Occurrences

Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Mānavagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Mahābhārata
Nāṭyaśāstra
Bhāratamañjarī
Rasaratnākara
Rasārṇava

Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 8.0 apareṇāgniṃ prāṅmukha upaviśya samāv apracchinnāgrau darbhau prādeśamātrau pavitre kṛtvānyena nakhācchittvādbhir anumṛjya //
Bhāradvājaśrautasūtra
BhārŚS, 7, 9, 5.0 samāvantau kṛtvāṇimati sthavimat pravayati divaḥ sūnur asīti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 3, 31.0 samau pakṣau cikīrṣan pañcāyanamāsān kṛtvā daśarātramiśraṃ māsam uddharet //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 23.0 samāvapracchinnāgrau darbhau prādeśamātrau pavitre kṛtvānyena nakhāc chittvādbhir anumṛjya pavitrāntarhite pātre 'pa ānīyopabilaṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūyottareṇāgniṃ darbheṣu sādayitvā darbhair apidadhāti //
Jaiminīyabrāhmaṇa
JB, 1, 235, 20.0 tāv eva tat samau karoti //
Mānavagṛhyasūtra
MānGS, 2, 2, 14.0 athājyabhāgau juhotyāgneyamuttarārdhe saumyaṃ dakṣiṇārdhe samāvanakṣṇau //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 6, 3.0 samāvagravantau darbhau prādeśamātrau pavitre kṛtvā pavitre stha iti chinatti na nakhena //
Vārāhagṛhyasūtra
VārGS, 1, 12.0 samāv apracchinnaprāntau darbhau prādeśamātrau pavitre stho vaiṣṇavye ity oṣadhyā chittvā viṣṇormanasā pūte stha ity adbhis trir unmṛjya prokṣaṇīr dharmaiḥ saṃskṛtya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasaṃvapanam iti yathādevataṃ carum adhiśritya sruksruvaṃ pramṛjyābhyukṣyāgnau pratāpyāditir asi nācchinnapattrety ājyam agnāv adhiśrayati //
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 17.1 makhasya śiro 'sīti piṇḍam abhimantrya pūṣā vāṃ viśvavedā vibhajatu yathābhāgaṃ vyāvartethām iti samau karoti //
Mahābhārata
MBh, 3, 96, 6.1 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ /
MBh, 3, 96, 11.1 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ /
MBh, 3, 96, 17.1 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ /
MBh, 5, 58, 11.1 indraviṣṇusamāvetau mandātmā nāvabudhyate /
MBh, 6, BhaGī 5, 27.2 prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau //
MBh, 7, 124, 31.3 mama prāṇasamau caiva diṣṭyā paśyāmi vām aham //
MBh, 12, 139, 71.3 samau ca śvamṛgau manye tasmād bhakṣyā śvajāghanī //
Nāṭyaśāstra
NāṭŚ, 4, 68.2 svastikau tu karau kṛtvā prāṅmukhordhvatalau samau //
Bhāratamañjarī
BhāMañj, 6, 91.2 nāsāntare samau dhṛtvā prāṇāpānau vimuktaye //
Rasaratnākara
RRĀ, R.kh., 8, 41.2 rasagandhau samau kṛtvā kākatuṇḍasya mūlakam //
Rasārṇava
RArṇ, 17, 42.2 amlena tridinaṃ piṣṭvā tārārkau melayet samau //
RArṇ, 17, 131.1 raktapītau samau kṛtvā tābhyāṃ tulyaṃ ca mākṣikam /