtamamṛtaṃ tat triphalāmadhughṛtamiśritaṃ harītakīvibhītakāmalakaghṛtakṣaudramilitaṃ dhānye kasyacidannasyāntaḥ māsasthitaṃ kuryāt māsaikaparimāṇaṃ tatra vidhātavyamiti vyaktiḥ //
MuA zu RHT, 19, 34.2, 4.0 punastīkṣṇaṃ samaṃ jīrṇaṃ yasminnevaṃvidho rasaḥ //
MuA zu RHT, 19, 38.2, 6.1 vajrādibhirhataḥ sūto hatasūtasamo'paraḥ /
MuA zu RHT, 19, 66.2, 3.0 abhrakasattvaṃ pratītaṃ hema kanakaṃ tāraṃ ca tat ekavadbhāvo dvandvatvāt punararkaḥ tāmram eṣāṃ kāntādīnāṃ saṃkhyā gaṇanā samāṃśataḥ samabhāgato jñeyā //
MuA zu RHT, 19, 66.2, 3.0 abhrakasattvaṃ pratītaṃ hema kanakaṃ tāraṃ ca tat ekavadbhāvo dvandvatvāt punararkaḥ tāmram eṣāṃ kāntādīnāṃ saṃkhyā gaṇanā samāṃśataḥ samabhāgato jñeyā //
MuA zu RHT, 19, 66.2, 4.0 punaḥ sūtasamāṃśaṃ pāradena tulyabhāgaṃ dhmātaṃ kuryāt andhamūṣāyāṃ iti śeṣaḥ //
MuA zu RHT, 19, 72.2, 3.0 punaḥ samāṃśanāgais tulyāṃśasīsakaiḥ sūto yuktaḥ kāryaḥ suralohāyaskāntatāpyasattvaiśca yuktaḥ kāryaḥ suralohaṃ kanakaṃ ayaskāntaḥ kāntalohaṃ tāpyasattvaṃ mākṣikasāraṃ etaiḥ abhrakasattvasametā satī mṛtasaṃjīvanī nāma guṭikā bhavati punastatra mūṣāyāmiyaṃ hemayutā kāryā //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //