Occurrences

Rasaprakāśasudhākara

Rasaprakāśasudhākara
RPSudh, 1, 32.2 oṣadhāni samāṃśāni rasād aṣṭamabhāgataḥ //
RPSudh, 1, 90.1 tathā ca samabhāgena grāsenaiva ca sādhayet /
RPSudh, 1, 94.2 samabhāgāni sarvāṇi dhmāpayetkhadirāgninā //
RPSudh, 1, 95.2 tadabhrasatvaṃ sūtasya cārayetsamabhāgikam //
RPSudh, 1, 98.2 abhradruteśca sūtasya samāṃśairmelanaṃ kṛtam //
RPSudh, 1, 101.2 abhrakaṃ tāpyasatvaṃ ca samaṃ kṛtvā tu saṃdhamet //
RPSudh, 1, 106.2 jātaṃ tutthasamaṃ nīlaṃ kalkaṃ tatprocyate budhaiḥ //
RPSudh, 1, 114.1 evaṃ kṛte samaṃ cābhraṃ sūtake jīryati dhruvam /
RPSudh, 1, 115.1 samābhre jārite samyak daṇḍadhārī bhavedrasaḥ /
RPSudh, 1, 121.1 dhūrtapuṣpasamākārā mūṣāṣṭāṅguladīrghikā /
RPSudh, 1, 134.2 etānyeva samāni ca kṛtvā dravyāṇi mardayecca dinam //
RPSudh, 1, 142.0 siddhasūtena ca samaṃ marditaṃ vedhakṛd bhavet //
RPSudh, 2, 3.2 pāṭaḥ parpaṭikābandho bhasma bhūtisamo bhavet //
RPSudh, 2, 13.2 navanītasamas tena jāyate pāradastataḥ //
RPSudh, 2, 28.2 sūtarājasamānyevam ūrdhvayantreṇa pātayet //
RPSudh, 2, 36.1 vajrasatvaṃ tathā sūtaṃ samāṃśaṃ kārayed budhaḥ /
RPSudh, 2, 36.2 rasapādasamaṃ hema trayamekatra mardayet //
RPSudh, 2, 44.1 vajrabhasma tathā sūtaṃ samaṃ kṛtvā tu mardayet /
RPSudh, 2, 50.2 samāṃśena śilāpṛṣṭhe yāmatrayamanāratam //
RPSudh, 2, 60.2 kṛtvā mūṣāṃ samāṃ śuddhāṃ dahanopalanirmitām //
RPSudh, 2, 79.3 jāyate nātra saṃdeho baddhaḥ śivasamo bhavet //
RPSudh, 2, 88.1 navanītasamo varṇaḥ sūtakasyāpi dṛśyate /
RPSudh, 2, 92.1 vaṃgatīkṣṇe same kṛtvā dhmāpayedvajramūṣayā /
RPSudh, 2, 99.2 mukhasthaṃ kurute samyak dṛḍhavajrasamaṃ vapuḥ //
RPSudh, 2, 103.1 samāṃśāni ca sarvāṇi mardayennimbukadravaiḥ /
RPSudh, 3, 2.2 niyatayāmacatuṣṭayamamlake ghanarase samabhāgaviloḍitaḥ //
RPSudh, 3, 3.1 ḍamarukābhidhayaṃtraniveśitastadanu loharajaḥ khaṭikāsamam /
RPSudh, 3, 4.1 niyatayāmacatuṣṭayavahninā mṛdu samaṃ rasamatra vipācayet /
RPSudh, 3, 19.2 satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak //
RPSudh, 3, 27.1 saśukapicchasamo'pi hi pārado bhavati khalvatalena ca kuṭṭitaḥ /
RPSudh, 3, 31.1 viśadasūtasamo'pi hi gaṃdhakastadanu khalvatale suvimarditaḥ /
RPSudh, 3, 36.2 rasavaraṃ vimalaṃ ca suśobhitaṃ saśukapicchasamaṃ parimarditam //
RPSudh, 3, 39.1 rasavaraṃ palayugmamitaṃ śubhaṃ ruciratāmramayaḥ samabhāgikam /
RPSudh, 3, 50.2 nirguṃḍī ca samāṃśāni kārayedbhiṣaguttamaḥ //
RPSudh, 3, 53.1 śuddhaṃ rasaṃ gaṃdhakameva śuddhaṃ pṛthak samāṃśaṃ kuru yatnatastataḥ /
RPSudh, 3, 60.2 saṃśoṣya paścādapi hiṃgurājikāśuṃṭhībhirebhiśca samaṃ vimardya //
RPSudh, 4, 16.2 vajrīdugdhakahiṅguhiṅgulasamair ekatra piṣṭīkṛtaiḥ //
RPSudh, 4, 17.2 pācyaṃ hema ca raktagairikasamaṃ saṃjāyate niścitam //
RPSudh, 4, 18.1 lohaparpaṭīkābaddhaṃ mṛtaṃ sūtaṃ samāṃśakam /
RPSudh, 4, 20.3 yaḥ seveta naraḥ samān dvidaśakān vṛddhaśca no jāyate /
RPSudh, 4, 40.1 ravitulyena balinā sūtakena samena ca /
RPSudh, 4, 45.0 tatsamāṃśasya gaṃdhasya pāradasya samasya ca //
RPSudh, 4, 45.0 tatsamāṃśasya gaṃdhasya pāradasya samasya ca //
RPSudh, 4, 47.1 viṣaśamyākātiviṣāsaiṃdhavaiśca samāṃśakaiḥ /
RPSudh, 4, 51.1 śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham /
RPSudh, 4, 63.2 pānīyaṃ kvathitaṃ cāsmin hiṃgugaṃdhasamaṃ bhavet //
RPSudh, 4, 71.2 lohacūrṇaṃ paladvaṃdvaṃ guḍagaṃdhau samāṃśakau //
RPSudh, 4, 75.2 lohacūrṇasamaṃ gaṃdhaṃ mardayetkanyakādravaiḥ //
RPSudh, 4, 84.2 śuddhabaṃgasya patrāṇi samānyeva tu kārayet //
RPSudh, 4, 87.2 tasyopari ca patrāṇi samāni parito nyaset //
RPSudh, 4, 89.2 samāṃśaṃ rasasindūram anena saha melayet //
RPSudh, 5, 32.2 agnivarṇasamaṃ yāvat tāvatpiṣṭvā tu bharjayet //
RPSudh, 5, 33.1 śukapicchasamaṃ piṣṭvā kvāthe tu vaṭamūlaje /
RPSudh, 5, 38.2 mākṣikaṃ ca samāṃśāni sarvāṇyeva tu kārayet //
RPSudh, 5, 67.1 mṛtābhrasatvasaṃyuktaṃ marditaṃ samamātrakam /
RPSudh, 5, 88.1 indragopasamaṃ satvamadhaḥsthaṃ grāhayetsudhīḥ /
RPSudh, 5, 93.1 tṛtīyaḥ kāṃsyavimalaḥ kāṃsyavarṇasamo hi saḥ /
RPSudh, 5, 98.1 samamātraṃ hi vaikrāṃtaṃ sarvaṃ saṃcūrṇayetkhalu /
RPSudh, 5, 131.1 mṛtaṃ satvaṃ mṛtaṃ kāṃtaṃ samāṃśenāpi yojitam /
RPSudh, 6, 34.2 saṃsevanādvajrasamaṃ śarīraṃ bhavetsukāntaṃ hi nirāmayaṃ ca //
RPSudh, 6, 41.2 śukapicchastu maricasamāṃśena tu kalkitaḥ //
RPSudh, 6, 67.1 kāsīsaṃ bhasma kāṃtasya cobhayaṃ samabhāgikam /
RPSudh, 7, 4.2 samaṃ vṛttāyataṃ gātre māṇikyaṃ cottamaṃ matam //
RPSudh, 7, 35.2 rasendrakasyāpi hi baṃdhakṛtsadā sudhāsamaṃ cāpamṛtiṃ ca hanyāt //
RPSudh, 7, 36.1 bhūnāgasatvena samaṃ vimardya vajrasya bhūtiṃ ca samānahemnā /
RPSudh, 7, 38.2 aṣṭabhāgamiha tārakaṃ kuru sūtamatra samabhāgakaṃ sadā //
RPSudh, 7, 39.1 abhrasatvabhasitaṃ samāṃśakaṃ turyabhāgamiha tāpyakaṃ bhavet /
RPSudh, 7, 46.1 dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca /
RPSudh, 7, 49.1 svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ vā /
RPSudh, 7, 50.2 raktagarbhasamamuttarīyakaṃ naiva śobhanamidaṃ viḍūryakam //
RPSudh, 7, 59.2 arkadugdhasamasaudhadugdhakaṃ sarvameva mṛditaṃ śilātale //
RPSudh, 8, 6.2 mardayecca samamātramekataḥ kāravellajarasairdinaṃ tathā //
RPSudh, 8, 9.1 māṣamātramuṣaṇaiḥ samaiḥ sadā parṇakhaṇḍasahitaiśca bhakṣitaḥ /
RPSudh, 8, 27.1 śuddhaṃ sūtaṃ gaṃdhakaṃ vai samāṃśaṃ citronmattair mardayedvāsaraikam /
RPSudh, 8, 30.2 kṛtvā cūrṇaṃ sarvametatsamāṃśaṃ jambīrais tanmarditaṃ yāmayugmam /
RPSudh, 8, 31.2 kṛṣṇāyuktaṃ śuddhamākallakaṃ syāt sarvāṇyevaṃ cūrṇayedvai samāni //
RPSudh, 10, 18.2 mṛtsamā mahiṣīkṣīrair divasatrayamarditā //
RPSudh, 11, 2.1 rasakaṃ daradaṃ tāpyaṃ gaganaṃ kunaṭī samam /
RPSudh, 11, 12.1 samabhāgāni sarvāṇi mardayennimbukai rasaiḥ /
RPSudh, 11, 17.2 sūtabhasma śilā tālasamaṃ cennāgabhasmakam //
RPSudh, 11, 29.1 gairikeṇa samaṃ kṛtvā hemapatrāṇi lepayet /
RPSudh, 11, 43.1 sūrakṣāraṃ śilāṃ caiva samabhāgāni mardayet /
RPSudh, 11, 52.1 paścādvidheyā guṭikāḥ sūkṣmāścaivāḍhakīsamāḥ /
RPSudh, 11, 53.1 rūpyamānaṃ samuttārya samahemnā ca gālayet /
RPSudh, 11, 96.2 snuhyarkadugdhena samaṃ bhāvayedvāsaratrayam //
RPSudh, 11, 111.1 tāracūrṇaṃ samaṃ lepyaṃ luṅgatoyasamaṃ tathā /
RPSudh, 11, 111.1 tāracūrṇaṃ samaṃ lepyaṃ luṅgatoyasamaṃ tathā /
RPSudh, 11, 112.2 kuryāddaradakhaṇḍena samaṃ sīsaṃ ca dāpayet //
RPSudh, 11, 123.1 tālaṃ tāmraṃ rītighoṣaṃ samāṃśaṃ kuryādevaṃ gālitaṃ ḍhālitaṃ hi /
RPSudh, 11, 135.1 ahorātreṇa sarvāṇi navanītasamāni ca /
RPSudh, 13, 2.2 kaṅkolakatugākṣīrījātīphalasamāṃśakān //