Occurrences

Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kātyāyanasmṛti
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Hitopadeśa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Yogaratnākara

Gautamadharmasūtra
GautDhS, 1, 6, 10.1 tathānyaḥ pūrvaḥ pauro 'śītikāvaraḥ śūdro 'pyapatyasamena //
Jaiminīyabrāhmaṇa
JB, 1, 247, 6.0 sa yathā samena viṣamam atītya pratyavekṣetaivam evaitaṃ mṛtyuṃ parāṅ atītya pratyavekṣate //
Buddhacarita
BCar, 7, 43.2 vāsastvayā hīndrasamena sārdhaṃ bṛhaspaterabhyudayāvahaḥ syāt //
Mahābhārata
MBh, 1, 84, 8.1 duḥkhe na tapyen na sukhena hṛṣyet samena varteta sadaiva dhīraḥ /
MBh, 3, 114, 6.1 samena devayānena pathā svargam upeyuṣaḥ /
MBh, 3, 173, 2.2 vaneṣu teṣveva tu te narendrāḥ sahārjunenendrasamena vīrāḥ /
MBh, 5, 196, 11.1 te samena pathā yātvā yotsyamānā mahārathāḥ /
MBh, 9, 3, 42.1 hīyamānena vai saṃdhiḥ paryeṣṭavyaḥ samena ca /
MBh, 12, 125, 11.2 muhūrtam eva rājendra samena sa pathāgamat //
MBh, 13, 20, 30.2 samena bhūmibhāgena yayau prītipuraskṛtaḥ //
MBh, 14, 50, 38.1 samena sarvabhūteṣu niḥspṛheṇa nirāśiṣā /
Rāmāyaṇa
Rām, Ay, 67, 2.2 vihīnasyātha pitrā ca bhrātrā pitṛsamena ca //
Rām, Yu, 26, 8.1 hīyamānena kartavyo rājñā saṃdhiḥ samena ca /
Rām, Utt, 24, 22.2 sa tvayā dayitastatra bhrātrā śatrusamena vai //
Daśakumāracarita
DKCar, 2, 6, 75.1 nītvā copakāryāmātmasamena snānabhojanaśayanādivyatikareṇopācaram //
Kātyāyanasmṛti
KātySmṛ, 1, 475.1 evaṃ dharmāsanasthena samenaiva vivādinā /
Laṅkāvatārasūtra
LAS, 2, 143.11 tadyathā mahāmate mano'pratihataṃ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham /
Liṅgapurāṇa
LiPur, 1, 49, 16.2 jambūdvīpasya vistārātsamena tu samantataḥ //
LiPur, 1, 53, 28.1 vistārānmaṇḍalāccaiva puṣkarasya samena tu /
Matsyapurāṇa
MPur, 38, 8.1 duḥkhe na tapyeta sukhe na hṛṣyetsamena varteta sadaiva dhīraḥ /
Viṣṇupurāṇa
ViPur, 2, 4, 33.2 vistārācchālmalasyaiva samena tu samantataḥ //
ViPur, 2, 4, 86.2 samena puṣkarasyaiva vistārānmaṇḍalāt tathā //
Hitopadeśa
Hitop, 4, 25.2 sandhim icchet samenāpi saṃdigdho vijayo yudhi /
Hitop, 4, 28.3 ato 'haṃ bravīmi sandhim icchet samenāpi ityādi /
Rasaprakāśasudhākara
RPSudh, 4, 40.1 ravitulyena balinā sūtakena samena ca /
Rasaratnasamuccaya
RRS, 5, 63.1 śulbatulyena sūtena balinā tatsamena ca /
Rasaratnākara
RRĀ, V.kh., 4, 112.2 tulyairbhūnāgajīvairvā gandhakena samena vā //
RRĀ, V.kh., 7, 67.2 samena pūrvakalkena ruddhvā tadvatpuṭe pacet //
RRĀ, V.kh., 10, 25.2 samena jārayetsūtaṃ dviguṇena tu sārayet //
Rasendracintāmaṇi
RCint, 6, 30.1 sūtena samenetyarthaḥ /
Rasendracūḍāmaṇi
RCūM, 14, 66.2 śulbatulyena sūtena balinā tatsamena ca //
Rasārṇava
RArṇ, 15, 21.2 samaṃ taṃ jārayet sūtaṃ sārayitvā samena tu /
RArṇ, 15, 150.1 athavā sārayitvā tu samena saha sūtakam /
RArṇ, 16, 67.1 sūto mṛto hanti samena vaṅgaṃ tenaiva hanyāddviguṇaṃ ca tāram /
Ānandakanda
ĀK, 1, 24, 20.1 samaṃ tu jārayetsūte sārayitvā samena tu /
ĀK, 1, 24, 181.1 samena loṇayantrasthaṃ kṛtvā tadvipaceddinam /
ĀK, 2, 4, 56.2 śulbatulyena sūtena balinā tatsamena ca //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 189.2 khadirasya kaṣāyeṇa samena paripācitam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 2.0 āraṃ pītalohaṃ tacca tāmrasaṃbhavaṃ vadantyeke tena gandhakakalkena samenārasamānena śuddhānyamladravairmuhuriti pūrvam ārapatrāṇi amladravairjambīraprabhṛtikaiḥ muhuriti velātrayaṃ viśuddhāni kṛtvā paścādgandhakakalkena lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 17.0 asyānupānam āha khadirasya khadirasārasya kaṣāyeṇa kvathitarūpeṇa samena vākucīphalacūrṇasamānamānena saha paripācitaṃ taditi vākucīcūrṇaṃ tacca triśāṇaṃ ṭaṅkatrayaṃ saṃgṛhya gavāṃ kṣīraiḥ traiphalaiḥ kvāthairvā pibet //
Bhāvaprakāśa
BhPr, 7, 3, 122.2 samena kāṃsyapatrāṇi śuddhānyamladravairmuhuḥ //
Mugdhāvabodhinī
MuA zu RHT, 18, 55.2, 8.0 punarhemasamena kanakatulyāṃśena mātrātulyaṃ militaṃ sat ruciraṃ manoramaṃ kanakaṃ sarvaṃ bhavedityarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 36.2 anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet //
Rasārṇavakalpa
RAK, 1, 90.1 daśāṃśe lakṣavedhī syātprāguktena samena tu /
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 82.1 dharmaṃ ca deśayamāno 'nūnamanadhikaṃ dharmaṃ deśayati samena dharmapremṇā na ca kasyacidantaśo dharmapremṇāpyadhikataramanugrahaṃ karotīmaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ //
Yogaratnākara
YRā, Dh., 38.1 śulbatulyena sūtena balinā tatsamena ca /