Occurrences

Rasaratnasamuccayaṭīkā

Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 25.0 kārayettaṃ saṃskāranipuṇavaidyahastena rājā tatsamo vasumānvātmanaḥ prajānāṃ ca rakṣaṇārtham iti bhāvaḥ //
RRSṬīkā zu RRS, 5, 8.2, 7.2 padmadhūlau karburaśca smṛtaścendradhanuḥsamaḥ //
RRSṬīkā zu RRS, 5, 42.2, 4.0 tatsamaraktavarṇatvāt //
RRSṬīkā zu RRS, 5, 178.2, 2.0 taṃ ghaṭaṃ ca vaktraṃ vinā bāhye samaṃ tato'ṅgulasthūlaṃ mṛdā gopayellepayet //
RRSṬīkā zu RRS, 8, 5.2, 5.0 teṣāṃ bhāgo rasasamo viṣamo vā yathopadeśaṃ grāhyaḥ //
RRSṬīkā zu RRS, 8, 16.2, 2.0 tīkṣṇalohena samabhāgena saṃyuktam ekīkṛtaṃ tāmraṃ bahuvāraṃ drutaṃ kṛtvā gandhakasahite lakucarase nirvāpayet //
RRSṬīkā zu RRS, 8, 20.2, 2.0 samabhāgamākṣikeṇa māritaṃ tāmraṃ pañcamitrasaṃskāreṇa samutthitaṃ kuryāt //
RRSṬīkā zu RRS, 8, 20.2, 3.0 evaṃ daśavāraṃ kṛtvā tadvattāmravanmākṣikeṇaiva māritaṃ viśuddhaṃ nāgaṃ tadubhayaṃ mithaḥ samaṃ catuṣpalamitaṃ gṛhītvā punar nīlāñjanena samabhāgena māritaṃ pañcamitrasaṃskāreṇa punarutthāpitaṃ kuryāt //
RRSṬīkā zu RRS, 8, 21.2, 2.0 taccūrṇaṃ pāradena samabhāgena śuddhena sahājamūtreṇa saṃmardya vajramūṣāyāṃ dhmānena jātaṃ khoṭaṃ śodhanagaṇena saha dhmānācchuddhaṃ kṛtvā taṃ khoṭabaddhaṃ pāradaṃ mukhamadhye yo dhārayettasya mehasamūhanāśo bhavet //
RRSṬīkā zu RRS, 8, 29.2, 2.0 yat pratyekaṃ samabhāgair guḍādibhiḥ samastaiḥ saha miśritaṃ piṇḍīkṛtaṃ mūṣāmadhye prakṣipya dhmānena prakṛtiṃ pūrvāvasthām āmalohabhāvaṃ na prāpnuyāditi //
RRSṬīkā zu RRS, 8, 41.2, 2.0 samabhāganīlāñjanasaṃyutaṃ tīkṣṇalohaṃ samabhāgena ṭaṅkaṇaṃ dattvāndhamūṣāyāṃ dṛḍhaṃ dhmātaṃ sadyadā nāgāpekṣayāpyatimṛdu kṛṣṇavarṇaṃ śīghradrāvaṃ ca bhavettadaitad varanāgam ucyate //
RRSṬīkā zu RRS, 8, 41.2, 2.0 samabhāganīlāñjanasaṃyutaṃ tīkṣṇalohaṃ samabhāgena ṭaṅkaṇaṃ dattvāndhamūṣāyāṃ dṛḍhaṃ dhmātaṃ sadyadā nāgāpekṣayāpyatimṛdu kṛṣṇavarṇaṃ śīghradrāvaṃ ca bhavettadaitad varanāgam ucyate //
RRSṬīkā zu RRS, 8, 54.2, 4.2 suragopakadeharajaḥ suradāliphalaiḥ samāṃśakair deyaḥ /
RRSṬīkā zu RRS, 8, 62.2, 13.1 meṣaśṛṅgī citrakaṃ ca navasāraṃ samaṃ samam /
RRSṬīkā zu RRS, 8, 62.2, 13.1 meṣaśṛṅgī citrakaṃ ca navasāraṃ samaṃ samam /
RRSṬīkā zu RRS, 8, 91.2, 5.0 asmin saṃskāre jīrṇacaturthāṃśārdhāṃśasamādibhāgair jīrṇabīja eva sārito rasa upayoktavyaḥ //
RRSṬīkā zu RRS, 9, 16.3, 6.1 etadyantrasamaṃ degayantraṃ rasasāre'bhihitam /
RRSṬīkā zu RRS, 9, 25.2, 4.0 samasthūlānāmeva saṃpuṭaṃ bhavati na tu mahadatyalpayoriti //
RRSṬīkā zu RRS, 9, 26.2, 8.1 dadyādupari yantrasya sacchidraṃ samabudhnakam /
RRSṬīkā zu RRS, 9, 26.2, 11.0 sacchidraṃ samabudhnakamiti kharparasya viśeṣaṇam //
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 9, 55.2, 2.0 mallaṃ gambhīrodaraṃ kṣudraṃ mṛnmayaṃ pātraṃ tadgartāmadhye saṃsthāpya tatraikām iṣṭikāṃ madhyagartavatīṃ ca nidhāyeṣṭikāghaṭakagartasya paritaḥ samantato'ṅgulocchrāyāṃ pālikām ālavālaṃ vidhāya tadgarte pāradaṃ kṣiptvā tadgartamukhe vastraṃ prasārya tacca dṛḍhaṃ baddhvā tadupari samabhāgaṃ gandhakaṃ dattvā nyubjamallena gartamukhaṃ ruddhvā mallapālimadhyabhāgaṃ mṛdā samyagruddhvopari vanyopalaiḥ kapotapuṭaṃ punaḥ punardeyam //
RRSṬīkā zu RRS, 9, 64.3, 9.0 ghanena babbūlatvakkaṣāyeṇa purāṇaṃ lohakiṭṭacūrṇaṃ sūkṣmaṃ kaṇaṃ yathā syāttathā saṃmardya tatra guḍacūrṇaṃ samaṃ dattvā punaḥ saṃmardya kṛteyaṃ mṛjjalamṛditi khyātā //
RRSṬīkā zu RRS, 9, 64.3, 12.0 lohakiṭṭaṃ ca sarvametanmithaḥ samaṃ gṛhītvā mahiṣīdugdhena saṃmardya vihiteyaṃ mṛdvahnimṛdākhyātā //
RRSṬīkā zu RRS, 9, 65.3, 2.0 sthūlamūṣodare praveśayogyām ādyantamadhyabhāgeṣu tatsamavartulāṃ laghumūṣāṃ kuryāt //
RRSṬīkā zu RRS, 10, 13.2, 4.0 śaṇā dagdhatuṣāścaite mithaḥ samāḥ //
RRSṬīkā zu RRS, 10, 13.2, 5.0 taiḥ samā samabhāgā prāguktalakṣaṇā mūṣopādānamṛd ekatra kṛtvā mahiṣīdugdhena saṃmardya saṃskṛtā ceyaṃ mṛtkrauñcikāpakṣamātraṃ nānāvidhamūṣārūpo yo bhāgo yantratulyastannirmāṇārthaṃ praśastatvena bahuṣu grantheṣu kathitā //
RRSṬīkā zu RRS, 10, 13.2, 5.0 taiḥ samā samabhāgā prāguktalakṣaṇā mūṣopādānamṛd ekatra kṛtvā mahiṣīdugdhena saṃmardya saṃskṛtā ceyaṃ mṛtkrauñcikāpakṣamātraṃ nānāvidhamūṣārūpo yo bhāgo yantratulyastannirmāṇārthaṃ praśastatvena bahuṣu grantheṣu kathitā //
RRSṬīkā zu RRS, 10, 16.3, 3.0 samabhāgaiśca taiḥ sahitā yā raktā raktavarṇā mṛttikā tayā sādhitā vihitā mūṣā varṇamūṣeti proktā //
RRSṬīkā zu RRS, 10, 16.3, 7.2 hemnā samena militaṃ mātrātulyaṃ bhavet kanakam //
RRSṬīkā zu RRS, 10, 28.2, 2.0 gatvaradravyaṃ pāradarasakamanaḥśilāharitālaprabhṛti madhye dattvā kulālena yā nirmukhaiva vidhīyate etatsamā tāmramūṣā rasahṛdaye 'ṣṭādaśāvabodhe 'bhihitā //
RRSṬīkā zu RRS, 10, 32.2, 6.1 pāṣāṇabhedapatrāṇi kṛṣṇā mṛcca samaṃ samam /
RRSṬīkā zu RRS, 10, 32.2, 6.1 pāṣāṇabhedapatrāṇi kṛṣṇā mṛcca samaṃ samam /
RRSṬīkā zu RRS, 10, 64.2, 2.2 mṛdghaṭe bahurandhrāṇi kṛtvāṅgulasamāni vai /
RRSṬīkā zu RRS, 11, 65.2, 1.0 pāradam āpaṇād ānīya nimbūrasena saṃmardya gālayitvā mayūratutthādisamabhāgaṃ caturthāṃśaṃ vā tatra dattvā mardanena baddho rasaḥ kriyate //
RRSṬīkā zu RRS, 11, 66.2, 2.0 trividhapātanena śuddhaṃ paścācchuddhaṃ cūrṇīkṛtam abhrakadalaṃ samabhāgaṃ dattvā kāñjikena mardanapūrvakaṃ pāradaṃ naṣṭapiṣṭaṃ kṛtvordhvādhastiryakpātanenāsakṛtkṛtenāgnisahaḥ pārada āroṭa iti nigadyate //
RRSṬīkā zu RRS, 11, 71.2, 14.0 ghanasattvapādajīrṇaḥ kāntapādajīrṇaḥ samatīkṣṇajīrṇaścedvāyaṃ kṣetrīkaraṇārtham api praśastaḥ //
RRSṬīkā zu RRS, 11, 77.2, 3.0 piṣṭīkṛto dvādaśāṃśe pārada ekāṃśaṃ gandhakaṃ truṭiśo muhur dattvāmlena saṃmarditastatastulyāṃśagandhaiḥ krameṇa puṭitaḥ prathamaṃ gandhakaṃ caturthāṃśaṃ dattvā bhūdharayantre puṭitastato'rdhāṃśaṃ gandhakaṃ dattvā tathā puṭitastataḥ pādonaṃ gandhakaṃ dattvā puṭitastadūrdhvaṃ samabhāgamitaṃ dattvā puṭita iti kramaśabdārthaḥ //
RRSṬīkā zu RRS, 11, 81.2, 1.0 bālākhyabaddhaṃ lakṣayati sameti //
RRSṬīkā zu RRS, 11, 81.2, 4.0 samābhrajīrṇaścatuḥṣaṣṭidvātriṃśatṣoḍaśādibhāgakrameṇa //