Occurrences

Atharvaveda (Paippalāda)

Atharvaveda (Paippalāda)
AVP, 1, 10, 4.2 sīsena vidhyāmas tvā yathā no 'so avīrahā //
AVP, 1, 11, 5.2 yathāham eṣāṃ vīrāṇāṃ virājāni janasya ca //
AVP, 1, 21, 3.2 sarvāsām agrabhaṃ nāmāvīraghnīr apetana //
AVP, 1, 56, 2.2 ud dharṣantāṃ vājināṃ vājināny ud vīrāṇāṃ jayatām etu ghoṣaḥ //
AVP, 1, 65, 1.2 anāturāḥ sumanasaḥ suvīrā jyog jīvantas tava sakhye syāma //
AVP, 1, 66, 1.2 atraiva tvam iha vayaṃ suvīrā viśvā mṛdho abhimātīr vy asya //
AVP, 1, 66, 3.1 imaṃ maṇiṃ viśvajitaṃ suvīram asmād aśvatthāt pary ud bharāmi /
AVP, 1, 80, 1.2 śivaṃ kṛṇvānā upa jighratemaṃ vīraṃ vīreṣv apy ā kṛṇudhvam //
AVP, 1, 80, 1.2 śivaṃ kṛṇvānā upa jighratemaṃ vīraṃ vīreṣv apy ā kṛṇudhvam //
AVP, 1, 80, 2.1 śivo vo vīra iha jāto astu śuddho yonibhyas pari jāyamānaḥ /
AVP, 1, 80, 5.3 suparṇas tvābhy ava paśyād āyuṣe varcase 'yam annasyānnapatir astu vīraḥ //
AVP, 1, 86, 3.1 vāstoṣpate suprajasaḥ suvīrā ṣaṣṭhīsyāmi śaradaḥ śatāni /
AVP, 1, 95, 1.2 bhiṣaktamaṃ tvā bhiṣajāṃ śṛṇomy un no vīrāṁ īraya bheṣajebhiḥ //
AVP, 1, 103, 2.2 āyuṣmantaḥ suprajasaḥ suvīrā ṛdhyāsma tvā suvarcasaḥ //
AVP, 1, 105, 1.2 ekāṣṭake suprajasaḥ suvīrā vayaṃ syāma patayo rayīṇām //
AVP, 4, 27, 6.1 vardhasva kṣetraiḥ prathasva prajayā vardhasva vīraiḥ paśubhir bahur bhava /
AVP, 4, 28, 4.0 narāśaṃsaṃ vājinaṃ vājayantaṃ kṣayadvīraṃ pūṣaṇaṃ sumnair īmahe //
AVP, 5, 4, 5.2 daivā hotāraḥ saniṣan na etad ariṣṭāḥ syāma tanvā suvīrāḥ //
AVP, 5, 16, 7.2 ariṣṭā asmākaṃ vīrā etad astu hutaṃ tava //
AVP, 10, 5, 13.2 audumbara sa tvam asmāsu rayiṃ sarvavīraṃ ni yaccha rāyaspoṣāya prati muñce ahaṃ tvām //
AVP, 10, 5, 14.1 ayam audumbaro maṇir vīro vīrāya badhyate /
AVP, 10, 5, 14.1 ayam audumbaro maṇir vīro vīrāya badhyate /
AVP, 10, 5, 14.2 sa naḥ saniṃ madhumatīṃ kṛṇotu rayiṃ ca naḥ sarvavīraṃ ni yacchāt //
AVP, 10, 15, 1.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 2.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 3.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 4.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 5.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 6.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 7.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 8.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 9.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 10.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 1.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 2.2 anuṣṭhātry anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 3.2 anuṣṭhātry anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 4.2 anuṣṭhātry anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 5.2 anuṣṭhātry anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 6.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 7.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 8.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 9.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 10.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 11.2 anuṣṭhātāro anu tiṣṭhata sarve vīrā bhavantu me //
AVP, 12, 12, 6.1 ayoddheva durmada ā hi juhve mahāvīraṃ tuvibādham ṛjīṣam /
AVP, 12, 15, 6.2 vayaṃ ta indra viśvaha priyāsaḥ suvīrāso vidatham ā vadema //
AVP, 12, 15, 8.2 yo jaghāna śambaraṃ yaś ca śuṣṇaṃ ya ekavīraḥ sa janāsa indraḥ //
AVP, 12, 19, 3.2 apaghnā no duritāni viśvā śataṃ himāḥ sarvavīrā madema //