Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 143.2 jitvā śakraṃ raṇe vīro mohayitvāmarānraṇe //
BhāMañj, 1, 443.1 kathaṃ tvayi sthite vīra dauhitro me nṛpo bhavet /
BhāMañj, 1, 443.2 ityukte dāśarājena vīraḥ śāṃtanavo 'bravīt //
BhāMañj, 1, 445.2 tvatsutānāṃ tu vīrāṇāṃ rājyaṃ ko vārayiṣyati //
BhāMañj, 1, 454.2 vīraścitrāṅgadenaiva gandharveṇāhato 'riṇā //
BhāMañj, 1, 526.3 pāṇḍustu mṛgayāśīlo dhanvī vīraścaranvane //
BhāMañj, 1, 614.2 tasyāmajījanadvīramaśvatthāmānamātmajam //
BhāMañj, 1, 685.2 samutpatya ca tatkopādvīraḥ prāha suyodhanaḥ //
BhāMañj, 1, 841.1 iti śrutvāvadadvīro jananīṃ brāhmaṇapriyaḥ /
BhāMañj, 1, 904.2 taṃ mumoca na vīrāṇāṃ viṣamastheṣu vikramaḥ //
BhāMañj, 1, 905.2 nirjito 'haṃ tvayā vīra darpastyakto 'dhunā mayā //
BhāMañj, 1, 912.1 tatpārthavacanaṃ śrutvā vīraścitraratho 'bravīt /
BhāMañj, 1, 925.1 vīkṣya vīro 'pi nṛpatestāmāyatavilocanām /
BhāMañj, 1, 950.2 śṛṇu prabhāvaṃ vīrasya tasya śāntātmano muneḥ //
BhāMañj, 1, 958.2 śakṛtaśca śakānvīrānyonijānyavanānapi //
BhāMañj, 1, 997.2 apūrayadvītasakhyaiḥ kuvīrasadṛśo dhanaiḥ //
BhāMañj, 1, 1014.1 tataḥ praṇamya taṃ vīrāḥ prasannahṛdayānanam /
BhāMañj, 1, 1018.2 niveśya mātaraṃ vīrāḥ svayaṃvaramahīṃ yayuḥ //
BhāMañj, 1, 1020.1 savyasācī sa cejjīvedvīro mama sutāṃ paraḥ /
BhāMañj, 1, 1065.1 śakto 'yamathavā vīraḥ surarūpaśca dṛśyate /
BhāMañj, 1, 1091.2 te prāpurmātaraṃ vīrāḥ karmaśālāntarasthitām //
BhāMañj, 1, 1163.1 iti duryodhanenokte vīrastapanasaṃbhavaḥ /
BhāMañj, 1, 1189.2 ajātaśatrorvīrasya hṛdayād apakṛṣyatām //
BhāMañj, 1, 1222.2 rarakṣuḥ pṛthivīṃ vīrā dorbhirbhogīndrasannibhaiḥ //
BhāMañj, 1, 1262.2 ujjahāra balādvīro grāhaṃ kuñjarasaṃnibham //
BhāMañj, 1, 1265.1 kaściduddhṛtya vo vīraḥ śāpaśāntiṃ vidhāsyati /
BhāMañj, 1, 1274.2 hṛṣṭau viviśaturvīrau dvārakāmutsavākulām //
BhāMañj, 1, 1287.2 kṛṣṇasyānumato vīro rathī jiṣṇurjahāra tām //
BhāMañj, 1, 1292.2 vīrānutkaṇṭhite hantuṃ sāraṇe tarasā raṇe //
BhāMañj, 1, 1310.2 śāstreṣu cābhavadvīraḥ priyo rākendusundaraḥ //
BhāMañj, 5, 3.2 babhāse sā sabhā vīrair dyaur ivāmaraśekharaiḥ //
BhāMañj, 5, 43.1 gate tasminmadhuripurvṛṣṇivīraiḥ sahāparaiḥ /
BhāMañj, 5, 66.1 samare vajriṇaṃ vīraṃ kavalīkṛtya helayā /
BhāMañj, 5, 137.1 gatvā pāṇḍusutānvīrānpratyāyāto 'dya saṃjayaḥ /
BhāMañj, 5, 208.1 vīravaktrābjapatitāḥ saubhadrasya śilīmukhāḥ /
BhāMañj, 5, 231.2 vīro yuddhaṃ ca yenāsya vipulo balasaṃgrahaḥ //
BhāMañj, 5, 236.2 ārjunirdraupadeyāśca sthitā vīrā yuyutsavaḥ //
BhāMañj, 5, 363.2 ajātaśatruryasyājñā vīrairmūrdhnābhinandyate //
BhāMañj, 5, 398.1 so 'bravīdvajriṇaṃ vīro viṣṇuṃ ca surasaṃnidhau /
BhāMañj, 5, 437.1 haryaśvaṃ nāma sa nṛpaṃ vīraṃ matimatāṃ varam /
BhāMañj, 5, 477.2 uttejanaṃ tu bhīmasya na vīrasyopayujyate //
BhāMañj, 5, 485.1 śrutvaitatsādaraṃ vīraḥ karṇaḥ kṛṣṇamabhāṣata /
BhāMañj, 5, 490.2 pārthāndrakṣyasi vaikuṇṭhavīrānvijayaśālinaḥ //
BhāMañj, 5, 505.2 bhuṅkṣva vīra mahīṃ kṛtsnāṃ mā pāpānkauravānbhaja //
BhāMañj, 5, 515.1 kṛṣṇasyānumate vīraṃ dhṛṣṭadyumnaṃ mahābhujam /
BhāMañj, 5, 520.2 nāmabhirmenire vīrā devānapi na durjayān //
BhāMañj, 5, 529.1 astu naḥ śaktimānvīraḥ kārtikeya ivāparaḥ /
BhāMañj, 5, 557.2 uvāca kalpayanvīravaktreṣu pulakaśriyam //
BhāMañj, 5, 558.2 saṃgame sarvavīrāṇāṃ mahāratharathāntaram //
BhāMañj, 5, 560.1 hārdikyo 'tiratho vīro madrarājaśca tatsamaḥ /
BhāMañj, 5, 562.1 suśarmā sānujo vīro ratho vīrataro mama /
BhāMañj, 5, 563.1 khyātau rathottamau vīrau daṇḍadhāraśca bhūpatiḥ /
BhāMañj, 5, 563.2 rathottamau mahāvīrānugrāyudhabṛhadbalau //
BhāMañj, 5, 564.1 śāradvataḥ kṛpo vīro yūthapānāṃ tu yūthapaḥ /
BhāMañj, 5, 567.1 bāhlikastatsamo vīraḥ satyamān uttamo rathaḥ /
BhāMañj, 5, 578.1 ityukte sūtaputreṇa vīraḥ śāntanavo 'bravīt /
BhāMañj, 5, 582.2 viditaḥ sarvavīrāṇāṃ yādṛśaḥ phalguno rathaḥ //
BhāMañj, 5, 584.2 rathau mama matau vīrau yudhāmanyūttamaujasau //
BhāMañj, 5, 587.1 kuntibhojaścekitānaḥ pañca vīrāśca kekayāḥ /
BhāMañj, 5, 589.3 draupadaḥ satyajidvīro mato me 'ṣṭaguṇo rathaḥ //
BhāMañj, 5, 590.2 anye tvardharathā vīrāḥ pārthivāḥ pāṇḍunandanāḥ //
BhāMañj, 5, 595.2 nākāmāmabalāṃ vīra balānmā hartumarhasi //
BhāMañj, 5, 622.1 yatheṣṭaṃ vīra yudhyasva śiṣyairanugato nṛpaiḥ /
BhāMañj, 5, 623.2 udatiṣṭhatkurukṣetre vīraḥ samarasaṃmukhaḥ //
BhāMañj, 5, 626.2 vīrā bhayapraṇāmeṣu bharatā na hi śikṣitāḥ //
BhāMañj, 6, 8.1 vīrāṇāṃ bhūmipālānāmaśeṣe 'sminsamāgame /
BhāMañj, 6, 131.1 bhīṣmadroṇamukhānvīrānpraviṣṭānvadanāni te /
BhāMañj, 6, 134.1 kurusenāgragānvīrānpūrvaṃ vinihatānmayā /
BhāMañj, 6, 179.2 uktveti vīro gāṇḍīvamācakarṣa raṇotsukaḥ //
BhāMañj, 6, 188.2 bhrātṛbhiḥ sahito vīrairdhunāno vipulaṃ dhanuḥ //
BhāMañj, 6, 192.1 rakṣasāṃ pravaraṃ vīraṃ ghaṭotkacam alumbusaḥ /
BhāMañj, 6, 196.1 anye ca vīrā rājāno rājasiṃhāḥ prahāriṇaḥ /
BhāMañj, 6, 198.2 vīrāṇāṃ tumulaṃ yuddhaṃ nirmaryādamavartata //
BhāMañj, 6, 199.1 tataḥ śirobhirvīrāṇāṃ patitotphullitair muhuḥ /
BhāMañj, 6, 201.2 bhīṣmamabhyādravadvīro miṣatāṃ sarvabhūbhujām //
BhāMañj, 6, 230.1 tato droṇamukhā vīrā dhṛṣṭadyumnapurogamaiḥ /
BhāMañj, 6, 236.1 duryodhanasutaṃ vīraṃ lakṣmaṇaṃ śauryalakṣaṇam /
BhāMañj, 6, 238.1 kuruvīraiḥ parivṛtaṃ vilokya sutamarjunaḥ /
BhāMañj, 6, 245.1 bhīṣmadroṇamukhairvīraiḥ phalguṇapramukhā raṇe /
BhāMañj, 6, 247.2 praviśya cakraturvīrau vyākulāṃ paravāhinīm //
BhāMañj, 6, 249.1 haiḍambabāṇanihatā vīrāstasya padānugāḥ /
BhāMañj, 6, 273.2 uvāca sātyakiṃ vīraṃ yudhyamānaṃ prayatnataḥ //
BhāMañj, 6, 294.2 saubhadrapramukhā vīrānbhīṣmamukhyānayodhayan //
BhāMañj, 6, 296.1 nirviśeṣaṃ tayoḥ kṣipraṃ vīrayor yudhyamānayoḥ /
BhāMañj, 6, 296.2 eko droṇimukhānvīrānabhimanyurayodhayat //
BhāMañj, 6, 314.2 saha droṇādibhirvīrairbhīṣmastaṃ deśamādravat //
BhāMañj, 6, 328.2 patatāṃ tatra vīrāṇāṃ svanastumulo 'bhavat //
BhāMañj, 6, 332.1 vīreṇa bhūriśravasā saṃsaktaṃ vīkṣya sātyakim /
BhāMañj, 6, 346.1 draupadeyeṣu vīreṣu yudhyamāneṣu kauravaiḥ /
BhāMañj, 6, 358.1 vīraṃ sa hatvā haiḍambaṃ pāṇḍavānāmanīkinīm /
BhāMañj, 6, 389.2 suyodhanānujānvīrānprāhiṇodyamamandiram //
BhāMañj, 6, 408.2 abhimanyuḥ kurucamūragre vīro vyadārayat //
BhāMañj, 6, 445.1 na taṃ paśyāmi lokeṣu vīro māṃ vijayeta yaḥ /
BhāMañj, 6, 448.2 śikhaṇḍipramukhā vīrāḥ parānīkamupādravan //
BhāMañj, 6, 455.1 dhṛṣṭadyumnamukhairvīraiḥ kauravāṇāṃ tarasvinām /
BhāMañj, 6, 456.1 tato droṇiprabhṛtayo vīrā droṇasya śāsanāt /
BhāMañj, 6, 461.1 tataḥ kurucamūvīrāḥ pāṇḍavānāṃ mahārathān /
BhāMañj, 6, 467.1 vīrāṇāṃ bhīṣmaviśikhairayuteṣu patatsu ca /
BhāMañj, 6, 477.2 yudhyamāneṣu vīreṣu bhūtāviṣṭeṣvivākulam //
BhāMañj, 6, 479.2 tasminnipatite vīre ketau sarvadhanuṣmatām //
BhāMañj, 6, 480.1 mahatāmapi vīrāṇāṃ hṛdayāni cakampire /
BhāMañj, 6, 493.2 bhajasva pārtheṣu śamaṃ vīrāste bhrātarastava //
BhāMañj, 7, 3.2 pṛṣṭo vaicitravīryeṇa vīrasaṃhāramabhyadhāt //
BhāMañj, 7, 7.2 sa babhau śaktimānvīro mahāsena ivāparaḥ //
BhāMañj, 7, 10.1 praṇetā sarvavīrāṇāṃ sadṛśaḥ prājyatejasā /
BhāMañj, 7, 17.2 avartata mahadyuddhaṃ vīrāṇāṃ dehaśātanam //
BhāMañj, 7, 20.1 yudhiṣṭhiramukhānvīrānkopāddroṇamabhidrutān /
BhāMañj, 7, 22.2 śalyaṃ ca virathaṃ vīro vidadhe balināṃ varam //
BhāMañj, 7, 23.2 gadayā vīravārinyā bhīmaśca tamavārayat //
BhāMañj, 7, 26.2 tau dṛṣṭvā patitau vīrāḥ saṃnipetuḥ prahāriṇaḥ //
BhāMañj, 7, 34.1 sa nihatyāstrajālena vīraḥ kuruvarūthinīm /
BhāMañj, 7, 39.2 vīrairmadrakakāmbojalalitaiśca prahāribhiḥ //
BhāMañj, 7, 41.2 pratyūṣe niryayurvīrāḥ suśarmapramukhā nṛpāḥ //
BhāMañj, 7, 45.1 ayaṃ te satyajidvīraḥ pāñcālyaḥ pravaro rathaḥ /
BhāMañj, 7, 60.1 kālāgnitejasaṃ vīraṃ dhaureyaṃ sarvadhanvinām /
BhāMañj, 7, 74.2 duryodhanādayo vīrānbhīmamukhyānsamāpatan //
BhāMañj, 7, 76.1 kṛtabāhau subāhau ca hate vīre yuyutsunā /
BhāMañj, 7, 85.1 bhagadattāstraniṣkṛttavīravaktrāñcitāṃ mahīm /
BhāMañj, 7, 91.1 sa taiḥ parivṛto vīrairhatvā dāśārṇabhūpatim /
BhāMañj, 7, 109.1 tasminnipatite vīre kakude sarvabhūbhujām /
BhāMañj, 7, 116.2 haranvaktrāṇi vīrāṇāṃ pāñcālānsamupādravat //
BhāMañj, 7, 130.1 śatruṃjayaṃ vipāṭaṃ ca vīraṃ cāvarajaṃ śaraiḥ /
BhāMañj, 7, 135.2 vīro niṣphalatāṃ yāto dharmajagrahaṇe mama //
BhāMañj, 7, 150.2 sa muktaśaiśavo vīraḥ kesarīva trihāyanaḥ //
BhāMañj, 7, 152.1 kautukātkṣmāmivāyāto vīraḥ surakumārakaḥ /
BhāMañj, 7, 152.2 akaṭhoratarākāro vīro jaraṭhavikramaḥ //
BhāMañj, 7, 155.1 dṛṣṭvā praviṣṭaṃ taṃ sarve kuruvīrāḥ samādravan /
BhāMañj, 7, 159.2 tānbāṇavarṣiṇo vīrānvidhāya vimukhāñśaraiḥ //
BhāMañj, 7, 174.2 vṛṣasenaṃ sa vidrāvya vīro vaikartanātmajam //
BhāMañj, 7, 185.1 saubhadramādravadvīraḥ saha sarvairmahārathaiḥ /
BhāMañj, 7, 202.2 sa tānāpatato vīrānmaṇḍalīkṛtakārmukaḥ //
BhāMañj, 7, 205.2 maṇḍalāni caranvīro durlakṣyaḥ samapadyata //
BhāMañj, 7, 210.2 subalasyātmajaṃ vīraṃ kālikeyaṃ jaghāna saḥ //
BhāMañj, 7, 217.1 tasminnipatite vīre bālacūta ivānilaiḥ /
BhāMañj, 7, 228.2 dhruvaṃ sa nihataḥ pāpairvīro rājīvalocanaḥ //
BhāMañj, 7, 229.3 yaśomayīṃ praviṣṭo 'sau vīraḥ kalpasthirāṃ tanum //
BhāMañj, 7, 248.1 ahaṃ dhanaṃjayaṃ vīraṃ vārayiṣyāmi sāyakaiḥ /
BhāMañj, 7, 271.2 jayadrathaṃ vṛtaṃ vīraiḥ sūcīpāśe nyavedayat //
BhāMañj, 7, 286.1 kṛtavarmamukhānvīrāṃstatastūrṇamabhidrutān /
BhāMañj, 7, 294.1 saritastanaye vīre varṇamāyāḥ śrutāyudhe /
BhāMañj, 7, 299.1 kāmboje nihate vīre bhajyamāne balārṇave /
BhāMañj, 7, 304.2 avāritagatir vīro viveśācyutasārathiḥ //
BhāMañj, 7, 306.1 kathaṃ nu laṅghayedvīra varākastvāṃ pṛthāsutaḥ /
BhāMañj, 7, 318.1 vīrāścānye mahīpālāḥ samabhidrutya saṃhatāḥ /
BhāMañj, 7, 318.2 divyāstravittamā vīrā jalasandhaṃ narādhipam //
BhāMañj, 7, 340.1 ityukte puṣkarākṣeṇa vīrau jiṣṇusuyodhanau /
BhāMañj, 7, 353.1 vadhyamāneṣu vīreṣu jiṣṇunā sarvarājasu /
BhāMañj, 7, 361.1 traigartaṃ vīradhanvānaṃ dhṛṣṭaketuṃ mahāratham /
BhāMañj, 7, 392.2 duryodhanamukhānvīrānayodhayadasaṃbhramaḥ //
BhāMañj, 7, 397.2 ko 'yaṃ te saṃbhramo vīra gatvā rakṣa jayadratham //
BhāMañj, 7, 399.2 ato bahuguṇaṃ vīrau bhīmapārthau kariṣyataḥ //
BhāMañj, 7, 401.2 antaṃ na yātā vīrāṇāṃ saṃpratyarjunasāyakāḥ //
BhāMañj, 7, 404.2 tathā citrarathaṃ vīraṃ pāñcālānavadhīdyudhi //
BhāMañj, 7, 419.1 taṃ vīramamarārātitamovidhvaṃsabhāskaram /
BhāMañj, 7, 421.1 tadgatvā vīra jānīhi vṛttāntaṃ savyasācinaḥ /
BhāMañj, 7, 441.2 karṇasya dalayanvīrānyudhyamānasya sātyakiḥ //
BhāMañj, 7, 462.1 duryodhanānujaṃ vīramāyāntaṃ śaravarṣiṇam /
BhāMañj, 7, 473.2 nardankarebhyo vīrāṇāmāyudhāni nyapātayat //
BhāMañj, 7, 477.1 tānvīkṣya patitānvīrānkṣīṇapuṇyāniva grahān /
BhāMañj, 7, 481.1 vīrānabhimukhānbāṇaviddhānpavananandanaḥ /
BhāMañj, 7, 487.2 vīraḥ kuntīvacaḥ smṛtvā satyaśīlā hi sādhavaḥ //
BhāMañj, 7, 501.2 siktā vīraraseneva diśaḥ pallavitā babhuḥ //
BhāMañj, 7, 503.1 nihatyālambiṣaṃ vīraṃ pravarāṇāṃ prahāriṇām /
BhāMañj, 7, 504.2 abhyadhāvadvīraketurvīro bhūriśravāḥ svayam //
BhāMañj, 7, 504.2 abhyadhāvadvīraketurvīro bhūriśravāḥ svayam //
BhāMañj, 7, 507.2 khaḍgacarmadharau vīrau yuyudhāte cirāya tau //
BhāMañj, 7, 508.2 tayoḥ sthagitasaṃgrāmā vīrāḥ prekṣakatāṃ yayuḥ //
BhāMañj, 7, 519.1 aho vīravrataṃ pārtha kīdṛśaṃ darśitaṃ tvayā /
BhāMañj, 7, 527.1 khaḍgena yajñaśīlasya vīrasya yaśasāṃ nidheḥ /
BhāMañj, 7, 529.1 dhikśabdaḥ sarvavīrāṇāmuttasthau sthagitāmbaraḥ /
BhāMañj, 7, 531.2 śekharaṃ sarvavīrāṇāṃ vadānyaṃ bahuyājinam //
BhāMañj, 7, 532.1 tasminnipatite vīre jayadrathavadhotsukaḥ /
BhāMañj, 7, 544.1 tasminnipatite vīre trailokyāścaryakāriṇā /
BhāMañj, 7, 549.2 āruroha rathaṃ vīro vitīrṇaṃ hariṇā nijam //
BhāMañj, 7, 570.2 niṣpipeṣa padā hatvā vīro duṣkaradurmadaḥ //
BhāMañj, 7, 581.2 gadayā vīraghātinyā niṣpipeṣāśu maulinaḥ //
BhāMañj, 7, 590.1 vīraśayyāsthite bhīṣme śekhare sarvadhanvinām /
BhāMañj, 7, 591.1 adya vīravrataharaṃ harasyāpi kirīṭinam /
BhāMañj, 7, 592.2 loke satyam avīre 'smin ekastvaṃ vīratāṃ gataḥ //
BhāMañj, 7, 592.2 loke satyam avīre 'smin ekastvaṃ vīratāṃ gataḥ //
BhāMañj, 7, 593.2 satataṃ sarvavīrāṇāṃ śravaṇau badhirīkṛtau //
BhāMañj, 7, 596.2 garjanti saphalaṃ vīrāḥ prāvṛṣeṇyā ivāmbudāḥ //
BhāMañj, 7, 605.1 dṛṣṭvā duryodhanaṃ vīraṃ yudhyamānamarātibhiḥ /
BhāMañj, 7, 607.1 dhṛṣṭadyumnaṃ tato jitvā vīraṃ hatvāsya cānugān /
BhāMañj, 7, 613.2 dīpairyuyudhire vīrā gajāśvotsaṅgasaṅgibhiḥ //
BhāMañj, 7, 620.1 tataḥ karṇasuto vīro vṛṣaseno 'rivāhinīm /
BhāMañj, 7, 621.1 vidrāviteṣu vīreṣu vṛṣasenena sāyakaiḥ /
BhāMañj, 7, 622.2 dhṛṣṭadyumno 'vadhīdvīraṃ drumasenaṃ narādhipam //
BhāMañj, 7, 659.2 siddhamantra ivākampo vīro vetālamutthitam //
BhāMañj, 7, 663.1 tataḥ śaurergirā vīraḥ pravaro raudrakarmaṇām /
BhāMañj, 7, 671.1 niśīthe sarvavīreṣu yudhyamāneṣu rakṣasā /
BhāMañj, 7, 678.1 yudhyamānaṃ tato vīraṃ karṇamabhyetya kauravaḥ /
BhāMañj, 7, 680.2 ekavīravadhāyattāṃ suciraṃ parirakṣitām //
BhāMañj, 7, 684.1 hate ghaṭotkace vīre daśakaṇṭhaparākrame /
BhāMañj, 7, 692.1 ityuktavati dāśārhe siddhavīravadhārditāḥ /
BhāMañj, 7, 695.2 adhunā vīra yudhyasva niḥsaṃrambham anākulaḥ //
BhāMañj, 7, 696.2 dharmavīra tyaja krodhaṃ sadā dharmānugo jayaḥ //
BhāMañj, 7, 704.1 tataḥ samastavīrāṇāṃ saṃmukhāhavapātinām /
BhāMañj, 7, 712.2 na śarma lebhire vīrāḥ pīḍitā droṇasāyakaiḥ //
BhāMañj, 7, 717.1 saṃghaṭṭaḥ sarvavīrāṇāṃ tumule samprahāriṇi /
BhāMañj, 7, 725.2 jaghāna vīrayodhānāṃ rathānāmayutāni ṣaṭ //
BhāMañj, 7, 727.1 nighnanprabhadrakānvīrānsomakāśca prahāriṇaḥ /
BhāMañj, 7, 738.1 hate rukmarathe vīre gurau sarvadhanuṣmatām /
BhāMañj, 7, 745.2 bhārgavasya smariṣyanti vīrāḥ kṣattrakulacchidaḥ //
BhāMañj, 7, 753.1 asminmama bhuje vīre gadāpraṇayini sthite /
BhāMañj, 7, 756.2 pituḥ sakhā kimetena gahanā vīravṛttayaḥ //
BhāMañj, 7, 781.1 śastraṃ hṛtvā balādvīraṃ nītvāśu syandanādbhuvam /
BhāMañj, 7, 781.2 vīrau citrojjvalau hṛṣṭau tasthatuḥ kṛṣṇapāṇḍavau //
BhāMañj, 7, 784.2 jaghāna pauravaṃ vīraṃ rājānaṃ ca sudarśanam //
BhāMañj, 7, 792.2 vīrau kṛṣṇārjunāvetau naranārāyaṇāvṛṣī //
BhāMañj, 7, 804.2 bhūpāḥ praviśya śibirāṇi dināvasāne cakruḥ kathāḥ pravaravīrakathānubaddhāḥ //
BhāMañj, 8, 17.1 pāṇḍyasaṃjñe hate vīre mauliratne mahībhujām /
BhāMañj, 8, 18.2 āviṣṭeṣviva vīreṣu yudhi māneṣv avāritam //
BhāMañj, 8, 22.1 tataḥ karṇamukhairvīraiḥ kīrṇāḥ pāñcālasṛñjayāḥ /
BhāMañj, 8, 23.1 hatavīreṣu bhagneṣu chinnadhvajaratheṣu ca /
BhāMañj, 8, 55.2 yena trailokyavīreṇa kauravāḥ parirakṣitāḥ //
BhāMañj, 8, 60.1 kvāsau jayadrathārātirvīro vānaraketanaḥ /
BhāMañj, 8, 77.2 āhūtā vihasanto 'ntarvīrā no kiṃcidūcire //
BhāMañj, 8, 82.2 ūce vaikartano vīraḥ pṛthukopo 'pyavikriyaḥ //
BhāMañj, 8, 94.1 tataḥ pravṛtte vīrāṇāṃ samare prāṇahāriṇi /
BhāMañj, 8, 100.1 dhṛṣṭadyumnamukhānvīrānkurvāṇo virathānmuhuḥ /
BhāMañj, 8, 100.2 ayutāni kṣaṇātkarṇo vīrāṇāmavadhīddaśa //
BhāMañj, 8, 108.1 duryodhanānujānvīrānāyātānbhrāturajñayā /
BhāMañj, 8, 112.1 vṛṣasenamukhairvīrairbhidyamāne balārṇave /
BhāMañj, 8, 132.1 vīrāḥ sa vidviṣāṃ hantā dhaureyaḥ sarvadhanvinām /
BhāMañj, 8, 162.1 kṛtaśaucau tato vīrau dharmarājadhanaṃjayau /
BhāMañj, 8, 172.2 dhṛṣṭadyumnaṃ nṛpāṃścānyānvīrastulyamayodhayat //
BhāMañj, 8, 186.1 kairāte khāṇḍave vīra kālakeyavadhe 'pi vā /
BhāMañj, 8, 206.2 diṣṭyādya karṇa jānīṣe dharmaṃ vīravrate sthitaḥ //
BhāMañj, 9, 3.1 śekhare sarvavīrāṇāmarthināṃ kalpapādape /
BhāMañj, 9, 17.2 jaghāna nakulo vīrānkarṇatulyaparākramān //
BhāMañj, 9, 24.2 duryodhanamukhā vīrāḥ pārthamukhyānayodhayan //
BhāMañj, 9, 48.1 tataḥ sātyakinā vīre satyarāje nipātite /
BhāMañj, 9, 57.1 tato māmagrahīdvīraḥ sātyakirvirale raṇe /
BhāMañj, 9, 66.1 tena karṇena suhṛdā taiśca vīrairvinā kṛtaḥ /
BhāMañj, 10, 2.1 tato drauṇimukhā vīrāḥ samabhyetya rathāstrayaḥ /
BhāMañj, 10, 9.2 aho vīra yaśaḥ śubhraṃ bhavatā malinīkṛtam //
BhāMañj, 10, 11.2 lābhaḥ samo hi vīrāṇāṃ vijayo nidhanaṃ nu vā //
BhāMañj, 10, 14.1 dhvajinī vīrahīneva goṣṭhīva budhavarjitā /
BhāMañj, 10, 17.1 bhuṅkṣva bhuktāṃ mayā pṛthvīṃ vīraratnavivarjitām /
BhāMañj, 10, 68.1 tau pragalbhatayā vīrau citramaṇḍalacāriṇau /
BhāMañj, 10, 95.2 tvayā bhīṣmamukhā vīrāste vyājaireva pātitāḥ //
BhāMañj, 10, 105.1 iti prasādya tau yāte vṛṣṇivīre 'mbikāsutaḥ /
BhāMañj, 10, 109.1 atha vīraṃ tamāliṅgya cakre senāpatiṃ nṛpaḥ /
BhāMañj, 11, 14.2 bhagnadhairye 'pi no vīrāḥ praharanti yaśasvinaḥ //
BhāMañj, 11, 54.1 prativindhye hate vīre sutasome nipātite /
BhāMañj, 11, 57.2 hasantaṃ vīkṣya taṃ vīrāḥ saṃhāraṃ menire sphuṭam //
BhāMañj, 11, 58.1 ghanāndhakāre vīrāṇāṃ rathakuñjaravājinām /
BhāMañj, 11, 65.2 karṇāvalambitabalodgatajīvacāro vīraḥ śanaiḥ suravadhūpraṇayī babhūva //
BhāMañj, 11, 79.2 ayaṃ divyāstrasaṃmarde hatavīraṃ jagaddahet //
BhāMañj, 12, 46.2 nūnaṃ raṇe 'bhūttvāṃ vīrāḥ sehire kathamanyathā //
BhāMañj, 12, 59.1 eṣa bhūriśravā vīraḥ somadattasuto hataḥ /
BhāMañj, 12, 59.2 mahiṣyā śocyate vīraśchinnabāhuḥ kirīṭinā //
BhāMañj, 12, 63.2 vaidhavyadīkṣāgurutāṃ vīra yāsyati ko 'paraḥ //
BhāMañj, 12, 73.1 pravarāḥ pārthivāścānye hatā vīrāḥ sahasraśaḥ /
BhāMañj, 12, 79.2 gatiṃ papraccha vīrāṇāṃ parimāṇaṃ ca saṃkṣaye //
BhāMañj, 12, 81.1 vīrāṇāṃ gaṇanārhāṇām asmin āyodhane hatāḥ /
BhāMañj, 13, 4.2 diṣṭyā śalyādayo vīrā yātā vṛtrasamāḥ kṣayam //
BhāMañj, 13, 34.2 anye ca tatyajurvīrā bhāgaṃ bhāgaṃ nareśvarāḥ //
BhāMañj, 13, 46.2 arjunaḥ pṛthivīṃ vīro rakṣatvasmāsu gauravāt //
BhāMañj, 13, 81.2 tvadājñākāriṇo vīrā bhrātarastridaśatviṣaḥ //
BhāMañj, 13, 127.2 teṣāṃ hatānāṃ vīrāṇāṃ na śokātpunarāgamaḥ //
BhāMañj, 13, 143.2 devāsuraraṇe vīro yo jaghānāmaradviṣaḥ //
BhāMañj, 13, 247.1 gāḍhānuśayasaṃtaptastvayi vīra śarārdite /
BhāMañj, 13, 322.2 svayamapyarjitaṃ vīro na kāmādbhoktumarhati //
BhāMañj, 13, 325.3 kṣaṇādalakṣyamantrasya vīrāste yakṣarākṣasāḥ //
BhāMañj, 13, 360.1 vadānyaḥ sabhyavānvīraḥ kṛtajñaḥ satyavākpaṭuḥ /
BhāMañj, 13, 377.1 so 'yaṃ virājate vīrastejasā kṛtamaṇḍalaḥ /
BhāMañj, 13, 378.1 śrutvaitadvismito rājā praśaṃsanvīravikramān /
BhāMañj, 13, 454.2 sarvakāmadughāṃ vīraḥ pālayenna tu pīḍayet //
BhāMañj, 13, 461.2 labhante śāśvataṃ vīrā yaśaḥ svargaṃ ca bhūmipāḥ //
BhāMañj, 13, 520.1 purā dasyupatirvīraḥ kopavyo gurupūjakaḥ /
BhāMañj, 13, 1271.2 sa ca vīro divaṃ prāpa sabhāryaśca sudarśanaḥ //
BhāMañj, 13, 1310.2 jitendriyeṣu vīreṣu prītyā me śāśvatī sthitiḥ //
BhāMañj, 13, 1792.2 śocyeyaṃ pṛthivī śūnyā vīraratnavinākṛtā //
BhāMañj, 14, 143.1 prāgjyotiṣeśvaraṃ vīraṃ bhagadattātmajaṃ yudhi /
BhāMañj, 14, 153.2 vīrasaṃtānasaphalā śauryaśrīrabhimāninām //
BhāMañj, 14, 173.1 tatastaṃ dayitaṃ vīraḥ putramāmantrya pāṇḍavaḥ /
BhāMañj, 15, 3.1 yaśasā dharmavīrasya tasya vyāpte jagattraye /