Occurrences

Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Śikṣāsamuccaya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Rasasaṃketakalikā

Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 25.0 athāsmā araṇī āharaty āśvatthīṃ śamīgarbhīm apy aśamīgarbhīṃ vā caturaṅgulam utsedhāṃ dvādaśāṅgulaṃ vistīrṇāṃ ṣoḍaśāṅgulam āyatām api vā prādeśamātrīṃ sarvataḥ samāṃ caturaṅgulam evotsedhām //
Jaiminīyabrāhmaṇa
JB, 2, 1, 18.0 imāṃ vā ayaṃ hyo 'vadad imāṃ pūrvedyur imāṃ pūrvasamām //
Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 36.0 madhye nābhiṃ karoti prādeśasamāṃ catuḥsraktim //
Mānavagṛhyasūtra
MānGS, 2, 7, 4.3 śivāmajasrāṃ śivāṃ śāntāṃ suhemantām uttarāmuttarāṃ samāṃ kriyāsam /
Ṛgvedakhilāni
ṚVKh, 4, 2, 11.2 sā māṃ samāṃ diśāṃ devī sarvataḥ parirakṣatu sarvataḥ parirakṣatu oṃ namaḥ //
Carakasaṃhitā
Ca, Sū., 5, 24.1 aṅguṣṭhasaṃmitāṃ kuryādaṣṭāṅgulasamāṃ bhiṣak /
Ca, Cik., 1, 76.0 harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt //
Ca, Cik., 2, 7.2 tasyottarakālamagnibalasamāṃ mātrāṃ khādet paurvāhṇikaḥ prayogo nāparāhṇikaḥ sātmyāpekṣaścāhāravidhiḥ /
Ca, Cik., 1, 3, 32.2 rasāyanaguṇānveṣī samāmekāṃ prayojayet //
Ca, Cik., 1, 3, 42.1 prayojayan samām ekāṃ triphalāyā rasāyanam /
Ca, Cik., 1, 4, 21.2 mātrāmagnisamāṃ tasya tata ūrdhvaṃ prayojayet //
Ca, Cik., 2, 4, 27.1 mātrāmagnisamāṃ tasya prātaḥ prātaḥ prayojayet /
Mahābhārata
MBh, 1, 68, 13.81 gatena haṃsīsadṛśīṃ kokilena svare samām /
MBh, 1, 68, 13.82 mukhena candrasadṛśīṃ śriyā padmālayāsamām /
MBh, 1, 116, 7.1 rahasyātmasamāṃ dṛṣṭvā rājā rājīvalocanām /
MBh, 1, 124, 8.4 samām avṛkṣāṃ nirgulmām udakpravaṇasaṃsthitām //
MBh, 1, 145, 31.1 sahadharmacarīṃ dāntāṃ nityaṃ mātṛsamāṃ mama /
MBh, 2, 46, 29.2 matvā śilāsamāṃ toye patito 'smi narādhipa //
MBh, 3, 222, 39.2 nāpi parivade cāhaṃ tāṃ pṛthāṃ pṛthivīsamām //
MBh, 3, 253, 13.2 prāṇaiḥ samām iṣṭatamāṃ jihīrṣed anuttamaṃ ratnam iva pramūḍhaḥ /
MBh, 5, 154, 27.2 saṃbandhiṣu samāṃ vṛttiṃ vartasva madhusūdana //
MBh, 7, 159, 39.1 samāṃ ca viṣamāṃ cakruḥ khurāgrair vikṣatāṃ mahīm /
MBh, 9, 56, 24.1 indrāśanisamāṃ ghorāṃ yamadaṇḍam ivodyatām /
MBh, 10, 1, 46.1 pataṃgāgnisamāṃ vṛttim āsthāyātmavināśinīm /
MBh, 12, 29, 79.1 taṃ piban pāṇim indrasya samām ahnā vyavardhata /
MBh, 12, 192, 68.2 samāṃ kakṣāṃ dhārayato yataḥ satyaṃ tato 'dhikam //
MBh, 13, 105, 43.2 yo gosahasrī śatadaḥ samāṃ samāṃ yo gośatī daśa dadyācca śaktyā /
MBh, 14, 57, 12.2 sa me buddhiṃ prayacchasva samāṃ buddhimatāṃ vara //
MBh, 15, 1, 8.3 samāṃ vṛttim avartanta tayoḥ śvaśrvor yathāvidhi //
Manusmṛti
ManuS, 8, 366.2 śulkaṃ dadyāt sevamānaḥ samām icchet pitā yadi //
Rāmāyaṇa
Rām, Ay, 26, 18.1 bhaktāṃ pativratāṃ dīnāṃ māṃ samāṃ sukhaduḥkhayoḥ /
Rām, Yu, 85, 9.1 pragṛhya vipulāṃ ghorāṃ mahīdharasamāṃ śilām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 24, 4.2 yavamāṣamayīṃ pālīṃ netrakośād bahiḥ samām //
AHS, Utt., 34, 24.2 snigdhasvinnāṃ tathā yoniṃ duḥsthitāṃ sthāpayet samām //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 58.2 uṣitā varjitā duḥkhair ahorātrasamāṃ samām //
Daśakumāracarita
DKCar, 2, 1, 22.1 sahasva vāsu māsadvayam iti prāṇaparityāgarāgiṇīṃ prāṇasamāṃ samāśvāsyārivaśyatāmayāsīt //
DKCar, 2, 1, 58.1 kiṃ tava karaṇīyam iti praṇipatantī vārtayānayā matprāṇasamāṃ samāśvāsaya iti vyādiśya visasarja //
Harivaṃśa
HV, 6, 8.1 samāṃ ca kuru sarvatra māṃ tvaṃ dharmabhṛtāṃ vara /
Kirātārjunīya
Kir, 10, 13.2 dadhad alaghu tapaḥ kriyānurūpaṃ vijayavatīṃ ca tapaḥsamāṃ samṛddhim //
Kūrmapurāṇa
KūPur, 2, 11, 53.2 nāsikāgre samāṃ dṛṣṭimīṣadunmīlitekṣaṇaḥ //
Liṅgapurāṇa
LiPur, 1, 5, 42.1 tathā kanakapītāṃ sa pīvarīṃ pṛthivīsamām /
LiPur, 1, 70, 132.2 pṛthivīṃ ca samāṃ kṛtvā pṛthivyāṃ so'cinod girīn //
LiPur, 1, 99, 12.2 sasarja devīṃ vāmāṅgātpatnīṃ caivātmanaḥ samām //
Matsyapurāṇa
MPur, 154, 426.1 sā tatra rajanīṃ mene varṣāyutasamāṃ satī /
Suśrutasaṃhitā
Su, Sū., 36, 3.1 śvabhraśarkarāśmaviṣamavalmīkaśmaśānāghātanadevatāyatanasikatābhir anupahatāmanūṣarāmabhaṅgurāmadūrodakāṃ snigdhāṃ prarohavatīṃ mṛdvīṃ sthirāṃ samāṃ kṛṣṇāṃ gaurīṃ lohitāṃ vā bhūmimauṣadhārthaṃ parīkṣeta /
Su, Cik., 3, 24.1 bhagnāṃ vā sandhimuktāṃ vā sthāpayitvāṅgulīṃ samām /
Su, Cik., 30, 18.2 śvetāṃ vicitrakusumāṃ kākādanyā samāṃ kṣupām //
Viṣṇupurāṇa
ViPur, 1, 4, 47.1 tataḥ kṣitiṃ samāṃ kṛtvā pṛthivyāṃ so 'cinod girīn /
Śatakatraya
ŚTr, 1, 45.1 parikṣīṇaḥ kaścit spṛhayati yavānāṃ prasṛtaye sa paścāt sampūrṇaḥ kalayati dharitrīṃ tṛṇasamām /
Śikṣāsamuccaya
ŚiSam, 1, 52.2 sumerusamāṃ satkāyadṛṣṭim utpādya bodhicittam utpadyate /
Bhāgavatapurāṇa
BhāgPur, 4, 1, 20.2 prajām ātmasamāṃ mahyaṃ prayacchatv iti cintayan //
BhāgPur, 4, 16, 22.2 yo līlayādrīnsvaśarāsakoṭyā bhindansamāṃ gāmakarodyathendraḥ //
BhāgPur, 4, 18, 11.1 samāṃ ca kuru māṃ rājandevavṛṣṭaṃ yathā payaḥ /
BhāgPur, 11, 7, 67.2 bhāryāṃ cātmasamāṃ dīno vilalāpātiduḥkhitaḥ //
Bhāratamañjarī
BhāMañj, 13, 1385.1 tato girīndrānullaṅghya samāṃ maṇimayīṃ bhuvam /
Kathāsaritsāgara
KSS, 3, 4, 91.1 kiṃcidgatvā ca samprāpya samāṃ bhūmiṃ sa bhūpatiḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 211.1 guṇānusāriṇīṃ pūjāṃ samāṃ dṛṣṭiṃ ca yo naraḥ /
Rasamañjarī
RMañj, 6, 294.1 sarvaiḥ samāṃ śarkarāṃ ca dattvā śāṇonmitaṃ dadet /
Rasaprakāśasudhākara
RPSudh, 2, 60.2 kṛtvā mūṣāṃ samāṃ śuddhāṃ dahanopalanirmitām //
RPSudh, 3, 19.2 satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak //
Rasaratnākara
RRĀ, Ras.kh., 2, 80.1 aśvagandhāsamāṃ yaṣṭiṃ dhātrīphalarasairdinam /
RRĀ, V.kh., 8, 76.1 śuddhasūtasamāṃ rājīṃ mardayetkanyakādravaiḥ /
RRĀ, V.kh., 18, 60.1 evaṃ samāṃ drutiṃ sūte jārayetkramayogataḥ /
RRĀ, V.kh., 18, 91.1 drutiṃ samasamāṃ sūte dvaṃdvayitvātha jārayet /
Rasendracintāmaṇi
RCint, 2, 27.1 sitasaindhavaṃ nidhāya sphaṭikārīṃ tatsamāṃ ca tasyordhve /
Rasendracūḍāmaṇi
RCūM, 16, 50.1 varāṃ lohasamāṃ sthūlāṃ sparśamātreṇa līlayā /
Rasārṇava
RArṇ, 15, 161.1 ebhir vyastaiḥ samastairvā piṣṭīṃ kṛtvā same samām /
Ānandakanda
ĀK, 1, 4, 179.1 tatsatvaṃ taccaturthāṃśaṃ mākṣikaṃ tatsamāṃ śilām /
ĀK, 1, 15, 252.1 etatsamāṃ mahānīlīṃ cūrṇayet snigdhabhāṇḍake /
ĀK, 1, 15, 428.1 śarkarāṃ madhu viśvaṃ ca māgadhīṃ tatsamāṃ jayām /
ĀK, 1, 15, 457.1 kurvīta bhāvanāṃ paścāccūrṇayettatsamāṃ jayām /
ĀK, 1, 15, 459.2 anātape ca saṃśoṣya cūrṇayettatsamāṃ jayām //
ĀK, 1, 24, 152.1 ebhirvyastaiḥ samastairvā piṣṭiṃ kṛtvā same samām /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 26.2, 6.0 agnisamāmiti agnyanurūpām //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 265.2 sarvaiḥ samāṃ śarkarāṃ ca dattvā śāṇonmitāṃ pibet //
Bhāvaprakāśa
BhPr, 7, 3, 185.1 tasyāḥ sthālyā mukhe sthālīmaparāṃ dhārayetsamām /
Rasasaṃketakalikā
RSK, 2, 31.1 vaṅgavannāgabhasmāpi kṛtvādau tatsamāṃ śilām /