Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Smaradīpikā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 6, 35, 1.0 te hādityān aṅgiraso 'yājayaṃs tebhyo yājayadbhya imām pṛthivīm pūrṇāṃ dakṣiṇānām adadus tān iyam pratigṛhītātapat tāṃ nyavṛñjan sā siṃhī bhūtvā vijṛmbhantī janān acarat tasyāḥ śocatyā ime pradarāḥ prādīryanta ye 'syā ime pradarāḥ sameva haiva tataḥ purā //
Atharvaveda (Paippalāda)
AVP, 5, 24, 1.1 samā bhūmiḥ sūryeṇāhnā rātrī samāvatī /
Atharvaveda (Śaunaka)
AVŚ, 5, 11, 10.1 samā nau bandhur varuṇa samā jā vedāhaṃ tad yan nāv eṣā samā jā /
AVŚ, 5, 11, 10.1 samā nau bandhur varuṇa samā jā vedāhaṃ tad yan nāv eṣā samā jā /
AVŚ, 5, 11, 10.1 samā nau bandhur varuṇa samā jā vedāhaṃ tad yan nāv eṣā samā jā /
Bhāradvājagṛhyasūtra
BhārGS, 2, 14, 1.2 te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke pṛthivī samā tasyāgnir upadraṣṭarcas te mahimā /
BhārGS, 2, 14, 1.4 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke dyauḥ samā tasyāditya upadraṣṭā yajūṃṣi te mahimeti //
Gautamadharmasūtra
GautDhS, 2, 7, 27.1 ulkā vidyutsametyekeṣām //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 11, 4.4 pṛthivī samā tasyāgnirupadraṣṭā dattasyāpramādāya /
HirGS, 2, 11, 4.10 dyauḥ samā tasyāditya upadraṣṭā dattasyāpramādāya /
Carakasaṃhitā
Ca, Sū., 18, 49.1 utsāhocchvāsaniḥśvāsaceṣṭā dhātugatiḥ samā /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Lalitavistara
LalVis, 3, 43.2 māyāya devīya samā kuto 'ntarī pratirūpa sā vai jananī maharṣeḥ //
Mahābhārata
MBh, 1, 10, 1.2 mama prāṇasamā bhāryā daṣṭāsīd bhujagena ha /
MBh, 1, 67, 14.2 tvayaivaṃ kā samā nārī na gandharvī tathāpsarāḥ /
MBh, 1, 68, 57.5 nāsti putrasamā prītiḥ nāsti putrasamā gatiḥ /
MBh, 1, 68, 57.5 nāsti putrasamā prītiḥ nāsti putrasamā gatiḥ /
MBh, 1, 116, 27.3 tvaṃ tu matsutayor nityaṃ tvatsuteṣu samā sadā //
MBh, 1, 116, 30.36 asyā hi na samā buddhyā yadyapi syād arundhatī /
MBh, 1, 136, 7.2 purābhyāsakṛtasnehā sakhī kuntyāḥ samā sutaiḥ /
MBh, 1, 216, 12.1 āśritā taṃ rathaśreṣṭhaṃ śakrāyudhasamā śubhā /
MBh, 3, 37, 13.1 samā yadyapi bhīṣmasya vṛttirasmāsu teṣu ca /
MBh, 3, 115, 10.1 vane tu tasya vasataḥ kanyā jajñe 'psaraḥsamā /
MBh, 5, 44, 10.1 samā gurau yathā vṛttir gurupatnyāṃ tathā bhavet /
MBh, 5, 55, 15.2 samā vāyor balavantastarasvino vahanti vīraṃ vṛtraśatruṃ yathendram //
MBh, 5, 153, 3.1 na hi jātu dvayor buddhiḥ samā bhavati karhicit /
MBh, 6, 13, 32.1 tataḥ paraṃ samā nāma dṛśyate lokasaṃsthitiḥ /
MBh, 9, 53, 34.1 sarasvatīvāsasamā kuto ratiḥ sarasvatīvāsasamāḥ kuto guṇāḥ /
MBh, 9, 57, 44.1 sā vajraniṣpeṣasamā prahitā bhīmakarmaṇā /
MBh, 9, 62, 56.2 tvatsamā nāsti loke 'sminn adya sīmantinī śubhe //
MBh, 10, 3, 6.1 kāraṇāntarayogena yoge yeṣāṃ samā matiḥ /
MBh, 12, 101, 19.1 samā nirudakākāśā rathabhūmiḥ praśasyate /
MBh, 12, 142, 10.1 nāsti bhāryāsamo bandhur nāsti bhāryāsamā gatiḥ /
MBh, 12, 192, 114.3 sameti ca yad uktaṃ te samā lokāstavāsya ca //
MBh, 12, 215, 10.1 atha te lakṣyate buddhiḥ samā bālajanair iha /
MBh, 12, 254, 12.2 tulā me sarvabhūteṣu samā tiṣṭhati jājale //
MBh, 12, 255, 27.2 iti me vartate buddhiḥ samā sarvatra jājale //
MBh, 12, 258, 29.1 nāsti mātṛsamā chāyā nāsti mātṛsamā gatiḥ /
MBh, 12, 258, 29.1 nāsti mātṛsamā chāyā nāsti mātṛsamā gatiḥ /
MBh, 12, 258, 29.2 nāsti mātṛsamaṃ trāṇaṃ nāsti mātṛsamā prapā //
MBh, 12, 300, 6.2 kūrmapṛṣṭhasamā bhūmir bhavatyatha samantataḥ //
MBh, 13, 16, 11.3 nāsti śarvasamo devo nāsti śarvasamā gatiḥ //
MBh, 13, 45, 12.2 yathaivātmā tathā putraḥ putreṇa duhitā samā /
MBh, 13, 47, 25.3 sā hi putrasamā rājan vihitā kurunandana //
MBh, 13, 47, 38.1 na tu jātyā samā loke brāhmaṇyāḥ kṣatriyā bhavet /
MBh, 13, 65, 12.2 samā gavyena haviṣā pravṛttiṣu ca saṃsthitāḥ //
MBh, 13, 72, 20.2 gurudvijasahaḥ kṣāntastasya gobhiḥ samā gatiḥ //
MBh, 13, 108, 19.1 jyeṣṭhā mātṛsamā cāpi bhaginī bharatarṣabha /
MBh, 13, 134, 51.2 patyā samā gatir nāsti daivataṃ vā yathā patiḥ //
Manusmṛti
ManuS, 2, 42.1 mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā /
ManuS, 2, 188.2 bhaikṣeṇa vratino vṛttir upavāsasamā smṛtā //
ManuS, 5, 142.2 bhaumikais te samā jñeyā na tair āprayato bhavet //
ManuS, 9, 129.1 yathaivātmā tathā putraḥ putreṇa duhitā samā /
Mūlamadhyamakārikāḥ
MMadhKār, 2, 17.2 gamanaṃ saṃpravṛttiśca nivṛttiśca gateḥ samā //
Rāmāyaṇa
Rām, Bā, 76, 17.2 devatābhiḥ samā rūpe sītā śrīr iva rūpiṇī //
Rām, Ay, 85, 26.1 babhūva hi samā bhūmiḥ samantāt pañcayojanam /
Rām, Ār, 18, 2.2 imām avasthāṃ nītā tvaṃ kenāntakasamā gatā //
Rām, Ār, 63, 26.2 kva maithili prāṇasamā mameti vimucya vācaṃ nipapāta bhūmau //
Rām, Ki, 6, 20.2 rakṣasā raudrarūpeṇa mama prāṇasamā priyā //
Rām, Yu, 39, 6.1 śakyā sītāsamā nārī prāptuṃ loke vicinvatā /
Saundarānanda
SaundĀ, 5, 27.1 jarāsamā nāstyamṛjā prajānāṃ vyādheḥ samo nāsti jagatyanarthaḥ /
SaundĀ, 11, 34.2 praśāntā cānavadyā ca nāstyadhyātmasamā ratiḥ //
SaundĀ, 14, 5.2 samā tiṣṭhati yuktena bhojyeneyaṃ tathā tanuḥ //
SaundĀ, 18, 14.2 yasmādatasteṣu na me 'sti saktirbahiśca kāyena samā matirme //
Agnipurāṇa
AgniPur, 248, 27.1 samā sthairyaguṇopetā pūrvadaṇḍamiva sthitā /
Amarakośa
AKośa, 2, 277.2 ābhīrī tu mahāśūdrī jātipuṃyogayoḥ samā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 96.2 laghupattrā tu yā cillī sā vāstukasamā matā //
AHS, Śār., 3, 109.2 unnatāgrā mahocchvāsā pīnarjur nāsikā samā //
AHS, Cikitsitasthāna, 1, 161.2 yojyaṃ hiṅgusamā vyāghrīvasā nasyaṃ sasaindhavam //
AHS, Cikitsitasthāna, 19, 43.2 guṭikā rasāyanaṃ kuṣṭhajicca vṛṣyā ca saptasamā //
AHS, Kalpasiddhisthāna, 2, 13.1 bhṛṅgailābhyāṃ samā nīlī taistrivṛttaiśca śarkarā /
AHS, Kalpasiddhisthāna, 2, 22.1 sarvaiḥ samā samasitā kṣaudreṇa guṭikāḥ kṛtāḥ /
AHS, Utt., 28, 10.2 pādāṅguṣṭhasamā sarvair doṣair nānāvidhavyathā //
AHS, Utt., 39, 43.1 sitayā vā samā yuktā samāyuktā rasāyanam /
Bodhicaryāvatāra
BoCA, 9, 68.1 cetanācetane caikyaṃ tayoryenāstitā samā /
BoCA, 10, 35.1 śarkarādivyapetā ca samā pāṇitalopamā /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 108.2 dūtikā matsamā nāsti svayam eva vrajāmy ataḥ //
BKŚS, 18, 485.2 śarīravedanā nāsti dehināṃ hi kṣudhāsamā //
BKŚS, 21, 132.1 tasya tasyāṃ ca bhāryāyāṃ kālarātrisamā sutā /
BKŚS, 27, 109.2 tucchamūlyas tathāpy eṣa tṛṇamuṣṭisamā hi sā //
Daśakumāracarita
DKCar, 2, 6, 18.1 aśaṃsacca saiṣā me prāṇasamā yadviraho dahana iva dahati mām //
Harṣacarita
Harṣacarita, 1, 211.1 sā na kācidyā na bhavasi me svasā sakhī praṇayinī prāṇasamā ca //
Kirātārjunīya
Kir, 11, 59.2 janmino mānahīnasya tṛṇasya ca samā gatiḥ //
Kūrmapurāṇa
KūPur, 1, 35, 34.2 gatimanveṣamāṇānāṃ nāsti gaṅgāsamā gatiḥ //
KūPur, 2, 12, 14.1 mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā /
KūPur, 2, 12, 60.2 bhaikṣyeṇa vratino vṛttirupavāsasamā smṛtā //
Liṅgapurāṇa
LiPur, 1, 24, 143.1 na hi viṣṇusamā kācidgatiranyā vidhīyate /
LiPur, 1, 31, 13.2 vedikā dviguṇā tasya samā vā sarvasaṃmatā //
LiPur, 1, 48, 15.2 amarāvatīsamā divyā sarvabhogasamanvitā //
LiPur, 1, 70, 131.1 tatsamā hyurudehatvānna mahī yāti saṃplavam /
Matsyapurāṇa
MPur, 93, 62.2 suvarṇena samā kāryā yajamānena dakṣiṇā //
MPur, 106, 49.1 kurukṣetrasamā gaṅgā yatra yatrāvagāhyate /
MPur, 106, 55.2 gatim anviṣyamāṇānāṃ nāsti gaṅgāsamā gatiḥ //
MPur, 154, 157.2 daśaputrasamā kanyā yā na syācchīlavarjitā //
MPur, 154, 512.1 daśakūpasamā vāpī daśavāpīsamo hradaḥ /
Nāṭyaśāstra
NāṭŚ, 2, 28.1 samā sthirā tu kaṭhinā kṛṣṇā gaurī ca yā bhavet /
NāṭŚ, 4, 60.2 kaṭī karṇasamā yatra korparāṃsaśirastathā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 113.1 dīptāṅgārasamā nārī ghṛtakumbhasamaḥ pumān /
Suśrutasaṃhitā
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 44, 24.1 trivṛdbhāgāstrayaḥ proktāstriphalā tatsamā tathā /
Su, Utt., 40, 154.1 pāṭhājamodākuṭajotpalaṃ ca śuṇṭhī samā māgadhikāśca piṣṭāḥ /
Sūryasiddhānta
SūrSiddh, 2, 12.1 vakrātivakrā vikalā mandā mandatarā samā /
SūrSiddh, 2, 13.1 tatrātiśīghrā śīghrākhyā mandā mandatarā samā /
Viṣṇupurāṇa
ViPur, 2, 8, 60.2 saṃdhyā muhūrtamātrā vai hrāsavṛddhau samā smṛtā //
Śatakatraya
ŚTr, 2, 100.2 yeṣāṃ no kaṇṭhalagnā kṣaṇam api tuhinakṣodadakṣā mṛgākṣī teṣām āyāmayāmā yamasadanasamā yāminī yāti yūnām //
Bhāgavatapurāṇa
BhāgPur, 4, 17, 4.1 prakṛtyā viṣamā devī kṛtā tena samā katham /
Bhāratamañjarī
BhāMañj, 1, 1260.2 tisro vasantasubhagā ānināya samāḥ samā //
Garuḍapurāṇa
GarPur, 1, 47, 3.1 ūrdhvakṣetrasamā jaṅghā jaṅghārdhadviguṇaṃ bhavet /
GarPur, 1, 47, 17.1 tadvistārasamā jaṅghā śikharaṃ dviguṇaṃ bhavet /
GarPur, 1, 65, 6.1 mṛduromā samā jaṅghā tathā karikaraprabhā /
GarPur, 1, 65, 55.2 tīkṣṇā dantāḥ samāḥ śreṣṭhā jihvā raktā samā śubhā //
GarPur, 1, 65, 101.1 nāsā samā samapuṭā strīṇāṃ tu rucirā śubhā /
Kṛṣiparāśara
KṛṣiPar, 1, 154.1 mṛt suvarṇasamā māghe kumbhe rajatasannibhā /
KṛṣiPar, 1, 154.2 caitre tāmrasamā proktā dhānyatulyā tu mādhave //
KṛṣiPar, 1, 155.1 jyaiṣṭhe tu mṛtsamā jñeyā āṣāḍhe kardamānvitā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 163.2 na cāpi kauravaṃ kṣetraṃ samā bhūpa harer dināt //
KAM, 1, 209.1 samānāṃ viṣamā pūjā viṣamāṇāṃ samā tathā /
Maṇimāhātmya
MaṇiMāh, 1, 42.1 śvetā pītā samā rekhā indranīlasamadyutiḥ /
Narmamālā
KṣNarm, 1, 107.2 tasyābhūttaruṇī bhāryā dinairapsarasaḥ samā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 228.2 mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 350.2 bhaikṣyeṇa vratino vṛttirupavāsasamā smṛtā //
Rasamañjarī
RMañj, 10, 42.1 dhārā bindusamā yasya patate ca mahītale /
Rasaprakāśasudhākara
RPSudh, 10, 18.2 mṛtsamā mahiṣīkṣīrair divasatrayamarditā //
Rasaratnasamuccaya
RRS, 6, 16.1 bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā /
RRS, 6, 35.3 karṣaikaikaṃ prabhāte tu sā bhavetkālinīsamā //
RRS, 10, 12.2 samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā //
RRS, 10, 19.2 samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā //
Rasaratnākara
RRĀ, V.kh., 1, 27.2 bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā //
RRĀ, V.kh., 1, 48.2 karṣaikaikaṃ prabhāte tu sā bhavetkākinīsamā //
RRĀ, V.kh., 2, 3.2 amātrāyāṃ samā mātrā vijñeyā rasakarmaṇi //
RRĀ, V.kh., 4, 159.1 śuddhasūtasamā rājī sūtapādaṃ ca gandhakam /
RRĀ, V.kh., 8, 23.2 bālā nāma samākhyātā kaṭyā dhūlīsamā tathā //
Rasendracūḍāmaṇi
RCūM, 5, 106.2 samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā //
RCūM, 5, 114.2 samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā //
Ratnadīpikā
Ratnadīpikā, 4, 12.1 kākapakṣasamā kāntirvividhā tasya dṛśyate /
Rājanighaṇṭu
RājNigh, Guḍ, 100.3 rasavīryavipāke ca somavallīsamā smṛtā //
RājNigh, Parp., 31.1 tūlagranthisamā ṛddhir vāmāvartaphalā ca sā /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 43.2, 1.0 madhukena samā tulyā yuktā triphalā tathā samaiḥ sarvaiḥ yuktā upayuktā rasāyanaṃ sarvarogaghnī medhādidā ca syāt //
Smaradīpikā
Smaradīpikā, 1, 57.2 kūrmapṛṣṭhā gajaskandhā padmanābhisamā tathā /
Tantrāloka
TĀ, 11, 28.2 samaiva vedyīkaraṇaṃ kevalaṃ tvadhikaṃ yataḥ //
Ānandakanda
ĀK, 1, 4, 426.1 drāvayet kāñcanaṃ tatra vapet sūtasamā drutiḥ /
ĀK, 1, 7, 79.2 drāvayetkāñcanaṃ tatra vapetsūtasamā drutiḥ //
ĀK, 1, 9, 123.2 pūrvavatkāntasatvasya jāraṇā sūtarāṭsamā //
ĀK, 1, 15, 283.1 vainateyasamā dṛṣṭirdivā paśyati tārakāḥ /
ĀK, 1, 15, 366.2 sitā sarvasamā yojyā tatsamaṃ gopayaḥ kṣipet //
ĀK, 1, 15, 374.1 etatsamā ca vijayā madhunā lolayetsukham /
ĀK, 1, 15, 377.2 śrīkhaṇḍacūrṇaṃ ca palaṃ caitatsarvasamā sitā //
ĀK, 1, 15, 426.1 tatsamā vijayā hanti gudakīlāṃśca ṣaḍvidhān /
ĀK, 1, 15, 427.1 etatsamā ca vijayā sarpiṣā sevyatāṃ budhaiḥ /
ĀK, 1, 15, 437.1 śuṇṭhī harītakī tulye tatsamā ca jayā tathā /
ĀK, 1, 15, 439.1 priyālamajjā taistulyā caitatsarvasamā jayā /
ĀK, 1, 15, 449.1 sarvaiḥ samāṃśā vijayā sitā sarvasamā śubhā /
ĀK, 1, 15, 451.1 etaiḥ samā siddhamūlī sarvatulyā ca śarkarā /
ĀK, 1, 15, 452.2 jayā samā samasitā vṛṣyāyuṣyabalapradā //
ĀK, 1, 15, 455.1 nistvaṅmarkaṭikābījaṃ māṣacūrṇaṃ samā jayā /
ĀK, 1, 16, 28.1 pādāṃśaṃ mṛtamabhrakaṃ ca vijayā tulyauṣadhānāṃ samā sarveṣāṃ sadṛśā sitā ca madhunā cājyena saṃyojitā /
ĀK, 1, 17, 74.2 trivṛtsarvasamā yojyā hyetatsarvasamā sitā //
ĀK, 1, 17, 74.2 trivṛtsarvasamā yojyā hyetatsarvasamā sitā //
ĀK, 1, 24, 72.1 sūtakaṃ gandhakaṃ tāraṃ meṣavallīvasā samā /
ĀK, 1, 26, 159.2 samaiḥ samā ca mūṣāmṛnmahiṣīdugdhasaṃyutā //
ĀK, 2, 9, 27.2 rasavīryavipākeṣu somavallīsamā smṛtā //
Āryāsaptaśatī
Āsapt, 2, 208.1 guruṣu militeṣu śirasā praṇamasi laghuṣūnnatā sameṣu samā /
Śyainikaśāstra
Śyainikaśāstra, 6, 46.2 daṇḍavat patanaṃ lakṣye samākrāntiḥ samā matā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 68.3 valmīkamṛt sarvasamā tadardhaṃ vastraṃ tathā gomayakaṃ ca sarvam //
Bhāvaprakāśa
BhPr, 6, 8, 148.1 lepādetadguṇā proktā bhakṣitā mṛttikāsamā /
Dhanurveda
DhanV, 1, 145.2 yasya prāṇasamā maurvī sa dhanvī dhanvināṃ varaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 16.2, 3.0 dhamettato hemni dugdhakaiḥ samaiva bhāgato dadyāt dhamettato hemni gālite samaḥ hemasamaḥ kalkaḥ dīyeta tato dhamet //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 46.1 na khecarīsamā mudrā na nādasadṛśo layaḥ /
Kokilasaṃdeśa
KokSam, 2, 10.2 vidyudvallī punarapi navārabdhasaṃbhogalīlāvellatkāntāvipulajaghanasrastakāñcīsamaiva //
Mugdhāvabodhinī
MuA zu RHT, 15, 11.2, 2.0 gaganadravaḥ aviśeṣā sāmānyāpi vidhānena kṛtā nirlepā asparśā samā sūtatulyabhāgayojitā satī āroṭaṃ rasanajaṃ pūrvasaṃskāraiḥ saṃskṛtaṃ sūtaṃ badhnāti kena dvandvayogena ubhayamelāpakauṣadhena //
MuA zu RHT, 15, 15.2, 2.0 iti samā tulyabhāgā drutirjīrṇā yasminniti //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 22.1 aṅguṣṭhādūrdhvasaṃlagnā samā ca vahate yadi /
Nāḍīparīkṣā, 1, 45.2 nāḍī tantusamā mandā śītalā śleṣmadoṣajā //
Nāḍīparīkṣā, 1, 48.1 samā sūkṣmā hyaṇuspandā malājīrṇe prakīrtitā /
Nāḍīparīkṣā, 1, 50.2 nāḍī tantusamā mandā śītalā śītadoṣajā //
Nāḍīparīkṣā, 1, 62.2 mṛtasarpasamā nāḍī grahaṇīrogam ādiśet //
Rasakāmadhenu
RKDh, 1, 1, 182.1 pāṣāṇabhedapatrāṇi kṛṣṇā mṛtsnā samā bhavet /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 13.2, 5.0 taiḥ samā samabhāgā prāguktalakṣaṇā mūṣopādānamṛd ekatra kṛtvā mahiṣīdugdhena saṃmardya saṃskṛtā ceyaṃ mṛtkrauñcikāpakṣamātraṃ nānāvidhamūṣārūpo yo bhāgo yantratulyastannirmāṇārthaṃ praśastatvena bahuṣu grantheṣu kathitā //
RRSṬīkā zu RRS, 10, 28.2, 2.0 gatvaradravyaṃ pāradarasakamanaḥśilāharitālaprabhṛti madhye dattvā kulālena yā nirmukhaiva vidhīyate etatsamā tāmramūṣā rasahṛdaye 'ṣṭādaśāvabodhe 'bhihitā //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 176.1 tathāgatasya prajñābhāsamā hyādityacandravat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 87.2 nānyā devi triloke 'pi tvatsamā dṛśyate 'ṅganā //
SkPur (Rkh), Revākhaṇḍa, 29, 36.2 triṣu lokeṣu kā tvanyā dṛśyate saritā samā //
SkPur (Rkh), Revākhaṇḍa, 193, 43.1 pralayāgnisahasrasya samā dīptistavācyuta /